agrasandhyā
See also
agrasaṃdhyā.
Goldstücker Sanskrit-English Dictionary
☞
p. 15, col. 1.
agrasandhyā Karmadh. f. (
-ndhyā) The first twilight, dawn. E.
agra and sandhyā.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 6, col. 2.
agra—sandhyā f. early dawn.
Vācaspatyam
☞
p. 66, col. 2.
agrasandhyā strī agraṃ sandhyāyāḥ, “sarvo'pyekadeśaḥ kālavācinā
samasyate, ityukteḥ eka0 ta0 . sandhyāpūrvvasamaye . agrā
pūrvvā sandhyā iti karma0 . prātaḥsandhyāyām “karkandhūnā-
mupari tuhinaṃ rañjayatyagrasandhyeti” śakuntalā .