• Home
  • Sanskrit
  • About
  • agrajanman


    Wilson Sanskrit-English Dictionary

    p. 8.
    agrajanman m. (-nmā)

    1 A priest or Brahman; a man of the sacerdotal tribe.

    2 An elder brother or first-born.

    3 BRAHMĀ, the first-born of the gods.

    E. agra first or best, and janman birth.

    Yates Sanskrit-English Dictionary

    p. 7, col. 1.
    agra-janman (nmā) 5. m. A priest.

    Goldstücker Sanskrit-English Dictionary

    p. 14, col. 2.
    agrajanman Bahuvr. m. (-nmā) 1 An elder brother or first-born.

    2 A priest or Brahman; a man of the sacerdotal tribe.

    3 Brahmā, the first-born of the gods. E. agra and janman.

    Cappeller Sanskrit-English Dictionary

    p. 4.
    agrajanman m. a Brahman (lit. = prec.).

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 6, col. 2.
    agra—janman m. the first-born, an elder brother, a Brahman, Mn.; Yājñ. &c.
    p. 6, col. 2.
    a member of one of the three highest castes, L.
    p. 6, col. 2.
    Brahmā

    Śabdasāgara Sanskrit-English Dictionary

    p. 7, col. 1.
    agrajanman

    m. (-nmā)

    1. A priest or Brahman; a man of the sacerdotal
    tribe.

    2. An elder brother or first-born.

    3. BRAHMĀ, the first-born
    of the gods.

    E. agra first or best, and janman birth.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 40.
    agrajanman (agra + janman) m.

    1) ein äterer Bruder TRIK. 3, 3, 226. H. an. 4, 157. MED. n. 229.

    — 2) ein Brahman AK. 2, 7, 3. TRIK. 3, 3, 226. H. 812. an. 4, 157. MED. n. 229. M. 2, 20. 3, 13. 10, 75. YĀJÑ. 1, 62.

    — 3) ein Mann aus einer der 3 obern Kasten MED. n. 229.

    — Vgl. agraja .

    vol. 5, p. 950.
    agrajanman ein Brahmane auch RAGH. 5, 26.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 9, col. 2.
    agrajanman m.

    — 1) *ein älterer Bruder.

    — 2) ein Brahman.

    — 3) *ein Mann aus einer der drei oberen Kasten.

    Schmidt Nachträge zum Sanskrit-Wörterbuch

    p. 7, col. 3.
    agrajanman m. *älterer Bruder, Śrīk. XXV, 15. 18.

    Abhidhānaratnamālā of Halāyudha

    p. 46.
    agrajanman;
    brāhmaṇo vāḍavo vipro bhūmidevo dvijottamaḥ .
    agrajanmā dvijanmā ca ṣaṭkarmā somapā dvijaḥ .. 391 ..
    2.1.1.391

