agnimāndya
Goldstücker Sanskrit-English Dictionary
☞
p. 12, col. 1.
agnimāndya Tatpur. n. (
-ndyam) Languor of the digestive organs,
the want of appetite or digestion. E. agni and māndya.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 5, col. 2.
agni—māndya n. slowness of digestion, dyspepsia.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 33.
agnimāndya (
agni + māndya) n.
träge Verdauung Verz. d. B. H. N. 941. 965. 977.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 7, col. 3.
agnimāndya n. träge Verdauung.
Vācaspatyam
☞
p. 58, col. 1.
agnimāndya na0 agnerjaṭharānalasya māndyaṃ pācanakuṇṭhatā .
dhātuvaiṣamyeṇa jaṭharānalasya pācanaśaktirāhitye “agnī-
śvarasya bhaktānāṃ na vidyudagnijaṃ bhayam agnimāndyabhayaṃ
naiveti” kāśīkhaṇḍaḥ . agnimāndye'jīrṇatā syāt
tatrālpabhojanaṃ kāryyaṃ yathā . ‘muhurmuhurajīrṇe'pi bhojya-
masyopakalpayet iti cakra0 . tatkāraṇamuktam . snehapītasya
vāntasya viriktasya srutāsṛjaḥ . nirūḍhasya ca kāyāgnirmando
bhavati dehinaḥ .. so'nnairatyarthagurubhirupayuktaiḥ praśāmyati .
alpomahadbhirbahubhiśchādito'gnirivendhanaiḥ .. sacālpai-
rlaghubhiścānnairupayuktairvivarddhate . kāṣṭhairaṇubhiralpaiśca sandhu-
kṣita ivānalaḥ .. hṛtadoṣapramāṇena sadāhāravidhiḥsmṛta
iti suśrute .