agnighṛta
Vācaspatyam
☞
p. 55, col. 2.
agnighṛta na0 agnyuddīpanaṃ ghṛtaṃ śā0 ta0 . vaidyakokte ghṛta-
bhede yathā cakradattaḥ .
“pippalīpippalīmūlaṃ citrako hastipippalī . hiṅgucavyā-
'jamodā ca pañcaiva lavaṇāni ca .. dvau kṣārau havuṣā caiva
dadyādarddhapalonmitān . dadhikāñjikaśuktāni snehamātrā-
samāni ca . ārdrakaṃ sarasaṃ prasthaṃ ghṛtaprasthaṃ vipācayediti .
etadagnighṛtaṃ nāma mandāgnīnāṃ praśasyate iti” ..
“bhallātakasahasrārddhaṃ jaladroṇe vipācayet . aṣṭabhāgāvaśe-
ṣañca kaṣāyamavatārayet . ghṛtaprasthaṃ samādāya kalkānīmāni
dāpayet . vyūṣaṇaṃ pippalīmūlaṃ citrako hastipippalī ..
hiṅgucavyājamodā ca pañcaiva lavaṇāni ca . dvau kṣārau
havuṣā caiva dadyādarddhapalonmitān .. dadhikāñcikaśuktāni
snehamātrāsamāni ca . ārdrakaṃ sarasañcaiva śobhāñjanarasa-
ntathā .. tat sarvvamekataḥ kṛtvā śanairmṛdvagninā pacet .
etadagnighṛtaṃ nāma mandāgnīnāṃ praśasyate” iti ca .