• Home
  • Sanskrit
  • About
  • agredidhiṣū


    Benfey Sanskrit-English Dictionary

    p. 5, col. 1.
    agredidhiṣū agredidhiṣū, i. e. agra +

    i-didhiṣū, f. A younger sister mar-

    ried before her elder, Man. 3, 160.

    Vācaspatyam

    p. 67, col. 2.
    agredidhiṣū is an alternate of agredidhiṣu. agredidhiṣu(ṣū) pu0 didhiṃ dhairyyaṃ syati nirasyati, so
    ṣatvam didhiṣūḥ dvirūḍhā punarbhūyoṣit agre gaṇanīyā didhi-
    ṣūryasya aluk sa0 kababhāvaḥ pṛ0 vā hrasvaḥ . punarbhūvivāhakā-
    riṇi . prāganūḍhajyeṣṭhabhaginyāḥ prāgūḍhakaniṣṭhabhaginyāṃ strī .
    jyeṣṭhāyāṃ yadyanūḍhāyāṃ kanyāyāmuhyate'nujā . sā cāgre-
    didhiṣūrjñeyā pūrvvā tu didhiṣūḥ smṛteti, manuḥ etatpakṣe
    ca agre jyeṣṭhāvivāhāt pūrvvaṃ didhiṣūḥ jyeṣṭhāvivāhakālā
    sahanarūpadhairyyalopakāriṇīti vigrahaḥ . dīrghānta evāyam .