agnyutpāta
See also
agnyutpātaḥ.
Wilson Sanskrit-English Dictionary
☞
p. 7.
agnyutpāta m. (
-taḥ) A fiery meteor, a falling star, a comet.
E. agni and utpāt portent.
Yates Sanskrit-English Dictionary
☞
p. 6, col. 2.
agnyu_tpāta (taḥ) 1. m. A fiery me-
teor.
Goldstücker Sanskrit-English Dictionary
☞
p. 14, col. 2.
agnyutpāta Tatpur. m. (
-taḥ) A fiery meteor, a falling star, a
comet. E. agni and utpāta.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 6, col. 1.
agny-utpāta m. a fiery portent,
Car.
☞
p. 6, col. 1.
Śabdasāgara Sanskrit-English Dictionary
☞
p. 6, col. 2.
agnyutpāta m. (-taḥ) A fiery meteor, a falling star, a comet.
E. agni and
utpāta portent.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 38.
agnyutpāta (
agni + utpāta) m.
eine feurige Lufterscheinung AK. 1, 1, 3, 10.
☞
vol. 7,
p. 1687.
agnyutpāta m. etwa
ein aus dem Erdboden hervorloderndes Feuer CARAKA 1, 8.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 9, col. 1.
agnyutpāta m.
eine feurige Erscheinung CARAKA. 1,8.
Schmidt Nachträge zum Sanskrit-Wörterbuch
☞
p. 7, col. 3.
agnyutpāta Feuersbrunst, Pār. Gṛhy. 2, 11, 2.
Vācaspatyam
☞
p. 62, col. 2.
agnyutpāta pu0 agninā divyānalena kṛta utpātaḥ (aniṣṭa-
sūcakopadravaḥ) ud + pata—ghañ 3 ta0 . ākāśasthānala
vikārasūcitopadrave, ulkāpātādāvaśubhasūcake, dhūmaketukṛta-
vikāre ca . sa ca nābhasa utpātaḥ ulkādirūpaḥ pañca
vidhaḥ dhiṣṇyolkāśanividyuttārābhedāt . teṣāṃ lakṣa-
ṇādikaṃ phalasahitam bṛhatsaṃhitāyāmuktaṃ 33 a0 yathā
“divi bhuktaśubhaphalānāṃ patatāṃ rūpāṇi yāni tānyulkāḥ .
dhiṣṇyolkāśanividyuttārā iti pañcadhā bhinnāḥ ..
ulkā pakṣeṇa phalaṃ tadvaddhiṣṇyāśanistribhiḥ pakṣaiḥ .
vidyudahobhiḥ ṣaḍbhistadvattārā vipācayati .. tārā
phalapādakarī phalārdhadātrī prakīrttitā dhiṣṇyā . tisraḥ
sampūrṇaphalā vidyudayolkāśaniśceti .. aśaniḥ svanena
mahatā mṛgajāśvamṛgāśmaveśmatarupaśuṣu . nipatati vidā-
rayantī dharātalaṃ cakrasaṃsthānā .. vidyutsatvatrāsaṃ janayantī
taṭataṭasvanā sahasā . kuṭilaviśālā nipatati jīve-
ndhanarāśiṣu jvalitā .. dhiṣṇyā kṛśālpapucchā dhanūṃṣi
daśa dṛśyate'ntarābhyadhikam . jvalitāṅgāranikāśā dvau
hastau sā pramāṇena .. tārā hastaṃ dīrghā śuklā tāmrābja-
tanturūpā vā . tiryagadhaścordhvaṃ vā yāti viyatyuhya-
māneva . ulkā śirasi viśālā nipatantī vardhate prata-
nupucchā . dīrghā bhavati ca puruṣā bhedā bahavo bhavantyasyāḥ .
