• Home
  • Sanskrit
  • About
  • agnyutpāta

    See also agnyutpātaḥ.


    Wilson Sanskrit-English Dictionary

    p. 7.
    agnyutpāta m. (-taḥ) A fiery meteor, a falling star, a comet.

    E. agni and utpāt portent.

    Yates Sanskrit-English Dictionary

    p. 6, col. 2.
    agnyu_tpāta (taḥ) 1. m. A fiery me-
    teor.

    Goldstücker Sanskrit-English Dictionary

    p. 14, col. 2.
    agnyutpāta Tatpur. m. (-taḥ) A fiery meteor, a falling star, a

    comet. E. agni and utpāta.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 6, col. 1.
    agny-utpāta m. a fiery portent, Car.
    p. 6, col. 1.
    a conflagration, PārGṛ.

    Śabdasāgara Sanskrit-English Dictionary

    p. 6, col. 2.
    agnyutpāta

    m. (-taḥ) A fiery meteor, a falling star, a comet.

    E. agni and
    utpāta portent.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 38.
    agnyutpāta (agni + utpāta) m. eine feurige Lufterscheinung AK. 1, 1, 3, 10.
    vol. 7, p. 1687.
    agnyutpāta m. etwa ein aus dem Erdboden hervorloderndes Feuer CARAKA 1, 8.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 9, col. 1.
    agnyutpāta m. eine feurige Erscheinung CARAKA. 1,8.

    Schmidt Nachträge zum Sanskrit-Wörterbuch

    p. 7, col. 3.
    agnyutpāta Feuersbrunst, Pār. Gṛhy. 2, 11, 2.

