• Home
  • Sanskrit
  • About
  • agnistambhanaṃ


    Śabdakalpadruma

    vol. 1, p. 10.
    agnistambhanaṃ , klī, (agneḥ stambhanam . ṣaṣṭhītat-
    puruṣaḥ .) mantrauṣadhidvārā agnerddāhikāśakti-
    nivāraṇaṃ . tadyathā,
    mālūrasya vāsāṃ gṭahya jalaukāṃ tatra peṣayet .
    hastau tu lepayettena agnistambhanamuttamaṃ ..
    mālūrasya sthāne mānuṣasya iti vā pāṭhaḥ .. 1 ..
    śālmalīrasamādāya kharamūtre nidhāpitaṃ .
    agnyāgāre kṣipettena agnistambhanamuttamaṃ .. 2 ..
    vāyasī udaraṃ gṭahya maṇḍūkavasayā saha .
    guṭikāṃ kārayettena tato'gniṃ prakṣipedvaśī ..
    evametat prayogeṇa agnistambhanamuttamaṃ .. 3 ..
    raktapāṭalamūlantu avaṣṭabdhañca mūlakaiḥ ..
    divyaṃ stambhayate kṣipraṃ payaḥpiṇḍaṃ jalāntakaṃ .. 4 ..
    muṇḍītakā vacā kuṣṭhaṃ marīcaṃ nāgaraṃ tathā ..
    carvvitvā ca imaṃ sadyo jihvayā jvalanaṃ lihet . 5 .
    gorocanāṃ bhṛṅgarājaṃ cūrṇīkṛtya ghṛtaṃ samaṃ ..
    divyastambhaśca pītvā syānmantreṇānena vai tathā . 6 .
    omahyaṃ agnistambhanaṃ kuru . iti gāruḍe 186
    adhyāyaḥ ..