• Home
  • Sanskrit
  • About
  • agnyuddhāra


    Vācaspatyam

    p. 63, col. 2.
    agnyuddhāra pu0 agneḥādhanārthamuddhāraḥ araṇimanthanena utthā-
    panam . araṇidvayagharṣaṇenānalotpādane . tatprakārastu
    aśvattho yaḥ śamīgarbhaḥ praśastorvīsamudbhavaḥ . tasya yā prāṅ-
    mukhī śākhā vodīcī vorddhagāpi vā .. araṇistanmayī proktā
    tanmayyevottarāraṇiḥ . sāravaddāravañcatramovilī ca praśa-
    syate .. saṃsaktamūlo yaḥ śamyāḥ sa śamīgarbha ucyate .
    alābhe tvaśamīgarbhāduddharedavilambitaḥ .. caturviṃśatiraṅguṣṭha-
    dairghyaṃ ṣaḍapi pārthivam . catvāra ucchraye mānamaraṇyoḥ
    parikīrttitam .. aṣṭāṅgulaḥ pramanthaḥ syāccatraṃ syāddvāda-
    śāṅgulam . ovilī dvādaśaiva syādetanmanthanayantrakam ..
    aṅguṣṭhāṅgulamānantu yatra yatropadiśyate . tatra tatra bṛhat-
    parvvagranthibhirmminuyāt sadā .. gobālaiḥ śaṇasaṃmiśraistri-
    vṛttamamalātmakam . vyāmapramāṇaṃ netraṃ syāt pramathyastena
    pāvakaḥ .. mūrddhākṣikarṇavaktrāṇi kandharā cāpi pañcamī .
    aṅguṣṭhamātrāṇyetāni dvyaṅguṣṭhaṃ vakṣa ucyate .. aṅguṣṭhamātraṃ
    hṛdayaṃ tryaṅguṣṭhamudaraṃ smṛtam . ekāṅguṣṭhā kaṭirjñeyā dvau
    vastirdvau ca guhyakam .. ūrū jaṅghe ca pādau ca catustryekai
    ryathākramam . araṇyavayavāhyete yājñikaiḥ parikīrttitāḥ ..
    yattadguhyamiti proktaṃ devayonistu socyate . asyāṃ yo
    jāyate vahniḥ sa kalyāṇakṛducyate .. anyeṣu ye tu mathnanti
    te rogabhayamāpnuyuḥ . prathame manthane tveṣa niyamo nottareṣu
    ca .. uttarāraṇiniṣpannaḥ pramanthaḥ sarvvadā bhavet . yoni-
    saṅkaradoṣeṇa yujyate hyanyamanthakṛt .. ārdrā saśuṣirā
    caiva ghūrṇāṅgī pāṭitā tathā . na hitā yajamānānāmara-
    ṇiścottarāraṇiḥ .. paridhāyā'hataṃ vāsaḥ prāvṛtya ca yathā-
    vidhi . bibhṛyāt prāṅmukho yantramāvṛtā vakṣyamāṇayā ..
    catravradhnapramanthāgraṃ gāḍhaṃ kṛtvā vicakṣaṇaḥ . kṛtvottarāgrā
    maraṇiṃ tadvradhnamupari nyaset .. catrādhaḥ kīlakāgrasthāmovi-
    līmudagagrakām . viṣṭambhāddhārayed yantraṃ niṣkampaṃ prayataḥ
    śuciḥ iti kātyā0 sa0 ..