agnimukhī
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 5, col. 3.
agní—mukhī f. Semecarpus Anacardium
☞
p. 5, col. 3.
Gloriosa (or Methonica) Superba.
Vācaspatyam
☞
p. 58, col. 2.
agnimukhī strī agniriva mukhamagraṃ yasyāḥ gaurāditvāt
ṅīṣ . (bhelā) bhallātakavṛkṣe, lāṅgalikāvṛkṣe (viṣalāṅgalā)
agnireva mukhaṃ mukhatvena kalpitaṃ yasyāḥ gaurā0 . gāyatrī-
mantre . “kadācidapi no vidvān gāyatrīmudake
japet . gāyatryagnimukhī yasmāttasmādutthāya tāṃ japediti”
gobhilaḥ . tasyāśca “so'kāmayata yajñaṃ sṛjeyeti sa mukhata-
eva trivṛtamasṛjata taṃ gāyatrī chando'nvasṛjyatāgnirdevatā
brāhmaṇomanuṣyovasantaṛtustasmāt trivṛt stomānāṃ mukhaṃ,
gāyatrī cchandasāmagnirdevānamiti” śrutau . agninā samaṃprajā-
patimukhajātatvāt tathātvam . asmiṃśca pakṣe . agneriva
mukhaṃ prajāpatimukhaṃ mukhamutpattidvāramasyā iti vigrahaḥ
gaurā0 . gāyatrīmantraśca gāyatrīśabde vakṣyate . vipre
tu pu0 . agniriva uttaptaṃ mukhaṃ yasyāḥ gau0 ṅīṣ . pāka-
śālāyām strī agnirmukhamādyo yasya agniprabhṛtau deve tri0 .
Śabdakalpadruma
☞
vol. 1,
p. 10.
agnimukhī , strī, (agniriva mukhaṃ yasyāḥ . bahu-
vrīhiḥ .) bhallātakī (bhelā) . ityamaraḥ .. lā-
ṅgalikī . iti rājanirghaṇṭaḥ ..