agnidīpanaḥ
See also
agnidīpana.
Śabdakalpadruma
☞
vol. 1,
p. 9.
agnidīpanaḥ , tri, (agneḥ jaṭharānalasya dīpanaḥ .)
agnivarddhakaḥ . jaṭharāgnikārakauṣadhaviśeṣaḥ . yathā
rasendracintāmaṇau, —
“pāradāmṛtalavaṅgagandhakaṃ,
bhāgayugmamaricena miśritam .
tatra jātiphalamarddhabhāgikaṃ,
tittiḍīphalarasena marditam ..
bahnimāndyadaśavaktranāśano,
rāmavāṇa iti viśruto rasaḥ .
saṃgrahagrahaṇikumbhakarṇaka-
māmavātakharadūṣaṇaṃ jayet ..
dīyate tu śaṇakānumānataḥ,
sadya eva jaṭharāgnidīpanaḥ” .
“harītakī tathā śuṇṭhī bhakṣyamāṇā guḍena vā .
saindhavena yutā vā syāt sātatyenāgnidīpanī” ..
iti ca bhāvaprakāśaḥ ..