• Home
  • Sanskrit
  • About
  • agnikumāra


    Goldstücker Sanskrit-English Dictionary

    p. 10, col. 2.
    agnikumāra Tatpur. m. (-raḥ) A particular preparation of

    medicaments. E. agni and kumāra.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 5, col. 1.
    agni—kumāra m. a particular preparation of various drugs. N. of a class of Bhavanavāsin deities, Jain.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 30.
    agnikumāra (agni + kumāra) N. eines medicinischen Recepts Verz. d. B. H. 300.
    vol. 5, p. 948.
    agnikumāra m. N. pr. eines Mannes, = viṭṭhalācārya HALL 222.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 6, col. 3.
    agnikumāra m.

    — 1) eine best. Mixtur.

    — 2) N.pr. eines Mannes.

    Vācaspatyam

    p. 54, col. 2.
    agnikumāra pu0 6 ta0 . kārttikeye tasyāgniretojātatvamuktaṃ
    mahābhārate vanaparvaṇi 223 adhyāye saptarṣipatnīrūpadarśanāt
    jātasmaravikārasyāgnesteṣāṃ gārhapatyapraveśena aniśaṃ taddarśa-
    nena jātādhikavikāra tayānirvedapūrvvakaṃ vanagamanamupakramya,
    svāhā taṃ dakṣaduhitā prathamaṃ kāmayattadā .. sā tasya chidra
    manvaicchaccirāt prabhṛti bhāvinī . apramattasya devasya na
    cāpaśyadaninditā .. sā taṃ jñātvā yathāvattu vahniṃ vanamupā
    gatam . tattvataḥ kāmasantaptaṃ cintayāmāsa bhāvinī ..
    ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam . kāmayi-
    ṣyāmi kāmārttā tāsāṃ rūpeṇa mohitam .. evaṅkṛte prīti
    rasya kāmāvāptiśca me bhavet .. 223 adhyā0
    mārkaṇḍeya uvāca . śivā bhāryyā tvaṅgirasaḥ śīlarūpa-
    guṇānvitā . tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa .
    jagāma pāpakābhyāsaṃ tañcovāca varāṅganā .. māmagne! kāma-
    santaptāṃ tvaṃ kāmayitumarhasi . kariṣyasi na cedevaṃ mṛtāṃ
    māmupadhāraya .. ahamaṅgiraso bhāryyā śivā nāma hutāśana! .
    śiṣṭābhiḥ prahitā prāptā mantrayitvā viniścayam .. agni-
    ruvāca . kathaṃ māṃ tvaṃ vijānīṣe kāmārttamitarāḥ katham .
    yāstvayā kīrttitāḥ sarvvāḥ saptarṣīṇāṃ priyāḥ striyaḥ ..
    śivovāca . asmākaṃ tvaṃ priyo nityaṃ bibhīmastu vayaṃ tava .
    tvaccittamiṅgitairjñātvā preṣitāsmi tavāntikam .. maithunāyeha
    saṃprāptā kāmaṃ prāptuṃ drutaṃ cara . yātaro māṃ pratīkṣante
    gamiṣyāmi hutāśana! .. mārkaṇḍeya uvāca . tato'gni-
    rupayeme tāṃ śivāṃ prītimudāyutaḥ . prītyā devī samāyuktā
    śukraṃ jagrāha pāṇinā .. vyacintayanmamedaṃ ye rūpaṃ drakṣyanti
    kānane . te brāhmaṇīnāmanṛtaṃ doṣaṃ vakṣyanti pāvake ..
    tasmādetadrakṣamāṇā garuḍī saṃbhavāmyaham . vanānnirgamana-
    ñcaiva sukhaṃ mama bhaviṣyati .. mārkaṇḍeya uvāca . suparṇī
    sā tadā bhūtvā nirjagāma mahāvanāt . apaśyat parvataṃ
    śvetaṃ śarastambaiḥ susaṃvṛtam .. dṛṣṭiviṣaiḥ saptaśīrṣairguptaṃ
    bhogibhiradbhutaiḥ . rakṣobhiśca piśācaiśca raudrairbhūtagaṇaistathā
    rākṣasībhiśca saṃpūrṇamanekaiśca mṛgadvijaiḥ .. sā tatra sahasā
    gatvā śailapṛṣṭhaṃ sudurgamam . prākṣipat kāñcane kuṇḍe śukraṃ
    sā tvaritā śubhā .. śiṣṭānāmapi sā devī saptarṣīṇāṃ mahā-
    tmanām . patnīsvarūpakaṃ kṛtvā kāmayāmāsa pāvakam ..
    divyaṃ rūpamarundhatyāḥ karttuṃ na śakitaṃ tayā . tasyāstapaḥ
    prabhāvena bhartṛśuśrūṣaṇena ca .. ṣaṭkṛtvastatra nikṣiptamagne-
    retaḥ kurūttama! . tasmin kuṇḍe pratipadi kāminyā svāhayā
    tadā .. tat skannaṃ tejasā tatra saṃvṛtaṃ janayat sutam .
    ṛṣibhiḥ pūjitaṃ skannamanayat skandatāṃ tataḥ . ṣaṭśirā
    dviguṇaśrotro dvādaśākṣibhujakramaḥ . ekagrīvaikajaṭharaḥ
    kumāraḥ samapadyata .. vana0 mā0 sa0 223 adhyāyaḥ
    agnikumāratve'pi tasya rudrakumāratvaṃ tadapyuktaṃ tatraiva
    tato brahmā sahāsenaṃ prajāpatirathābravīt . abhigaccha
    mahādevaṃ pitaraṃ tripurārddanam .. rudreṇāgniṃ samāviśya
    svāhāmāviśya comayā . hitārthaṃ sarvvalokānāṃ jātastvama
    parājita! .. ubhāyīnyāñca rudreṇa śukraṃ siktaṃ mahātmanā
    asmin girau nipatitaṃ miñjikāmiñjikaṃ tataḥ .. sambhūtaṃ
    lohitode tu śukraśeṣamavāpatat . sūryyaraśmiṣu cāpyanya
    danyaccaivāpatadbhuvi . āsaktamanyadvṛkṣeṣu tadevaṃ pañcadhāpatat ..
    iti 224 adhyāye . agnitanayāgnisutādayo'pyatra .

