• Home
  • Sanskrit
  • About
  • agniretas


    Vācaspatyam

    p. 59, col. 1.
    agniretas na0 6 ta0 . agniśukre, tajjātatvāt suvarṇe ca
    tatkathā ca praskannarudraśukrasya agnisaṃkrāntasyāgninā devatā
    prārthanayā gaṅgayāmāhitasya tayā ca voḍhumasamarthayā samu-
    tsasarjja taṃ garbhaṃ merau girivare tadetyanena merau pātane kṛte
    tasya tejasaiva merusthaṃ sarvvaṃ vastu suvarṇṇīkṛtaṃ yathoktamānu-
    śāsanike pa0 bhā0 . tejasā tasya garbhasya bhāskarasyeva
    raśmibhiḥ yaddravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvvateṣu ca .
    tat sarvvaṃ kāñcanībhūtaṃ samantāt pratyadṛśyata iti . ante ca
    tasmāt suvarṇaṃ māṅgalyaṃ ratnānāmuttamottamam . sahajaṃ
    kārttikeyasya vahnestejaḥ paraṃ matamiti 86 adhyāye .