agnisvātta
See also
agniṣvātta.
Goldstücker Sanskrit-English Dictionary
☞
p. 13, col. 2.
agnisvātta See agniṣvātta.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 6, col. 1.
agni—svātta See -ṣvāttá.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 36.
agnisvātta s. agniṣvātta .
Vācaspatyam
☞
p. 61, col. 2.
agnisvātta is an alternate of agniṣvātta. agniṣvā(svā)tta pu0 ba0 va0 agnitaḥ (śrāddhīyaviprakara-
rūpānalāt suṣṭhu āttaṃ grahaṇaṃ yeṣāṃ āda-dā-kta ṣatvamiti
bahavaḥ . marīciputre pitṛgaṇaviśeṣe . “agniṣvā(svā)ttāḥ
varhiṣadaḥ ūṣmapā ājyapāstatheti” manuḥ . taitti-
rīyabrāhmaṇe tu anyathā niruktaṃ yathā “agniṣvāttā-
nṛtumato havāmahe . narāśaṃse somapīthaṃ ya āśuḥ .
te no arvantaḥ suhavā bhavantu . śanno bhavantu
dvipade śaṃ catuṣpade” iti “agniṣvāttā agniṣvātta-
nāmakāḥ pitaraḥ pitṛviśeṣāḥ . te ca cāturmāsyagatapitṛ-
yajñabrāhmaṇe spaṣṭamabhihitāḥ, “ye vā ayajvāno gṛhamedhina
sve pitaro'gniṣyāttā” iti . manuṣyajanmanyagniṣṭomādiyā-
gamakṛtvā smārttakarmmaniṣṭhāḥ santo mṛtvā ca pitṛtvaṃ gatāḥ .
tānagniṣvāttān” iti tadbhāṣye mādhavācāryyaḥ .