    Vācaspatyam

    p. 62, col. 2.
    agnyutpāta pu0 agninā divyānalena kṛta utpātaḥ (aniṣṭa-
    sūcakopadravaḥ) ud + pataghañ 3 ta0 . ākāśasthānala
    vikārasūcitopadrave, ulkāpātādāvaśubhasūcake, dhūmaketukṛta-
    vikāre ca . sa ca nābhasa utpātaḥ ulkādirūpaḥ pañca
    vidhaḥ dhiṣṇyolkāśanividyuttārābhedāt . teṣāṃ lakṣa-
    ṇādikaṃ phalasahitam bṛhatsaṃhitāyāmuktaṃ 33 a0 yathā
    divi bhuktaśubhaphalānāṃ patatāṃ rūpāṇi yāni tānyulkāḥ .
    dhiṣṇyolkāśanividyuttārā iti pañcadhā bhinnāḥ ..
    ulkā pakṣeṇa phalaṃ tadvaddhiṣṇyāśanistribhiḥ pakṣaiḥ .
    vidyudahobhiḥ ṣaḍbhistadvattārā vipācayati .. tārā
    phalapādakarī phalārdhadātrī prakīrttitā dhiṣṇyā . tisraḥ
    sampūrṇaphalā vidyudayolkāśaniśceti .. aśaniḥ svanena
    mahatā mṛgajāśvamṛgāśmaveśmatarupaśuṣu . nipatati vidā-
    rayantī dharātalaṃ cakrasaṃsthānā .. vidyutsatvatrāsaṃ janayantī
    taṭataṭasvanā sahasā . kuṭilaviśālā nipatati jīve-
    ndhanarāśiṣu jvalitā .. dhiṣṇyā kṛśālpapucchā dhanūṃṣi
    daśa dṛśyate'ntarābhyadhikam . jvalitāṅgāranikāśā dvau
    hastau sā pramāṇena .. tārā hastaṃ dīrghā śuklā tāmrābja-
    tanturūpā vā . tiryagadhaścordhvaṃ vā yāti viyatyuhya-
    māneva . ulkā śirasi viśālā nipatantī vardhate prata-
    nupucchā . dīrghā bhavati ca puruṣā bhedā bahavo bhavantyasyāḥ .
    pretapraharaṇakharakarabhanakrakapidaṃṣṭrilāṅgalamṛgābhāḥ . go-
    dhāhidhūmarūpāḥ pāpā yā cobhayaśiraskā .. dhvajajhaṣa-
    karigirikamalenduturagasantaptarajatahaṃsābhāḥ . śrīvatsava-
    jraśaṅkhasvastikarūpāḥ śivasubhikṣāḥ .. ambaramadhyādbahvyo
    nipatantyo rājarāṣṭranāśāya . bambhramatī gaganopari vibhra-
    mamākhyāti lokasya .. saṃspṛśatī candrārkau tadvisṛtā vā
    sabhūprakampā ca . paracakrāgamanṛpabadhadurbhikṣāvṛṣṭibhayajananī
    pauretaraghnamulkāpasavyakaraṇaṃ divākarahimāṃśvoḥ . ulkā
    śubhadā purato divākaraviniḥsṛtā yātuḥ .. śuklā raktā
    pītā kṛṣṇā colkā dvijādivarṇābhā . kramaśaścaitān
    hanyurmūrdhoraḥpārśvapucchasthāḥ .. uttaradigādipatitā viprā-
    dīnāmaniṣṭadā rūkṣā . ṛjvī snigdhākhaṇḍā nīcopagatā
    ca tadvṛddhyai .. śyāmā vāruṇanīlā'sṛgdahanāsitabhasmanibhā
    rūkṣā . sandhyādinajā vakrādalitā ca parāgamabhayāya ..
    nakṣatragrahadhāte tadbhaktīnāṃ kṣayāya nirdiṣṭā . udaye ghnatī
    ravīndū pauretaramṛtyave'ste vā .. bhāgyādityadhaniṣṭhāmūle-
    ṣūlkāhateṣu yuvatīnām . viprakṣatriyapīḍā puṣyānilaviṣṇu
    deveṣu .. dhruvasaumyeṣu nṛpāṇāmugreṣu sadāruṇeṣu caurāṇām .
    kṣipreṣu kalāviduṣāṃ pīḍā sādhāraṇe ca hate .. kurvantyetāḥ
    patitā devapratimāsu rājarāṣṭrabhayam . śakropari nṛpatīnāṃ
    gṛheṣu tatsvāmināṃ pīḍām .. āśāgrahopaghāte tadde-
    śyānāṃ khale kṛṣiratānām . caityatarau sampatitā satkṛti-
    pīḍāṃ karotyulkā .. dvāri purasya purakṣayamathendrakīle jana
    kṣayo'bhihitaḥ . brahmāyatane viprān vinihanyādgomino
    goṣṭhe .. kṣveḍāsphoṭitavāditagītotkruṣṭasvanā bhavanti yadā .
    ulkā nipātasamaye bhayāya rāṣṭrasya sanṛpasya .. yasyāñciraṃ
    tiṣṭhati khe'nuṣaṅgo daṇḍākṛtiḥ sā nṛpaterbhayāya . yā
    cohyate tantudhṛteva khasthā yā vā mahendradhvajatulyarūpā ..
    śreṣṭhinaḥ pratīpagā tiryagā nṛpāṅganāḥ . hantyadhomukhī
    nṛpān brāhmaṇānathorddhvagā .. barhipuccharūpiṇī lokasaṅkṣayā
    vahā . sarpavat prasarpiṇī yoṣitāmaniṣṭadā .. hanti
    maṇḍalā puraṃ chatravat purohitam . vaṃśagulmavat sthitā
    rāṣṭradoṣakāriṇī .. vyālasūkaropamā visphuliṅgamālinī .
    khaṇḍaśo'tha vā gatā sasvanā ca pāpadā .. surapaticāpa-
    pratimā rājyaṃ nabhasi vilīnā jaladān hanti . pavana-
    vilomā kuṭilaṃ yātā na bhavati śastā vinivṛttā vā ..
    abhibhavati yataḥ puraṃ balaṃ vā bhavati bhayaṃ tata eva
    pārthivasya . nipatati ca yayā diśā pradīptā
    jayati ripūnacirāttayā prayātaḥ .. tatkāraṇa-
    muktaṃ gargasaṃhitāyām atilobhādasatyādvā nāsti-
    kyādvāpyadharmmataḥ . narāpacārānniyatamupasargaḥ pravarttate .
    tato'parādhānniyatamapavarjanti devatāḥ . tāḥ sṛjantyadbhutāṃ-
    stāṃstu divyanābhasabhūmijān . ta eva trividhā loke
    utpātā devanirmmitāḥ . vicaranti vināśāya rūpaiḥ saṃbo-
    dhayanti ca iti . aniṣṭasūcakarūpabhedāśca bṛhatsaṃhitā-
    vākye prāk darśitāḥ . tallakṣaṇaṃ kāśyapena sāmānyata uktam
    bṛhacchikhā ca sūkṣmāgrā raktanīlaśikhojjvalā . pauru-
    ṣeya pramāṇena ulkā nānāvidhā smṛteti .