• Home
  • Sanskrit
  • About
  • agniloka


    Goldstücker Sanskrit-English Dictionary

    p. 12, col. 1.
    agniloka Tatpur. m. (-kaḥ) The world of Agni. E. agni

    and loka.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 5, col. 3.
    agni—loka m. the world of Agni, KauṣUp.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 34.
    agniloka (agni + loka) m. Agni's Welt KAUṢ. UP. Ind. St. II, 226.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 8, col. 1.
    agniloka m. Agni's Welt.

    Vācaspatyam

    p. 59, col. 1.
    agniloka pu0 6 ta0 . agnyadhiṣṭhite meruśṛṅgādhaḥsthe bhuvana-
    bhede . sa ca . sadratnakāñcanamayaṃ śikharatrayaṃ ca merormurāri-
    kapurāripurāṇi teṣu . teṣāmadhaḥśatamakhajvalanāntakānāṃ rakṣo
    'mbupānilaśaśīśapurāṇi cāṣṭau iti si0 śi0 golādhyāye
    darśitaḥ . ayameva pakṣaḥ yuktiyuktaḥ . purāṇe tu anta-
    rīkṣaeva tasya sthitiruktā . kāśīkhaṇḍe, vimāna-
    yānena gacchatā śivaśarmmaṇā pṛṣṭābhyāṃ viṣṇudūtābhyāṃ
    sūryyalokādūrddhvaṃ śakrapurīvarṇanottaraṃ taddakṣiṇasyām agni-
    loko varṇitaḥ yathā
    etasyā dakṣiṇe bhāge yeyaṃ pūrdṛśyate śubhā . imāmarci-
    ṣmatīṃ paśya vītihotrapurīṃ śubhām . jātavedasi ye bhaktā
    ste vasantyatra suvratāḥ . agnipraveśaṃ kuryyurye dṛḍhasatvā
    jitendriyāḥ . striyo vā satvasampannāste sarvvatrāgnitejasaḥ .
    agnihotraratāviprāstathāgnibrahmacāriṇaḥ . pañcāgni-
    vratino yevai te'gniloke'gnitejasaḥ . śīte śītāpanuttyai
    yastvidhmabhārān prayacchati . kuryyādagnīṣṭikāṃ vāpi sa
    vasedagnisannidhau . anāthasyāgnisaṃskāraṃ yaḥ kuryyādvā
    dayānvitaḥ . aśaktaḥ prerayedanyān so'gniloke mahīyate .
    jaṭharāgnivivṛddhyai yodadyādāgneyamauṣadham . mandāgnaye
    sa puṇyātmā vahniloke vasecciram . yajñopaskaravastūni
    yajñārthaṃ draviṇantu vā . yathāśakti pradadyādyo hyarcciṣmatyāṃ
    vaset sa vai . agnireko dvijātīnāṃ niḥśreyasakaraḥ paraḥ .
    gururdevo vrataṃ tīrthaṃ sarvvamagnerviniścitam . apāvanāni
    sarvvāṇi vahnisaṃsargataḥ kvacit . pāvanāni bhavantyeva
    tasmāt sa pāvakaḥ smṛtaḥ . api vedaṃ viditvā yastyaktvā
    vai jātavedasam . anyatra badhnāti ratiṃ brāhmaṇo na sa
    vedavit . antarātmā hyayaṃ sākṣānniścito hyāśuśukṣaṇiḥ .
    māṃsagrāsān pacet kukṣau strīṇāṃ no māṃsapeśikām .
    taijasī śāmbhavī mūrttiḥ pratyakṣā dahanātmikā . karttrī
    hantrī pālayatrī vinaināṃ kiṃ vilokyate . citrabhānu
    rayaṃ sākṣānnetraṃ tribhuvaneśituḥ . andhantamomaye loke
    vinainaṅkaḥ prakāśakaḥ . dhūpapradīpanaivedyapayodadhighṛtaikṣavam .
    etadbhuktaṃ niṣevante sarvve divi divaukasaḥ iti .

    Puranic Encyclopedia

    p. 16, col. 1.
    AGNILOKA . One of the devalokas situated on the

    summit of Mount Mahāmeru. There are a few other

    devalokas on the same mountain. They are: Indra-

    loka, Yamaloka, Śivaloka or Kailāsa, Satyaloka and

    Vaikuṇṭha. (Devī Bhāgavata).