• Home
  • Sanskrit
  • About
  • agnipūrṇa


    Puranic Encyclopedia

    p. 16, col. 2.
    AGNIPŪRṆA . A King of the Solar dynasty (Sūrya-

    vaṃśa).

    1) Genealogy. Agnipūrṇa was descended from Viṣṇu

    in the following order: Brahmā-Marīci-Kaśyapa-

    Vivasvān-Vaivasvatamanu-Ikṣvāku-Vikukṣi-Śaśāda-

    Purañjaya-Kakutstha-Anenas-Pṛthulāśvan-Prasenajit-

    Yuvanāśvan-Māndhātā-Purukutsa-Trasadasyu-

    Anaraṇya-Aryaśvā-Vasumanas-Sutanvā-Traiyyāruṇa-

    Satyavrata-Triśaṅku-Hariścandra-Rohitāśva-Harita-

    Cuñcu-Sudeva-Bharuka-Bāhuka-Sagara-Asamañjas-

    Aṃśumān-Dilīpa-Bhagīratha-Śrutanāda-Sindhudvīpa-

    Ayutāyus-Ṛtuparṇa-Sarvakāma-Sudāsana-Mitra-

    sakha-Kalmāṣapāda-Aśmaka-Mūlaka-Khaṭvāṅga-

    Dīrghabāhu-Raghu-Aja-Daśaratha-Śrī Rāma-Kuśa-

    Aditi-Niṣadha-Nabhas-Puṇḍarīka-Kṣemadhanvā-Devā-

    nīka-Ṛkṣa-Pāriyātra-Bala-Vindorala-Vajranābha-

    Khagaṇa-Vidhṛti-Hiraṇyanābha-Puṣya-Dhruva-

    Sudarśana-Agnipūrṇa. Agnipūrṇa had two descen-

    dants—Sīghra and Maru and with them the Sūrya-

    vaṃśa came to an end.