• Home
  • Sanskrit
  • About
  • agnimāndya


    Goldstücker Sanskrit-English Dictionary

    p. 12, col. 1.
    agnimāndya Tatpur. n. (-ndyam) Languor of the digestive organs,

    the want of appetite or digestion. E. agni and māndya.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 5, col. 2.
    agni—māndya n. slowness of digestion, dyspepsia.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 33.
    agnimāndya (agni + māndya) n. träge Verdauung Verz. d. B. H. N. 941. 965. 977.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 7, col. 3.
    agnimāndya n. träge Verdauung.

    Vācaspatyam

    p. 58, col. 1.
    agnimāndya na0 agnerjaṭharānalasya māndyaṃ pācanakuṇṭhatā .
    dhātuvaiṣamyeṇa jaṭharānalasya pācanaśaktirāhitye agnī-
    śvarasya bhaktānāṃ na vidyudagnijaṃ bhayam agnimāndyabhayaṃ
    naiveti kāśīkhaṇḍaḥ . agnimāndye'jīrṇatā syāt
    tatrālpabhojanaṃ kāryyaṃ yathā . muhurmuhurajīrṇe'pi bhojya-
    masyopakalpayet iti cakra0 . tatkāraṇamuktam . snehapītasya
    vāntasya viriktasya srutāsṛjaḥ . nirūḍhasya ca kāyāgnirmando
    bhavati dehinaḥ .. so'nnairatyarthagurubhirupayuktaiḥ praśāmyati .
    alpomahadbhirbahubhiśchādito'gnirivendhanaiḥ .. sacālpai-
    rlaghubhiścānnairupayuktairvivarddhate . kāṣṭhairaṇubhiralpaiśca sandhu-
    kṣita ivānalaḥ .. hṛtadoṣapramāṇena sadāhāravidhiḥsmṛta
    iti suśrute .