    Aufrecht’s Catalogus Catalogorum

    vol. 1, p. 2, col. 1.
    agnikumāra, a name of Viṭṭhala, son of Vallabhācārya.
    Hall p. 147.
    vol. 1, p. 2, col. 1.
    agnikumāra, son of Rudrakumāra, elder brother of Ha-
    radatta (Padamañjarī, etc.).
    vol. 1, p. 572, col. 1.
    agnikumāra is an alternate of viṭṭhaladīkṣita. viṭṭhala dīkṣita or viṭṭhaleśa or viṭṭhaleśvara or agnikumāra,
    son of Vallabhācārya, younger brother of Gopīnātha,
    father of Giridhara Dīkṣita and Raghunātha. He
    is said to have been born in 1515:

    Avatāratāratamyastotra.

    Āryā.

    Kāyenetivivaraṇa.

    Kṛṣṇapremāmṛta.

    Gīta.

    Gītagovindaprathamāṣṭapadīvivṛti.

    Gokulāṣṭaka.

    Janmāṣṭamīnirṇaya.

    Jalabhedaṭīkā.

    Tāratamyastava and vyākhyā. Aṇutāratamya, Bṛ-
    hattāratamya.

    Dhruvapada.

    Nāmacandrikā.

    Nyāsādeśavivaraṇa.

    Prabodha.

    Premāmṛtabhāṣya.

    Bhaktihaṃsa.

    Bhaktihetunirṇaya.

    Bhagavatsvatantratā.

    Bhagavadgītātātparya.

    Bhagavadgītāhetunirṇaya.

    Bhāgavatatattvadīpikā.

    Bhāgavatadaśamaskandhavivṛti.

    Bhujaṅgaprayātāṣṭaka.

    Yamunāṣṭapadī.

    Rasasarvasva.

    Rāmanavamīnirṇaya.

    Vallabhāṣṭaka.

    Vidvanmaṇḍana.

    Vivekadhairyāśrayaṭīkā.

    Śikṣāpattra.

    Śṛṅgārarasamaṇḍana.

    Ṣaṭpadī.

    Saṃnyāsanirṇayavivaraṇa.

    Samayapradīpa.

    Sarvottamastotra and C..

    Siddhāntamuktāvalī and C..

    Sevākaumudī.

    Svatantralekhana.

    Svāminīstotra.

    Puranic Encyclopedia

    p. 16, col. 1.
    AGNIKUMĀRA . An epithet of Lord Subrahmaṇya.