agniretas
Vācaspatyam
☞
p. 59, col. 1.
agniretas na0 6 ta0 . agniśukre, tajjātatvāt suvarṇe ca
tatkathā ca praskannarudraśukrasya agnisaṃkrāntasyāgninā devatā
prārthanayā gaṅgayāmāhitasya tayā ca voḍhumasamarthayā “samu-
tsasarjja taṃ garbhaṃ merau girivare tadetyanena” merau pātane kṛte
tasya tejasaiva merusthaṃ sarvvaṃ vastu suvarṇṇīkṛtaṃ yathoktamānu-
śāsanike pa0 bhā0 . “tejasā tasya garbhasya bhāskarasyeva
raśmibhiḥ yaddravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvvateṣu ca .
tat sarvvaṃ kāñcanībhūtaṃ samantāt pratyadṛśyata” iti . ante ca
“tasmāt suvarṇaṃ māṅgalyaṃ ratnānāmuttamottamam . sahajaṃ
kārttikeyasya vahnestejaḥ paraṃ matamiti” 86 adhyāye .