• Home
  • Sanskrit
  • About
  • agnimukhī


    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 5, col. 3.
    agní—mukhī f. Semecarpus Anacardium
    p. 5, col. 3.
    Gloriosa (or Methonica) Superba.

    Vācaspatyam

    p. 58, col. 2.
    agnimukhī strī agniriva mukhamagraṃ yasyāḥ gaurāditvāt
    ṅīṣ . (bhelā) bhallātakavṛkṣe, lāṅgalikāvṛkṣe (viṣalāṅgalā)
    agnireva mukhaṃ mukhatvena kalpitaṃ yasyāḥ gaurā0 . gāyatrī-
    mantre . kadācidapi no vidvān gāyatrīmudake
    japet . gāyatryagnimukhī yasmāttasmādutthāya tāṃ japediti
    gobhilaḥ . tasyāśca so'kāmayata yajñaṃ sṛjeyeti sa mukhata-
    eva trivṛtamasṛjata taṃ gāyatrī chando'nvasṛjyatāgnirdevatā
    brāhmaṇomanuṣyovasantaṛtustasmāt trivṛt stomānāṃ mukhaṃ,
    gāyatrī cchandasāmagnirdevānamiti śrutau . agninā samaṃprajā-
    patimukhajātatvāt tathātvam . asmiṃśca pakṣe . agneriva
    mukhaṃ prajāpatimukhaṃ mukhamutpattidvāramasyā iti vigrahaḥ
    gaurā0 . gāyatrīmantraśca gāyatrīśabde vakṣyate . vipre
    tu pu0 . agniriva uttaptaṃ mukhaṃ yasyāḥ gau0 ṅīṣ . pāka-
    śālāyām strī agnirmukhamādyo yasya agniprabhṛtau deve tri0 .

    Śabdakalpadruma

    vol. 1, p. 10.
    agnimukhī , strī, (agniriva mukhaṃ yasyāḥ . bahu-
    vrīhiḥ .) bhallātakī (bhelā) . ityamaraḥ .. lā-
    ṅgalikī . iti rājanirghaṇṭaḥ ..