• Home
  • Sanskrit
  • About
  • agnigarbha

    See also agnigarbhaḥ.


    Wilson Sanskrit-English Dictionary

    p. 6.
    agnigarbha m. (-rbhaḥ)

    1 The sun-stone, crystal, or a fabulous gem; supposed to contain and impart solar heat.

    2 A plant. f. (-rbhā) The name of another plant.

    E. agni and garbha the womb.

    Yates Sanskrit-English Dictionary

    p. 5, col. 2.
    agni-garbha (rbhaḥ) 1. m. A crystal; f.
    (bhā) the sun-stone; a plant.

    Goldstücker Sanskrit-English Dictionary

    p. 10, col. 2.
    agnigarbha Bahuvr. I. m. f. n. (-rbhaḥ-rbhā-rbham) Being pregnant

    with fire.

    II. 1. m. (-rbhaḥ) 1 The sun-stone, crystal, or a fabulous

    gem; supposed to contain and impart solar heat. See

    sūryakānta. 2 A plant, see agnijāra. 2. f. (-rbhā) The name

    of another plant. See mahājyotiṣmatī. E. agni and garbha.

    Macdonell Sanskrit-English Dictionary

    p. 3, col. 1.
    agnigarbha agni-garbha, a. containing fire
    within.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 5, col. 1.
    agni—garbha mf(ā)n. pregnant with fire, BṛĀrUp.
    p. 5, col. 1.
    agni—garbha m. a gem supposed to contain and give out solar heat (= sūrya-kānta), L.
    p. 5, col. 1.
    N. of a frothy substance on the sea, engendered by the submarine, fire, L.
    p. 5, col. 1.
    N. of a man

    Śabdasāgara Sanskrit-English Dictionary

    p. 5, col. 2.
    agnigarbha

    m. (-rbhaḥ)

    1. The sun-stone, crystal, or a fabulous gem; supposed
    to contain and impart solar heat.

    2. A plant.

    f. (-rbhā) The name of
    another plant.

    E. agni, garbha the womb.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 30.
    agnigarbha (agni + garbha)

    1) adj. f. ā Agni im Schoosse tragend: yathāgnigarbhā pṛthivī yathā dyaurindreṇa garbhiṇī BṚH. ĀR. UP. 6, 4, 22.

    — 2) m.

    a) Name einer Pflanze = agnijāra (vgl. auch agnija und agnijāta) RĀJAN. im ŚKDR.

    — b) Name eines fabelhaften Steines, des Suryakānta (s. d.), ebend.

    — 3) f. °garbhā Name einer Pflanze = mahājyotiṣmatīvṛkṣa ebend.

    — Vgl. agnidīptā .

    vol. 5, p. 948.
    agnigarbha m. N. pr. eines Mannes Verz. d. Oxf. H. 18,b,12. 19,a,32.
    vol. 7, p. 1687.
    agnigarbha

    2)

    a) nicht N. einer Pflanze, sondern ein best. schaumartiger Stoff auf dem Meere (paściṃmasamudre prasiddhaḥ); vgl. RĀJAN. 6, 79.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 7, col. 1.
    agnígarbha

    — 1) Adj. (f. ā) Feuer im Schoosse bergend.

    — 2) m.

    — a) *der Stein Sūryakānta.

    — b) *Krystall GAL.

    — c) ein best. aus dem unterseeischen Feuer entstandener schaumartiger Stoff auf dem Meere.

    — d) N.pr. eines Mannes.

    — 3) *f. ā eine best. Pflanze.

    Vācaspatyam

    p. 55, col. 1.
    agnigarbha pu0 agniriva jārako garbho'sya . agnijāravṛkṣe .
    agnirgarbhe'sya . sūryyakāntamaṇau (ātasi) tasya sūryya-
    kiraṇasamparkāt agnyutthāpakatvāttathātvam . agnimanthana
    kāṣṭharūpāraṇau ca . agniḥ sthito garbhe'syāḥ . śamī-
    latāyām strī . agnigarbhāṃ śamīmiveti raghuḥ . śamyā
    garbhe'gnisthitikathā bhā0 ānuśā0 pa0 85 adhyāye
    rudrasya retaḥprasphannamagnau nipatitañca yat tattejo'gnirmaha-
    dbhūtaṃ dvitīyamamiva pāvakam . vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ
    janayiṣyatīti brahmavākyānantaraṃ kārttikeyotpattyarthamanvi-
    ṣyamāṇasya kutaścit kāraṇena guptasyāgneḥ naṣṭamātmani saṃlīnaṃ
    nādhijagmurhutāśanamityanena devaistasyānāsādane ukte
    nānāsthāne'nveṣaṇāt pariśeṣe śamīgarbhe prāptiruktā, yathā
    aśvatthānnirgatovahniḥ śamīgarbhamupāviśaditi . śamīgarbhe-
    cāsya sthitiṃ kathayataḥ śukasya jihvāparivṛttirūpaśāpadāna-
    muktvā devaistasmai varān dattvā śamīgarbhe vahniralakṣya ta
    ityuktvā ca ityuktvā taṃ śamīgarbhe vahnimālakṣya devatāḥ tade
    vāyatanaṃ cakruḥ puṇyaṃ sarvvakriyāsvapi . tataḥ prabhṛti
    cāgniḥ sa śamīgarbheṣu dṛśyate . utpādane tathopāyamadhi-
    jagmuśca mānavā iti .
    agneḥ sakāśāt garbho'syāḥ pṛthivyāṃ strī . vahninā
    gaṅgāyāmāsiktagarbhasya dhārayitumaśakyasya pṛthivyāṃ sumerau
    gaṅgayā nikṣepaṇamuktaṃ tatraiva . sā vahninā vāryyamāṇā
    devairapi saridvarā . samutsasarja taṃ garbhaṃ merau girivare
    tadeti, uktvā tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ
    yaddravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvvateṣu ca tat sarvaṃ kāñcanī
    bhūtaṃ samantāt pratyadṛśyata . pṛthivī ca tadā devī khyātā
    vasumatīti ca sa tu garbho mahātejāḥ gāṅgeyaḥ pāvakodbhavaḥ
    divyaṃ śaravaṇaṃ prāpya vavṛdhe'dbhutadarśana iti bhā0 ānu0
    85 a0 . ataeva śrutau yathāgnigarbhā pṛthivī yathā
    dyaurindreṇa garbhiṇī ityuktam . agniriva garbhomadhyabhāgo-
    'syāḥ . agnidīptāyāṃ mahājyotiṣmatīlatāyām strī .