• Home
  • Sanskrit
  • About
  • agnihotraṃ

    See also agnihotra, agnihotram, agnihotraḥ.


    Śabdakalpadruma

    vol. 1, p. 11.
    agnihotraṃ , klī, (agnaye hotram atra iti
    bahuvrīhiḥ .) yajñaviśeṣaḥ . tat dvividhaṃ .
    māsasādhyaṃ yāvajjīvanasādhyañca . dvitīye vi-
    śeṣo'yaṃ . tadagnau yāvajjīvaṃ pratyahaṃ prātaḥ
    sāyaṃ havanaṃ . tadagninā yāgakartturdāhaśca . iti
    smṛtiḥ .. tatra kramo yathā . brāhmaṇakṣattriya-
    vaiśyānāṃ kṛtadāraparigrahāṇāṃ kāṇatvāndhatva-
    vadhiratvapaṅgutvādidoṣarahitānāṃ varṇakrameṇa vasa-
    ntagrīṣmaśaratsu agnyādhānaṃ vihitaṃ . agna-
    yastrayaḥ gārhapatyaḥ 1 dakṣiṇāgniḥ 2 āhavanīyaḥ
    3 . eṣāmādhānaṃ nāma deśaviśeṣe tattanmantraiḥ
    sthāpanaṃ . teṣvagniṣu sāyaṃkāle prātaḥkāle cā-
    gnihotrahomaḥ karttavyaḥ . agnihotraṃ nāma homasya
    nāmadheyaṃ . agnaye hotraṃ homo yasmin karmma-
    ṇīti vyadhikaraṇabahuvrīhiḥ . tatra dravyāṇi
    daśa . payaḥ 1 dadhi 2 yavāgūḥ 3 ghṛtaṃ 4 odanaḥ
    5 taṇḍulāḥ 6 somarasaḥ 7 māṃsaṃ 8 tailaṃ 9 māṣāḥ
    10 . samprati kaliyuge payasā taṇḍulairyavāgvā
    ca homa-śiṣṭācāraprasiddhaḥ . tatra eka ṛtvik
    nityaṃ homaḥ yajamānena vā karttavyaḥ ṛtvijā vā
    kārayitavyaḥ . amāvāsyāyāntu rātrau yavā-
    gūdravyeṇa yajamānenaiva karttavyaḥ . sa cāgnihotra-
    homaḥ ārambhaprabhṛti yāvajjīvanaṃ karttavyaḥ .
    prathamadine pūrvvoktānāṃ daśānāṃ dravyāṇāṃ madhye
    samprati pracaladrūpāṇāñca madhye yena dravyeṇa
    prathamāgnihotrahomaḥ kṛtaḥ tenaiva dravyeṇa yā-
    vajjīvanaṃ karttavyaḥ . prathamahomaśca yasmin
    dine agnyādhānaṃ kṛtaṃ tasmin dine sāyaṃ-
    kāle ārambhaṇīyaḥ . tatra śatahome sūryyo
    devatā sāyaṃkāle agnirdevatā . ādhānānantaraṃ
    prathamapaurṇamāsyāṃ darśapūrṇamāsayāgārambhaḥ ka-
    rttavyaḥ . darśapūrṇamāsābhyāṃ svargakāmo yajeteti
    vidhivākyaṃ . tatra ṣaḍyāgāḥ . paurṇamāsyāṃ
    trayaḥ . amāyāṃ trayaḥ . paurṇamāsyāmāgneyāgnī-
    ṣomīyopāṃśuyāgāstrayo yāgāḥ . amāvasyā-
    yāmāgneyaindradadhipayo yāgāstrayaḥ . tatrāmāyāṃ
    karttavyayāgatrayasya darśapadaṃ nāmadheyaṃ . paurṇa-
    māsyāṃ karttavyayāgatrayasya pūrṇamāsapadaṃ nāma-
    dheyaṃ . darśaśca pūrṇamāsaśca darśapūrṇamāsāviti
    dvandvaḥ . paurṇamāsayāgasya prāthamikatve'pi alpā-
    ctaramiti pāṇinīyānuśāsanānusāreṇa darśa-
    śabdasyālpāckatvāt pūrvvanipātaḥ . darśapūrṇa-
    māsāvapi yāvajjīvaṃ kāryyau . tatrāpi trayāṇāṃ
    varṇānāmupari likhitāndhatvādyadhikārapratibandha-
    kībhūtadoṣasambandhābhāvavatāṃ kṛtāgnidhānānāṃ sa-
    patnīkānāmadhikāraḥ . sāmānyataḥ parbbaṇyārambhaḥ
    pratipadi yāga iti paribhāṣā . tatrākṛta-
    somayāgasya yajamānasya paurṇamāsyāmāgneyapuro-
    ḍāśayāgaḥ ājyenopāṃśuyājayāgaḥ . amāyāntu
    āgneyapuroḍāśayāgaḥ aindrāgnapuroḍāśayāgaḥ .
    kṛtasomayāgasya yajamānasya tu paurṇamāsyāmā-
    gneyapuroḍāśayāgaḥ ājyenopāṃśuyājayāgaḥ agnī-
    ṣomīyapuroḍāśayāgaḥ . amāyāntu āgneyapuro-
    ḍāśayāgaḥ aindrapayoyāgaḥ aindradadhiyāgaśceti
    trayaḥ . tatra ṛtvijaścatvāraḥ . adhvaryyuḥ 1 brahmā
    2 hotā 3 agnīditi 4 . yajurvedakarmmakarttā
    adhvaryyuḥ . ṛgyajuḥsāmavedatrayakarmmakarttā brahmā .
    ṛgvedakarmmakarttā hotā . agnīttu prāyaśo-
    'dhvaryyorevānuyāyī tatpreritakarmmakarttā . puro-
    ḍāśo vrīhitaṇḍulairyavataṇḍulairvā karttavyaḥ . agni-
    hotravadyena dravyeṇārambhaḥ kṛtastenaiva dravyeṇa yāva-
    jjīvaṃ yāgaḥ karttavyaḥ . ārambhavelāyāmicchaiva
    niyāmiketyādidiṅyātramidaṃ . iti yajurvedaḥ .. * ..
    yajñāgnisañcayaḥ . tatparyyāyaḥ . agnyādhānaṃ 2 a-
    gnirakṣaṇaṃ 3 . iti hemacandraḥ ..