Home
Sanskrit
About
agnikumāra
Sanskrit-English
Sanskrit-German
Sanskrit-Sanskrit
Specialized Dictionaries
Goldstücker Sanskrit-English Dictionary
☞
p. 10, col. 2 .
agnikumāra Tatpur. m. (
-raḥ ) A particular preparation of
medicaments. E. agni and kumāra .
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 5, col. 1 .
agni—kumāra m. a particular preparation of various drugs.
N. of a class of Bhavanavāsin deities,
Jain.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 30 .
agnikumāra (
agni + kumāra ) N. eines medicinischen Recepts
Verz. d. B. H. 300.
☞
vol. 5,
p. 948 .
agnikumāra m. N. pr. eines Mannes, =
viṭṭhalācārya HALL 222.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 6, col. 3 .
agnikumāra m.
— 1) eine best. Mixtur.
— 2) N.pr. eines Mannes.
Vācaspatyam
☞
p. 54, col. 2 .
agnikumāra pu0 6 ta0 . kārttikeye tasyāgniretojātatvamuktaṃ mahābhārate vanaparvaṇi 223 adhyāye saptarṣipatnīrūpadarśanāt jātasmaravikārasyāgnesteṣāṃ gārhapatya —praveśena aniśaṃ taddarśa- nena jātādhikavikāra tayānirvedapūrvvakaṃ vanagamanamupakramya, “svāhā taṃ dakṣaduhitā prathamaṃ kāmayattadā .. sā tasya chidra manvaicchaccirāt prabhṛti bhāvinī . apramattasya devasya na cāpaśyadaninditā .. sā taṃ jñātvā yathāvattu vahniṃ vanamupā gatam . tattvataḥ kāmasantaptaṃ cintayāmāsa bhāvinī .. ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam . kāmayi- ṣyāmi kāmārttā tāsāṃ rūpeṇa mohitam .. evaṅkṛte prīti rasya kāmāvāptiśca me bhavet .. 223 adhyā0 mārkaṇḍeya uvāca . śivā bhāryyā tvaṅgirasaḥ śīlarūpa- guṇānvitā . tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa . jagāma pāpakābhyāsaṃ tañcovāca varāṅganā .. māmagne! kāma- santaptāṃ tvaṃ kāmayitumarhasi . kariṣyasi na cedevaṃ mṛtāṃ māmupadhāraya .. ahamaṅgiraso bhāryyā śivā nāma hutāśana! . śiṣṭābhiḥ prahitā prāptā mantrayitvā viniścayam .. agni- ruvāca . kathaṃ māṃ tvaṃ vijānīṣe kāmārttamitarāḥ katham . yāstvayā kīrttitāḥ sarvvāḥ saptarṣīṇāṃ priyāḥ striyaḥ .. śivovāca . asmākaṃ tvaṃ priyo nityaṃ bibhīmastu vayaṃ tava . tvaccittamiṅgitairjñātvā preṣitāsmi tavāntikam .. maithunāyeha saṃprāptā kāmaṃ prāptuṃ drutaṃ cara . yātaro māṃ pratīkṣante gamiṣyāmi hutāśana! .. mārkaṇḍeya uvāca . tato'gni- rupayeme tāṃ śivāṃ prītimudāyutaḥ . prītyā devī samāyuktā śukraṃ jagrāha pāṇinā .. vyacintayanmamedaṃ ye rūpaṃ drakṣyanti kānane . te brāhmaṇīnāmanṛtaṃ doṣaṃ vakṣyanti pāvake .. tasmādetadrakṣamāṇā garuḍī saṃbhavāmyaham . vanānnirgamana- ñcaiva sukhaṃ mama bhaviṣyati .. mārkaṇḍeya uvāca . suparṇī sā tadā bhūtvā nirjagāma mahāvanāt . apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam .. dṛṣṭiviṣaiḥ saptaśīrṣairguptaṃ bhogibhiradbhutaiḥ . rakṣobhiśca piśācaiśca raudrairbhūtagaṇaistathā rākṣasībhiśca saṃpūrṇamanekaiśca mṛgadvijaiḥ .. sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam . prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā śubhā .. śiṣṭānāmapi sā devī saptarṣīṇāṃ mahā- tmanām . patnīsvarūpakaṃ kṛtvā kāmayāmāsa pāvakam .. divyaṃ rūpamarundhatyāḥ karttuṃ na śakitaṃ tayā . tasyāstapaḥ prabhāvena bhartṛśuśrūṣaṇena ca .. ṣaṭkṛtvastatra nikṣiptamagne- retaḥ kurūttama! . tasmin kuṇḍe pratipadi kāminyā svāhayā tadā .. tat skannaṃ tejasā tatra saṃvṛtaṃ janayat sutam . ṛṣibhiḥ pūjitaṃ skannamanayat skandatāṃ tataḥ . ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ . ekagrīvaikajaṭharaḥ kumāraḥ samapadyata .. vana0 mā0 sa0 223 adhyāyaḥ agnikumāratve'pi tasya rudrakumāratvaṃ tadapyuktaṃ tatraiva “tato brahmā sahāsenaṃ prajāpatirathābravīt . abhigaccha mahādevaṃ pitaraṃ tripurārddanam .. rudreṇāgniṃ samāviśya svāhāmāviśya comayā . hitārthaṃ sarvvalokānāṃ jātastvama parājita! .. ubhāyīnyāñca rudreṇa śukraṃ siktaṃ mahātmanā asmin girau nipatitaṃ miñjikāmiñjikaṃ tataḥ .. sambhūtaṃ lohitode tu śukraśeṣamavāpatat . sūryyaraśmiṣu cāpyanya danyaccaivāpatadbhuvi . āsaktamanyadvṛkṣeṣu tadevaṃ pañcadhāpatat .. iti 224 adhyāye . agnitanayāgnisutādayo'pyatra .
Aufrecht’s Catalogus Catalogorum
☞
vol. 1,
p. 2, col. 1 .
agnikumāra, a name of Viṭṭhala, son of Vallabhācārya. Hall p. 147.
☞
vol. 1,
p. 2, col. 1 .
agnikumāra, son of Rudrakumāra, elder brother of Ha- radatta (Padamañjarī, etc.).
☞
vol. 1,
p. 572, col. 1 .
agnikumāra is an alternate of
viṭṭhaladīkṣita .
viṭṭhala dīkṣita or
viṭṭhaleśa or
viṭṭhaleśvara or
agnikumāra, son of Vallabhācārya, younger brother of Gopīnātha,
father of Giridhara Dīkṣita and Raghunātha. He
is said to have been born in 1515:
Avatāratāratamyastotra.
Āryā.
Kāyenetivivaraṇa.
Kṛṣṇapremāmṛta.
Gīta.
Gītagovindaprathamāṣṭapadīvivṛti.
Gokulāṣṭaka.
Janmāṣṭamīnirṇaya.
Jalabhedaṭīkā.
Tāratamyastava and vyākhyā. Aṇutāratamya, Bṛ- hattāratamya.
Dhruvapada.
Nāmacandrikā.
Nyāsādeśavivaraṇa.
Prabodha.
Premāmṛtabhāṣya.
Bhaktihaṃsa.
Bhaktihetunirṇaya.
Bhagavatsvatantratā.
Bhagavadgītātātparya.
Bhagavadgītāhetunirṇaya.
Bhāgavatatattvadīpikā.
Bhāgavatadaśamaskandhavivṛti.
Bhujaṅgaprayātāṣṭaka.
Yamunāṣṭapadī.
Rasasarvasva.
Rāmanavamīnirṇaya.
Vallabhāṣṭaka.
Vidvanmaṇḍana.
Vivekadhairyāśrayaṭīkā.
Śikṣāpattra.
Śṛṅgārarasamaṇḍana.
Ṣaṭpadī.
Saṃnyāsanirṇayavivaraṇa.
Samayapradīpa.
Sarvottamastotra and C..
Siddhāntamuktāvalī and C..
Sevākaumudī.
Svatantralekhana.
Svāminīstotra.
Puranic Encyclopedia
☞
p. 16, col. 1 .
AGNIKUMĀRA . An epithet of Lord Subrahmaṇya.