agredidhiṣū
Benfey Sanskrit-English Dictionary
☞
p. 5, col. 1.
agredidhiṣū agredidhiṣū, i. e. agra + i-didhiṣū, f. A younger sister mar-
ried before her elder, Man. 3, 160.
Vācaspatyam
☞
p. 67, col. 2.
agredidhiṣū is an alternate of agredidhiṣu. agredidhiṣu(ṣū) pu0 didhiṃ dhairyyaṃ syati nirasyati, so—kū
ṣatvam didhiṣūḥ dvirūḍhā punarbhūyoṣit agre gaṇanīyā didhi-
ṣūryasya aluk sa0 kababhāvaḥ pṛ0 vā hrasvaḥ . punarbhūvivāhakā-
riṇi . prāganūḍhajyeṣṭhabhaginyāḥ prāgūḍhakaniṣṭhabhaginyāṃ strī .
“jyeṣṭhāyāṃ yadyanūḍhāyāṃ kanyāyāmuhyate'nujā . sā cāgre-
didhiṣūrjñeyā pūrvvā tu didhiṣūḥ smṛteti, manuḥ etatpakṣe
ca agre jyeṣṭhāvivāhāt pūrvvaṃ didhiṣūḥ jyeṣṭhāvivāhakālā
sahanarūpadhairyyalopakāriṇīti vigrahaḥ . dīrghānta evāyam .