pretapraharaṇakharakarabhanakrakapidaṃṣṭrilāṅgalamṛgābhāḥ . go-
dhāhidhūmarūpāḥ pāpā yā cobhayaśiraskā .. dhvajajhaṣa-
karigirikamalenduturagasantaptarajatahaṃsābhāḥ . śrīvatsava-
jraśaṅkhasvastikarūpāḥ śivasubhikṣāḥ .. ambaramadhyādbahvyo
nipatantyo rājarāṣṭranāśāya . bambhramatī gaganopari vibhra-
mamākhyāti lokasya .. saṃspṛśatī candrārkau tadvisṛtā vā
sabhūprakampā ca . paracakrāgamanṛpabadha—durbhikṣāvṛṣṭibhayajananī
pauretaraghnamulkāpasavyakaraṇaṃ divākarahimāṃśvoḥ . ulkā
śubhadā purato divākaraviniḥsṛtā yātuḥ .. śuklā raktā
pītā kṛṣṇā colkā dvijādivarṇābhā . kramaśaścaitān
hanyurmūrdhoraḥpārśvapucchasthāḥ .. uttaradigādipatitā viprā-
dīnāmaniṣṭadā rūkṣā . ṛjvī snigdhākhaṇḍā nīcopagatā
ca tadvṛddhyai .. śyāmā vāruṇanīlā'sṛgdahanāsitabhasmanibhā
rūkṣā . sandhyādinajā vakrādalitā ca parāgamabhayāya ..
nakṣatragrahadhāte tadbhaktīnāṃ kṣayāya nirdiṣṭā . udaye ghnatī
ravīndū pauretaramṛtyave'ste vā .. bhāgyādityadhaniṣṭhāmūle-
ṣūlkāhateṣu yuvatīnām . viprakṣatriyapīḍā puṣyānilaviṣṇu
deveṣu .. dhruvasaumyeṣu nṛpāṇāmugreṣu sadāruṇeṣu caurāṇām .
kṣipreṣu kalāviduṣāṃ pīḍā sādhāraṇe ca hate .. kurvantyetāḥ
patitā devapratimāsu rājarāṣṭrabhayam . śakropari nṛpatīnāṃ
gṛheṣu tatsvāmināṃ pīḍām .. āśāgrahopaghāte tadde-
śyānāṃ khale kṛṣiratānām . caityatarau sampatitā satkṛti-
pīḍāṃ karotyulkā .. dvāri purasya purakṣayamathendrakīle jana
kṣayo'bhihitaḥ . brahmāyatane viprān vinihanyādgomino
goṣṭhe .. kṣveḍāsphoṭitavāditagītotkruṣṭasvanā bhavanti yadā .
ulkā nipātasamaye bhayāya rāṣṭrasya sanṛpasya .. yasyāñciraṃ
tiṣṭhati khe'nuṣaṅgo daṇḍākṛtiḥ sā nṛpaterbhayāya . yā
cohyate tantudhṛteva khasthā yā vā mahendradhvajatulyarūpā ..
śreṣṭhinaḥ pratīpagā tiryagā nṛpāṅganāḥ . hantyadhomukhī
nṛpān brāhmaṇānathorddhvagā .. barhipuccharūpiṇī lokasaṅkṣayā
vahā . sarpavat prasarpiṇī yoṣitāmaniṣṭadā .. hanti
maṇḍalā puraṃ chatravat purohitam . vaṃśagulmavat sthitā
rāṣṭradoṣakāriṇī .. vyālasūkaropamā visphuliṅgamālinī .
khaṇḍaśo'tha vā gatā sasvanā ca pāpadā .. surapaticāpa-
pratimā rājyaṃ nabhasi vilīnā jaladān hanti . pavana-
vilomā kuṭilaṃ yātā na bhavati śastā vinivṛttā vā ..
abhibhavati yataḥ puraṃ balaṃ vā bhavati bhayaṃ tata eva
pārthivasya . nipatati ca yayā diśā pradīptā
jayati ripūnacirāttayā prayātaḥ” .. tatkāraṇa-
muktaṃ gargasaṃhitāyām “atilobhādasatyādvā nāsti-
kyādvāpyadharmmataḥ . narāpacārānniyatamupasargaḥ pravarttate .
tato'parādhānniyatamapavarjanti devatāḥ . tāḥ sṛjantyadbhutāṃ-
stāṃstu divyanābhasabhūmijān . ta eva trividhā loke
utpātā devanirmmitāḥ . vicaranti vināśāya rūpaiḥ saṃbo-
dhayanti ca” iti . aniṣṭasūcakarūpabhedāśca bṛhatsaṃhitā-
vākye prāk darśitāḥ . tallakṣaṇaṃ kāśyapena sāmānyata uktam
“bṛhacchikhā ca sūkṣmāgrā raktanīlaśikhojjvalā . pauru-
ṣeya pramāṇena ulkā nānāvidhā smṛteti” .