• Home
  • Sanskrit
  • About
  • agrasandhānī

    See also agrasaṃdhānī.


    Wilson Sanskrit-English Dictionary

    p. 8.
    agrasandhānī f. (-nī) The register of human actions, kept by YAMA, the judge of the dead.

    E. agra first, and saṃ, preposition, with dhā to take; recording all actions from the original birth.

    Yates Sanskrit-English Dictionary

    p. 7, col. 1.
    agra-sandhānī (nī) 3. f. The register
    of human actions kept by
    Yama.

    Goldstücker Sanskrit-English Dictionary

    p. 15, col. 1.
    agrasandhānī Tatpur. f. (-nī) The register of human actions,

    kept by Yama, the judge of the dead. E. agra and sandhānī;

    recording all actions from the original birth.

    Śabdasāgara Sanskrit-English Dictionary

    p. 7, col. 1.
    agrasandhānī

    f. (-nī) The register of human actions, kept by YAMA, the
    judge of the dead.

    E. agra first, and saṃ, preposition,

    with dhā to
    take; recording all actions from the original birth.

    Vācaspatyam

    p. 66, col. 2.
    agrasandhānī strī agre phalotpatteḥ prāk sandhīyate jñāya-
    te'nayā kāryyaṃ sam + dhākaraṇe lyuṭ ṅīp . yamapañji-
    kāyām . yatra hi prāṇivargasya prāgbhavīyakarmmānusāreṇa
    śubhāśubhasūcakaṃ sarvvaṃ likhyate sā yamapañjikā, . kaiścit
    yamapaṭṭiketi sā kathyate . agrasandhānakāriṇi tri0 .

    Śabdakalpadruma

    vol. 1, p. 12.
    agrasandhānī , strī, (agre phalabhogātpūrvvaṃ sandhīyate
    anviṣyate kāryyamanayā agra + sam + dhā +
    karaṇe lyuṭ striyāṃ ṅīp) yamapañjikā . jīvānāṃ
    śubhāśubhakarmmalikhitaṃ yamasya pustakaṃ . iti tri-
    kāṇḍaśeṣaḥ ..