agnigarbha
See also
agnigarbhaḥ.
Wilson Sanskrit-English Dictionary
☞
p. 6.
agnigarbha m. (
-rbhaḥ)
1 The sun-stone, crystal, or a fabulous gem; supposed to contain and impart solar heat.
2 A plant. f. (-rbhā) The name of another plant.
E. agni and garbha the womb.
Yates Sanskrit-English Dictionary
☞
p. 5, col. 2.
agni-garbha (rbhaḥ) 1. m. A crystal; f.
(bhā) the sun-stone; a plant.
Goldstücker Sanskrit-English Dictionary
☞
p. 10, col. 2.
agnigarbha Bahuvr. I. m. f. n. (
-rbhaḥ-rbhā-rbham) Being pregnant
with fire.
II. 1. m. (-rbhaḥ) 1 The sun-stone, crystal, or a fabulous
gem; supposed to contain and impart solar heat. See
sūryakānta. 2 A plant, see agnijāra. 2. f. (-rbhā) The name
of another plant. See mahājyotiṣmatī. E. agni and garbha.
Macdonell Sanskrit-English Dictionary
☞
p. 3, col. 1.
agnigarbha agni-garbha, a. containing fire
within.
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 5, col. 1.
agni—garbha mf(
ā)n. pregnant with fire,
BṛĀrUp.
☞
p. 5, col. 1.
agni—garbha m. a gem supposed to contain and give out solar heat (=
sūrya-kānta),
L.
☞
p. 5, col. 1.
N. of a frothy substance on the sea, engendered by the submarine, fire,
L.
☞
p. 5, col. 1.
Śabdasāgara Sanskrit-English Dictionary
☞
p. 5, col. 2.
agnigarbha m. (-rbhaḥ)
1. The sun-stone, crystal, or a fabulous gem; supposed
to contain and impart solar heat.
2. A plant.
f. (-rbhā) The name of
another plant.
E. agni, garbha the womb.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 30.
agnigarbha (
agni + garbha)
1) adj. f. ā Agni im Schoosse tragend: yathāgnigarbhā pṛthivī yathā dyaurindreṇa garbhiṇī BṚH. ĀR. UP. 6, 4, 22.
— 2) m.
a) Name einer Pflanze = agnijāra (vgl. auch agnija und agnijāta) RĀJAN. im ŚKDR.
— b) Name eines fabelhaften Steines, des Suryakānta (s. d.), ebend.
— 3) f. °garbhā Name einer Pflanze = mahājyotiṣmatīvṛkṣa ebend.
— Vgl. agnidīptā .
☞
vol. 5,
p. 948.
agnigarbha m. N. pr. eines Mannes
Verz. d. Oxf. H. 18,b,12. 19,a,32.
☞
vol. 7,
p. 1687.
agnigarbha 2)
a) nicht N. einer Pflanze, sondern ein best. schaumartiger Stoff auf dem Meere (paściṃmasamudre prasiddhaḥ); vgl. RĀJAN. 6, 79.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 7, col. 1.
agnígarbha — 1) Adj. (f. ā) Feuer im Schoosse bergend.
— 2) m.
— a) *der Stein Sūryakānta.
— b) *Krystall GAL.
— c) ein best. aus dem unterseeischen Feuer entstandener schaumartiger Stoff auf dem Meere.
— d) N.pr. eines Mannes.
— 3) *f. ā eine best. Pflanze.
Vācaspatyam
☞
p. 55, col. 1.
agnigarbha pu0 agniriva jārako garbho'sya . agnijāravṛkṣe .
agnirgarbhe'sya . sūryyakāntamaṇau (ātasi) tasya sūryya-
kiraṇasamparkāt agnyutthāpakatvāttathātvam . agnimanthana
kāṣṭharūpāraṇau ca . agniḥ sthito garbhe'syāḥ . śamī-
latāyām strī . “agnigarbhāṃ śamīmiveti” raghuḥ . śamyā
garbhe'gnisthitikathā bhā0 ānuśā0 pa0 85 adhyāye
“rudrasya retaḥprasphannamagnau nipatitañca yat tattejo'gnirmaha-
dbhūtaṃ dvitīyamamiva pāvakam . vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ
janayiṣyatīti” brahmavākyānantaraṃ kārttikeyotpattyarthamanvi-
ṣyamāṇasya kutaścit kāraṇena guptasyāgneḥ “naṣṭamātmani saṃlīnaṃ
nādhijagmurhutāśanamityanena” devaistasyānāsādane ukte
nānāsthāne'nveṣaṇāt pariśeṣe śamīgarbhe prāptiruktā, yathā
“aśvatthānnirgatovahniḥ śamīgarbhamupāviśaditi” . śamīgarbhe-
cāsya sthitiṃ kathayataḥ śukasya jihvāparivṛttirūpaśāpadāna-
muktvā devaistasmai varān dattvā śamīgarbhe vahniralakṣya ta
ityuktvā ca “ityuktvā taṃ śamīgarbhe vahnimālakṣya devatāḥ tade
vāyatanaṃ cakruḥ puṇyaṃ sarvvakriyāsvapi . tataḥ prabhṛti
cāgniḥ sa śamīgarbheṣu dṛśyate . utpādane tathopāyamadhi-
jagmuśca mānavā” iti .
agneḥ sakāśāt garbho'syāḥ pṛthivyāṃ strī . vahninā
gaṅgāyāmāsiktagarbhasya dhārayitumaśakyasya pṛthivyāṃ sumerau
gaṅgayā nikṣepaṇamuktaṃ tatraiva . “sā vahninā vāryyamāṇā
devairapi saridvarā . samutsasarja taṃ garbhaṃ merau girivare
tadeti, uktvā “tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ
yaddravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvvateṣu ca tat sarvaṃ kāñcanī
bhūtaṃ samantāt pratyadṛśyata . pṛthivī ca tadā devī khyātā
vasumatīti ca sa tu garbho mahātejāḥ gāṅgeyaḥ pāvakodbhavaḥ
divyaṃ śaravaṇaṃ prāpya vavṛdhe'dbhutadarśana iti bhā0 ānu0
85 a0 . ataeva śrutau “yathāgnigarbhā pṛthivī yathā
dyaurindreṇa garbhiṇī” ityuktam . agniriva garbhomadhyabhāgo-
'syāḥ . agnidīptāyāṃ mahājyotiṣmatīlatāyām strī .