    Vācaspatyam

    p. 65, col. 1.
    agrajanman pu0 agre janma yasya janamanin vyadhi0 bahu0 .
    jyeṣṭhabhrātari, vipre ca . agrajātamātre tri0 . agrāt
    pradhānāṅgāt mukhāt janmāsya vyadhi0 bahu0 . brahmaṇomukhot-
    panne vipre, tasya tanmukhotpattiśca tāṇḍyamahābrāhmaṇe
    uktā yathā so'kāmayata yajñaṃ sṛjeyeti sa mukhata eva
    trivṛtamasṛjata taṃ gāyatrīcchando'nvasṛjyatāgnirddevatā
    brāhmaṇomanuṣyo vasanta ṛtustasmāttrivṛt stomānāṃ mukhaṃ,
    gāyatrī cchandasām, agnirdevatānāṃ, brāhmaṇo manuṣyāṇāṃ,
    vasanta ṛtūnāṃ, tasmādbrāhmaṇo mukhena vīryyaṅkaroti
    mukhato hi sṛṣṭaḥ iti . vyākhyātañcaitat bhāṣye saḥ
    prajāpatirakāmayat kimiti? sarvvasādhakaṃ yajñaṃ sṛjeyeti
    sa etamagniṣṭomamapaśyat tamāharadityuktasyaivedaṃ vivaraṇaṃ saḥ
    prajāpatiḥ mukhata ātmano mukhādeva trivṛtamāvṛtti-
    trayasādhyametannāmakaṃstomamasṛjata taṃ trivṛtamanu paścādgāyatrī-
    chandaḥ gāyatraṃ nāma chando'sṛjyata tadanu agnirdevatā'-
    sṛjyata tamanu manuṣyo brāhmaṇo'sṛjyata tathā tadanu vasa-
    ntākhyaśca ṛturasṛjyata yasmādyadete mukhataeva sṛṣṭāḥ tasmādete
    trivṛdādayaḥ svasvajātīyānāṃ madhye mukhyā abhavan trivṛdā-
    dīnāṃ mukhyānāṃ madhye brāhmaṇasya mukhyatvaprayuktaṃ vīryyaṃ loka-
    siddhaṃ darśayati tasmānmukhasṛṣṭatvena mukhyatvāt brāhmaṇo mukhe-
    nedānīmapi vīryyaṃ svādhyāyapravacanādijanyaṃ sāmarthyaṅkaroti
    tasmādityuktaṃ vivṛṇoti hi yasmādbrāhmaṇo mukhataḥ sṛṣṭa-
    stasmādityarthaḥ .. evamuktamarthaṃ yo veda so'pi mukhena vīryyaṃ-
    ṅkaroti mukhasādhyena svādhyāyapravacanādinaivābhīṣṭaṃ sādhayati
    ityarthaḥ iti . brāhmaṇo'sya mukhamāsīditi puruṣasūktam ata
    eva viprasya mukhajātatvena mukhasādhyasvādhyāyābhyasane eva
    vīryyaṃ bhavatītyapyuktam ataeva manunā vedameva sadābhyasye dityu-
    ktam hārītasaṃhitāyāṃ tu ṣaṭ karmmāṇi, nijānyāhurbrāhma-
    ṇasya mahātmanaḥ . taireva satataṃ yastu varttayet sukhamedhate
    adhyāpanaṃ cādhyayanaṃ yājanaṃ yajanaṃ tathā . dānaṃ prati
    grahaśceti ṣaṭ karmmāṇīti cocyate iti vedañcaiva sadābhyasyet
    śucau deśe samāhitaḥ dharmmaśāstraṃ tathā pāṭhyaṃ brāhmaṇaiḥ śuddha-
    mānasaiḥ vedavat paṭhitavyañca śrotavyañca divāniśi
    śrutihīnāya viprāya smṛtihīne tathaiva ca dānaṃ bhojana-
    manyacca dattaṃ kulavināśanam . tasmāt sarvaprayatnena veda
    śāstraṃ paṭhet, dvija iti ca . sattvapradhānā viprāḥ syuriti
    bhāratokteḥ viprasya satvapradhānatayā brāhmaṇakṣattriyaviśāṃ
    śūdrāṇāñca parantapa! . karmmāṇi pravibhaktāni svabhāvaprabhavai-
    rguṇaiḥ . śamodamastapaḥ śaucaṃ kṣāntirārjavameva ca . jñānaṃ
    vijñānamāstikyaṃ brahmakarmma svabhāvajamiti gītāyāṃ
    sātvikadharmmāevāsya svābhāvikā ityuktam . vivṛtañcaitat
    śrīdhara svāminā tatra brāhmaṇasya svābhāvikāni karmmāṇyāha
    śama iti, śamaścittoparamaḥ (bāhyaviṣayānnivarttanam) damo-
    bāhyendriyoparamaḥ (svasvaviṣayānnivarttanam) tapaḥ pūrvvoktaṃ
    (saguṇabrahmopāsanādi) śaucaṃ vāhyamābhyantarañca . kṣāntiḥ
    (śītoṣṇādidvandvasahiṣṇutā) ārjavam avakratā (bāhyā-
    bhyantarayoḥ kāpaṭhyābhāvaḥ) jñānaṃ śāstrīyaṃ vijñānamanubhavaḥ
    āstikyam asti paraloka iti niścayaḥ . etat śamādi
    brāhmaṇasya svabhāvāt jātaṃ karmmeti . mukhajātādayopyatra
    agre prathamaṃ janma yasya . caturmukhe brahmaṇi, yo vai brahmāṇaṃ
    vidadhāti pūrvaṃ yaścāsmai prahiṇoti vedamiti hiraṇya
    garbhaḥ samavarttatāgre iti ca śrutau parabrahmasakāśāt tasya
    prathamotpattiruktā, tadutpattiprakārastu manunā so'bhidhyāya
    śarīrāt svāt sisṛkṣurbahudhā prajāḥ . apa eva sasarjādau
    tāsu bījamavāsṛjat . tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham
    tasmin jajñe svayaṃ brahmā sarvalokapitāmaha ityanenoktaḥ .

    Indian Epigraphical Glossary

    p. 11.
    agrajanman (EI 9), same as agraja (q. v.); wrongly used to

    mean ‘the eldest son’ instead of ‘the elder brother’ (cf.

    agraja).

    (EI 24), a Brāhmaṇa.