agnyuddhāra
Vācaspatyam
☞
p. 63, col. 2.
agnyuddhāra pu0 agneḥādhanārthamuddhāraḥ araṇimanthanena utthā-
panam . araṇidvayagharṣaṇenānalotpādane . tatprakārastu
“aśvattho yaḥ śamīgarbhaḥ praśastorvīsamudbhavaḥ . tasya yā prāṅ-
mukhī śākhā vodīcī vorddhagāpi vā .. araṇistanmayī proktā
tanmayyevottarāraṇiḥ . sāravaddāravañcatramovilī ca praśa-
syate .. saṃsaktamūlo yaḥ śamyāḥ sa śamīgarbha ucyate .
alābhe tvaśamīgarbhāduddharedavilambitaḥ .. caturviṃśatiraṅguṣṭha-
dairghyaṃ ṣaḍapi pārthivam . catvāra ucchraye mānamaraṇyoḥ
parikīrttitam .. aṣṭāṅgulaḥ pramanthaḥ syāccatraṃ syāddvāda-
śāṅgulam . ovilī dvādaśaiva syādetanmanthanayantrakam ..
aṅguṣṭhāṅgulamānantu yatra yatropadiśyate . tatra tatra bṛhat-
parvvagranthibhirmminuyāt sadā .. gobālaiḥ śaṇasaṃmiśraistri-
vṛttamamalātmakam . vyāmapramāṇaṃ netraṃ syāt pramathyastena
pāvakaḥ .. mūrddhākṣikarṇavaktrāṇi kandharā cāpi pañcamī .
aṅguṣṭhamātrāṇyetāni dvyaṅguṣṭhaṃ vakṣa ucyate .. aṅguṣṭhamātraṃ
hṛdayaṃ tryaṅguṣṭhamudaraṃ smṛtam . ekāṅguṣṭhā kaṭirjñeyā dvau
vastirdvau ca guhyakam .. ūrū jaṅghe ca pādau ca catustryekai
ryathākramam . araṇyavayavāhyete yājñikaiḥ parikīrttitāḥ ..
yattadguhyamiti proktaṃ devayonistu socyate . asyāṃ yo
jāyate vahniḥ sa kalyāṇakṛducyate .. anyeṣu ye tu mathnanti
te rogabhayamāpnuyuḥ . prathame manthane tveṣa niyamo nottareṣu
ca .. uttarāraṇiniṣpannaḥ pramanthaḥ sarvvadā bhavet . yoni-
saṅkaradoṣeṇa yujyate hyanyamanthakṛt .. ārdrā saśuṣirā
caiva ghūrṇāṅgī pāṭitā tathā . na hitā yajamānānāmara-
ṇiścottarāraṇiḥ .. paridhāyā'hataṃ vāsaḥ prāvṛtya ca yathā-
vidhi . bibhṛyāt prāṅmukho yantramāvṛtā vakṣyamāṇayā ..
catravradhnapramanthāgraṃ gāḍhaṃ kṛtvā vicakṣaṇaḥ . kṛtvottarāgrā
maraṇiṃ tadvradhnamupari nyaset .. catrādhaḥ kīlakāgrasthāmovi-
līmudagagrakām . viṣṭambhāddhārayed yantraṃ niṣkampaṃ prayataḥ
śuciḥ” iti kātyā0 sa0 ..