agradānī
Śabdakalpadruma
☞
vol. 1,
p. 12.
agradānī , [n] puṃ, (agre dānaṃ pretoddeśena tilā-
dyarpaṇaṃ grāhyatvena vidyate'sya agra + dāna + vidya-
mānārthe in) patitabrāhmaṇaviśeṣaḥ . sa ca preta-
sampradānakaṣaḍaṅgatilādidravyagrāhī . yathā, —
“lobhī vipraśca śūdrāṇāmagre dānaṃ gṛhītavān .
grahaṇe mṛtadānānāmagradānī babhūva saḥ” ..
iti brahmavaivarttapurāṇaṃ .. tatparyyāyaḥ . āgrahā-
rikaḥ 2 . iti smṛtiḥ ..