• Home
  • Sanskrit
  • About
  • agnihotrī


    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 6, col. 1.
    agni—hotrī f. the cow destined for the Agnihotra, ŚBr.; AitBr.

    Śabdakalpadruma

    vol. 1, p. 11.
    agnihotrī , [n] puṃ, (agnihotram asyāstīti .
    ata iniṭhanāvitīniḥ .) agnihotrayāgakarttā .
    tatparyyāyaḥ . agnivit 2 āhitāgniḥ 3 . iti
    hemacandraḥ .. agnicit 4 . ityamaraḥ .. sāgnikaḥ
    5 . iti purāṇaṃ ..
    (agnihotryapavidhyāgnīn brāhmaṇaḥ kāmakārataḥ .
    cāndrāyaṇaṃ carenmāsaṃ vīrahatyāsamaṃ hi tat ..
    iti manuḥ .)

    Renou Vocabulaire du rituel védique

    p. 5.