agnistambhanaṃ
Śabdakalpadruma
☞
vol. 1,
p. 10.
agnistambhanaṃ , klī, (agneḥ stambhanam . ṣaṣṭhītat-
puruṣaḥ .) mantrauṣadhidvārā agnerddāhikāśakti-
nivāraṇaṃ . tadyathā, —
“mālūrasya vāsāṃ gṭahya jalaukāṃ tatra peṣayet .
hastau tu lepayettena agnistambhanamuttamaṃ ..
mālūrasya sthāne mānuṣasya iti vā pāṭhaḥ .. 1 ..
śālmalīrasamādāya kharamūtre nidhāpitaṃ .
agnyāgāre kṣipettena agnistambhanamuttamaṃ .. 2 ..
vāyasī udaraṃ gṭahya maṇḍūkavasayā saha .
guṭikāṃ kārayettena tato'gniṃ prakṣipedvaśī ..
evametat prayogeṇa agnistambhanamuttamaṃ .. 3 ..
raktapāṭalamūlantu avaṣṭabdhañca mūlakaiḥ ..
divyaṃ stambhayate kṣipraṃ payaḥpiṇḍaṃ jalāntakaṃ .. 4 ..
muṇḍītakā vacā kuṣṭhaṃ marīcaṃ nāgaraṃ tathā ..
carvvitvā ca imaṃ sadyo jihvayā jvalanaṃ lihet . 5 .
gorocanāṃ bhṛṅgarājaṃ cūrṇīkṛtya ghṛtaṃ samaṃ ..
divyastambhaśca pītvā syānmantreṇānena vai tathā” . 6 .
omahyaṃ agnistambhanaṃ kuru . iti gāruḍe 186
adhyāyaḥ ..