• Home
  • Sanskrit
  • About
  • agnisvātta

    See also agniṣvātta.


    Goldstücker Sanskrit-English Dictionary

    p. 13, col. 2.
    agnisvātta See agniṣvātta.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 6, col. 1.
    agni—svātta See -ṣvāttá.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 36.
    agnisvātta s. agniṣvātta .

    Vācaspatyam

    p. 61, col. 2.
    agnisvātta is an alternate of agniṣvātta. agniṣvā(svā)tta pu0 ba0 va0 agnitaḥ (śrāddhīyaviprakara-
    rūpānalāt suṣṭhu āttaṃ grahaṇaṃ yeṣāṃ āda-dā-kta ṣatvamiti
    bahavaḥ . marīciputre pitṛgaṇaviśeṣe . agniṣvā(svā)ttāḥ
    varhiṣadaḥ ūṣmapā ājyapāstatheti manuḥ . taitti-
    rīyabrāhmaṇe tu anyathā niruktaṃ yathā agniṣvāttā-
    nṛtumato havāmahe . narāśaṃse somapīthaṃ ya āśuḥ .
    te no arvantaḥ suhavā bhavantu . śanno bhavantu
    dvipade śaṃ catuṣpade iti agniṣvāttā agniṣvātta-
    nāmakāḥ pitaraḥ pitṛviśeṣāḥ . te ca cāturmāsyagatapitṛ-
    yajñabrāhmaṇe spaṣṭamabhihitāḥ, ye vā ayajvāno gṛhamedhina
    sve pitaro'gniṣyāttā iti . manuṣyajanmanyagniṣṭomādiyā-
    gamakṛtvā smārttakarmmaniṣṭhāḥ santo mṛtvā ca pitṛtvaṃ gatāḥ .
    tānagniṣvāttān iti tadbhāṣye mādhavācāryyaḥ .