agnihotraṃ
See also
agnihotra,
agnihotram,
agnihotraḥ.
Śabdakalpadruma
☞
vol. 1,
p. 11.
agnihotraṃ , klī, (agnaye hotram atra iti
bahuvrīhiḥ .) yajñaviśeṣaḥ . tat dvividhaṃ .
māsasādhyaṃ yāvajjīvanasādhyañca . dvitīye vi-
śeṣo'yaṃ . tadagnau yāvajjīvaṃ pratyahaṃ prātaḥ
sāyaṃ havanaṃ . tadagninā yāgakartturdāhaśca . iti
smṛtiḥ .. tatra kramo yathā . brāhmaṇakṣattriya-
vaiśyānāṃ kṛtadāraparigrahāṇāṃ kāṇatvāndhatva-
vadhiratvapaṅgutvādidoṣarahitānāṃ varṇakrameṇa vasa-
ntagrīṣmaśaratsu agnyādhānaṃ vihitaṃ . agna-
yastrayaḥ gārhapatyaḥ 1 dakṣiṇāgniḥ 2 āhavanīyaḥ
3 . eṣāmādhānaṃ nāma deśaviśeṣe tattanmantraiḥ
sthāpanaṃ . teṣvagniṣu sāyaṃkāle prātaḥkāle cā-
gnihotrahomaḥ karttavyaḥ . agnihotraṃ nāma homasya
nāmadheyaṃ . agnaye hotraṃ homo yasmin karmma-
ṇīti vyadhikaraṇabahuvrīhiḥ . tatra dravyāṇi
daśa . payaḥ 1 dadhi 2 yavāgūḥ 3 ghṛtaṃ 4 odanaḥ
5 taṇḍulāḥ 6 somarasaḥ 7 māṃsaṃ 8 tailaṃ 9 māṣāḥ
10 . samprati kaliyuge payasā taṇḍulairyavāgvā
ca homa-śiṣṭācāraprasiddhaḥ . tatra eka ṛtvik
nityaṃ homaḥ yajamānena vā karttavyaḥ ṛtvijā vā
kārayitavyaḥ . amāvāsyāyāntu rātrau yavā-
gūdravyeṇa yajamānenaiva karttavyaḥ . sa cāgnihotra-
homaḥ ārambhaprabhṛti yāvajjīvanaṃ karttavyaḥ .
prathamadine pūrvvoktānāṃ daśānāṃ dravyāṇāṃ madhye
samprati pracaladrūpāṇāñca madhye yena dravyeṇa
prathamāgnihotrahomaḥ kṛtaḥ tenaiva dravyeṇa yā-
vajjīvanaṃ karttavyaḥ . prathamahomaśca yasmin
dine agnyādhānaṃ kṛtaṃ tasmin dine sāyaṃ-
kāle ārambhaṇīyaḥ . tatra śatahome sūryyo
devatā sāyaṃkāle agnirdevatā . ādhānānantaraṃ
prathamapaurṇamāsyāṃ darśapūrṇamāsayāgārambhaḥ ka-
rttavyaḥ . darśapūrṇamāsābhyāṃ svargakāmo yajeteti
vidhivākyaṃ . tatra ṣaḍyāgāḥ . paurṇamāsyāṃ
trayaḥ . amāyāṃ trayaḥ . paurṇamāsyāmāgneyāgnī-
ṣomīyopāṃśuyāgāstrayo yāgāḥ . amāvasyā-
yāmāgneyaindradadhipayo yāgāstrayaḥ . tatrāmāyāṃ
karttavyayāgatrayasya darśapadaṃ nāmadheyaṃ . paurṇa-
māsyāṃ karttavyayāgatrayasya pūrṇamāsapadaṃ nāma-
dheyaṃ . darśaśca pūrṇamāsaśca darśapūrṇamāsāviti
dvandvaḥ . paurṇamāsayāgasya prāthamikatve'pi alpā-
ctaramiti pāṇinīyānuśāsanānusāreṇa darśa-
śabdasyālpāckatvāt pūrvvanipātaḥ . darśapūrṇa-
māsāvapi yāvajjīvaṃ kāryyau . tatrāpi trayāṇāṃ
varṇānāmupari likhitāndhatvādyadhikārapratibandha-
kībhūtadoṣasambandhābhāvavatāṃ kṛtāgnidhānānāṃ sa-
patnīkānāmadhikāraḥ . sāmānyataḥ parbbaṇyārambhaḥ
pratipadi yāga iti paribhāṣā . tatrākṛta-
somayāgasya yajamānasya paurṇamāsyāmāgneyapuro-
ḍāśayāgaḥ ājyenopāṃśuyājayāgaḥ . amāyāntu
āgneyapuroḍāśayāgaḥ aindrāgnapuroḍāśayāgaḥ .
kṛtasomayāgasya yajamānasya tu paurṇamāsyāmā-
gneyapuroḍāśayāgaḥ ājyenopāṃśuyājayāgaḥ agnī-
ṣomīyapuroḍāśayāgaḥ . amāyāntu āgneyapuro-
ḍāśayāgaḥ aindrapayoyāgaḥ aindradadhiyāgaśceti
trayaḥ . tatra ṛtvijaścatvāraḥ . adhvaryyuḥ 1 brahmā
2 hotā 3 agnīditi 4 . yajurvedakarmmakarttā
adhvaryyuḥ . ṛgyajuḥsāmavedatrayakarmmakarttā brahmā .
ṛgvedakarmmakarttā hotā . agnīttu prāyaśo-
'dhvaryyorevānuyāyī tatpreritakarmmakarttā . puro-
ḍāśo vrīhitaṇḍulairyavataṇḍulairvā karttavyaḥ . agni-
hotravadyena dravyeṇārambhaḥ kṛtastenaiva dravyeṇa yāva-
jjīvaṃ yāgaḥ karttavyaḥ . ārambhavelāyāmicchaiva
niyāmiketyādidiṅyātramidaṃ . iti yajurvedaḥ .. * ..
yajñāgnisañcayaḥ . tatparyyāyaḥ . agnyādhānaṃ 2 a-
gnirakṣaṇaṃ 3 . iti hemacandraḥ ..