agnibhūḥ
See also
agnibhū.
Śabdakalpadruma
☞
vol. 1,
p. 9.
agnibhūḥ , puṃ, (agnerbhavatīti . agni + bhū + kvip .)
kārttikeyaḥ . ityamaraḥ .. (purā kila tārakā-
sureṇa utpīḍitānāṃ devānāṃ rakṣārthaṃ śivena
agnirūpaṃ svavījaṃ vahnimukhe kṣiptaṃ . tena agninā
kṛttikāsu kṣiptaṃ . tāśca daivāgatagarbharakṣārthaṃ
śaravanaṃ praviśya prasūtāḥ . tena agnibhūriti
kārttikeyaḥ . jale klī . iti vedapurāṇe .. yathāha
manuḥ, —
“agnau dattāhutiḥ samyagādityamupatiṣṭhate .
ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ” ..