Home
Sanskrit
About
agniloka
Sanskrit-English
Sanskrit-German
Sanskrit-Sanskrit
Specialized Dictionaries
Goldstücker Sanskrit-English Dictionary
☞
p. 12, col. 1 .
agniloka Tatpur. m. (
-kaḥ ) The world of Agni. E.
agni and loka .
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 5, col. 3 .
agni—loka m. the world of Agni,
KauṣUp.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 34 .
agniloka (
agni + loka ) m. Agni's
Welt KAUṢ. UP. Ind. St. II, 226.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 8, col. 1 .
agniloka m. Agni's Welt.
Vācaspatyam
☞
p. 59, col. 1 .
agniloka pu0 6 ta0 . agnyadhiṣṭhite meruśṛṅgādhaḥsthe bhuvana- bhede . sa ca . ‘sadratnakāñcanamayaṃ śikharatrayaṃ ca merormurāri- kapurāripurāṇi teṣu . teṣāmadhaḥśatamakhajvalanāntakānāṃ rakṣo 'mbupānilaśaśīśapurāṇi cāṣṭau ” iti si0 śi0 golādhyāye darśitaḥ . ayameva pakṣaḥ yuktiyuktaḥ . purāṇe tu anta- rīkṣaeva tasya sthitiruktā . kāśīkhaṇḍe, vimāna- yānena gacchatā śivaśarmmaṇā pṛṣṭābhyāṃ viṣṇudūtābhyāṃ sūryyalokādūrddhvaṃ śakrapurīvarṇanottaraṃ taddakṣiṇasyām agni- loko varṇitaḥ yathā “etasyā dakṣiṇe bhāge yeyaṃ pūrdṛśyate śubhā . imāmarci- ṣmatīṃ paśya vītihotrapurīṃ śubhām . jātavedasi ye bhaktā ste vasantyatra suvratāḥ . agnipraveśaṃ kuryyurye dṛḍhasatvā jitendriyāḥ . striyo vā satvasampannāste sarvvatrāgnitejasaḥ . agnihotraratāviprāstathāgnibrahmacāriṇaḥ . pañcāgni- vratino yevai te'gniloke'gnitejasaḥ . śīte śītāpanuttyai yastvidhmabhārān prayacchati . kuryyādagnīṣṭikāṃ vāpi sa vasedagnisannidhau . anāthasyāgnisaṃskāraṃ yaḥ kuryyādvā dayānvitaḥ . aśaktaḥ prerayedanyān so'gniloke mahīyate . jaṭharāgnivivṛddhyai yodadyādāgneyamauṣadham . mandāgnaye sa puṇyātmā vahniloke vasecciram . yajñopaskaravastūni yajñārthaṃ draviṇantu vā . yathāśakti pradadyādyo hyarcciṣmatyāṃ vaset sa vai . agnireko dvijātīnāṃ niḥśreyasakaraḥ paraḥ . gururdevo vrataṃ tīrthaṃ sarvvamagnerviniścitam . apāvanāni sarvvāṇi vahnisaṃsargataḥ kvacit . pāvanāni bhavantyeva tasmāt sa pāvakaḥ smṛtaḥ . api vedaṃ viditvā yastyaktvā vai jātavedasam . anyatra badhnāti ratiṃ brāhmaṇo na sa vedavit . antarātmā hyayaṃ sākṣānniścito hyāśuśukṣaṇiḥ . māṃsagrāsān pacet kukṣau strīṇāṃ no māṃsapeśikām . taijasī śāmbhavī mūrttiḥ pratyakṣā dahanātmikā . karttrī hantrī pālayatrī vinaināṃ kiṃ vilokyate . citrabhānu rayaṃ sākṣānnetraṃ tribhuvaneśituḥ . andhantamomaye loke vinainaṅkaḥ prakāśakaḥ . dhūpapradīpanaivedyapayodadhighṛtaikṣavam . etadbhuktaṃ niṣevante sarvve divi divaukasaḥ ” iti .
Puranic Encyclopedia
☞
p. 16, col. 1 .
AGNILOKA . One of the devalokas situated on the
summit of Mount Mahāmeru. There are a few other
devalokas on the same mountain. They are: Indra-
loka, Yamaloka, Śivaloka or Kailāsa, Satyaloka and
Vaikuṇṭha. (Devī Bhāgavata).