agrasandhānī
See also
agrasaṃdhānī.
Wilson Sanskrit-English Dictionary
☞
p. 8.
agrasandhānī f. (
-nī) The register of human actions, kept by YAMA, the judge of the dead.
E. agra first, and saṃ, preposition, with dhā to take; recording all actions from the original birth.
Yates Sanskrit-English Dictionary
☞
p. 7, col. 1.
agra-sandhānī (nī) 3. f. The register
of human actions kept by
Yama.
Goldstücker Sanskrit-English Dictionary
☞
p. 15, col. 1.
agrasandhānī Tatpur. f. (
-nī) The register of human actions,
kept by Yama, the judge of the dead. E. agra and sandhānī;
recording all actions from the original birth.
Śabdasāgara Sanskrit-English Dictionary
☞
p. 7, col. 1.
agrasandhānī f. (-nī) The register of human actions, kept by YAMA, the
judge of the dead.
E. agra first, and saṃ, preposition,
with dhā to
take; recording all actions from the original birth.
Vācaspatyam
☞
p. 66, col. 2.
agrasandhānī strī agre phalotpatteḥ prāk sandhīyate jñāya-
te'nayā kāryyaṃ sam + dhā—karaṇe lyuṭ ṅīp . yamapañji-
kāyām . yatra hi prāṇivargasya prāgbhavīyakarmmānusāreṇa
śubhāśubhasūcakaṃ sarvvaṃ likhyate sā yamapañjikā, . kaiścit
yamapaṭṭiketi sā kathyate . agrasandhānakāriṇi tri0 .
Śabdakalpadruma
☞
vol. 1,
p. 12.
agrasandhānī , strī, (agre phalabhogātpūrvvaṃ sandhīyate
anviṣyate kāryyamanayā agra + sam + dhā +
karaṇe lyuṭ striyāṃ ṅīp) yamapañjikā . jīvānāṃ
śubhāśubhakarmmalikhitaṃ yamasya pustakaṃ . iti tri-
kāṇḍaśeṣaḥ ..