agnihotrī
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 6, col. 1.
agni—hotrī f. the cow destined for the Agnihotra,
ŚBr.;
AitBr.
Śabdakalpadruma
☞
vol. 1,
p. 11.
agnihotrī , [n] puṃ, (agnihotram asyāstīti .
ata iniṭhanāvitīniḥ .) agnihotrayāgakarttā .
tatparyyāyaḥ . agnivit 2 āhitāgniḥ 3 . iti
hemacandraḥ .. agnicit 4 . ityamaraḥ .. sāgnikaḥ
5 . iti purāṇaṃ ..
(“agnihotryapavidhyāgnīn brāhmaṇaḥ kāmakārataḥ .
cāndrāyaṇaṃ carenmāsaṃ vīrahatyāsamaṃ hi tat” ..
iti manuḥ .)
Renou Vocabulaire du rituel védique
☞
p. 5.