agnimanthaḥ
See also
agnimantha.
Śabdakalpadruma
☞
vol. 1,
p. 10.
agnimanthaḥ , puṃ, (agniṃ mathnāti iti . mantha vilo-
ḍane . karmmaṇi aṇ .) gaṇikārikāvṛkṣaḥ .
ityamaraḥ .. (yathā vaidyake, —
“agnimanthaḥ śvayathuhṛd vīryyoṣṇaḥ kaphavātahṛt .
pāṇḍunut kaṭukastiktastuvaro madhuro'gnidaḥ” ..
agnimanthakusumaśākastu —
“agnimanthabhavavālasunītā
saptarātramudake susādhitā .
takrataptaghṛtayuktapācitā
hiṅgunā janitavāsavāsitā” ..
apica —
“agnimantho'tha hṛdyaśca tridoṣaśamanaḥ saraḥ . .
ādhmānaccharddihā śothacakṣūrogaviṣāpahaḥ” ..)