• Home
  • Sanskrit
  • About
  • agniṣṭut


    Wilson Sanskrit-English Dictionary

    p. 7.
    agniṣṭut f. (-ṣṭuta) An expiatory sacrifice.

    E. agni and ṣṭu to sacrifice, aff. kvip with tuk added.

    Yates Sanskrit-English Dictionary

    p. 6, col. 2.
    agni-ṣṭut (t) 5. f. Expiatory sacri-
    fice.

    Goldstücker Sanskrit-English Dictionary

    p. 12, col. 2.
    agniṣṭut Tatpur. m. (-ṣṭut) 1 The name of the first day of the

    Agniṣṭoma sacrifice (q. v.). 2 The name of a day of the

    Sattra Pañchadaśarātra. E. agni and stut.

    Benfey Sanskrit-English Dictionary

    p. 4, col. 1.
    agniṣṭut agniṣṭut, i. e. agni-stu + t,

    m. The name of a sacrifice, Man. 11, 74.

    Cappeller Sanskrit-English Dictionary

    p. 4.
    agniṣṭút m. the first day of the Agniṣṭoma (v. seq.).

    Macdonell Sanskrit-English Dictionary

    p. 3, col. 2.
    agniṣṭut agni-ṣṭut, m. N. of a (Soma) sacrifice;
    -ṣṭomá, m. (praise of Agni), liturgical
    rite in the Soma sacrifice; -ṣṭha, f.
    corner of a stake facing the fire; -ṣvāttā,
    pp. consumed by fire; m. pl. certain Manes.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 5, col. 3.
    agni—ṣṭút m. ‘laudatory of Agni’, the first day of the Agniṣṭoma sacrifice, one day of the Sattra Pañcadaśarātra, ŚBr. &c.
    p. 5, col. 3.
    N. of a son of the sixth Manu, Cākṣuṣa (by Naḍvalā), VP.; Hariv. [v.l. -ṣṭubh].

    Śabdasāgara Sanskrit-English Dictionary

    p. 6, col. 2.
    agniṣṭut

    f. (-ṣṭut) An expiatory sacrifice.

    E. agni and ṣṭu to sacrifice, aff.
    kvip

    with tuk added.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 35.
    agniṣṭut (agni + stut von stu) P. 8, 3, 82. m. Agni verherrlichend; so heisst der 1ste Tag des Agniṣṭoma ĀŚV. ŚR. 11, 2, MAHĪDH. zu VS. 33, 1. yajeta vāśvamedhena svarjitā gosavena vā . abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi vā .. M. 11, 74. MBH. 13, 531. 539.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 8, col. 2.
    agniṣṭut m.

    — 1) der erste Tag des Agniṣṭoma (Agni verherrlichend.)

    — 2) N.pr. eines Sohnes des Manu Cākṣuṣa HARIV. 1,2,18 ( agniṣṭubh die ältere Ausg.). VP. 1,13,5.

    Schmidt Nachträge zum Sanskrit-Wörterbuch

    p. 7, col. 2.
    agniṣṭút Śat. Br. 13, 7, 1, 3.

    Vācaspatyam

    p. 60, col. 1.
    agniṣṭut pu0 agniḥstūyate'tra stuādhāre kvip ṣatvam .
    agniṣṭomasya vikṛtibhūte ekāhasādhye yāgabhede .
    sāmasaṃhitābhāṣye saṃśayapūrvakaṃ tacca karmmāntaramiti sāyaṇā-
    cāryyeṇa nirṇītam yathā . uktvāgniṣṭutametasya vārava-
    ntīyasāma hi . revatīṣvṛkṣu kṛtveti śrutaṃ paśu-
    phalāptaye . revatyādirguṇaḥ karmma pṛthagvā pūrvvavad guṇaḥ .
    revatīvāravantīyasambandhākhyaḥ paśupradaḥ . sāmno-
    'tra phalakarmmabhyāṃ sambandhe vākyabhinnatā . tenokta-
    guṇasaṃyuktamanyat karmocyate phale .. trivṛdagniṣṭomastasya
    vāyavyāsu ṛkṣu ekaviṃśāgniṣṭomasāma kṛtvā brahma-
    varcasakāmo yajeta”—ityasya sannidhau śrūyate—“etasyaiva
    revatīṣu vāravantīyamagniṣṭomasāma kṛtvā paśukāmohyetena
    yajeta iti . asyāyamarthaḥ . prakṛtau tṛtīyasavane
    ārbhavapavamānasyopari yajñāyajñīyaṃ sāma gīyate,
    tena ca sāmnā agniṣṭomayāgasya samāpyamānatvādagni-
    ṣṭoma sāmetyucyate, tacca prakṛtau yajñāyajñīyo vā agnaye
    ityādyāgneyīṣvṛkṣu gīyate asmiṃstvagniṣṭuti brahmavarcasa-
    kāmena vāyavyāsvṛkṣu tat sāma gātavyam, tacca prakṛtāvivaika
    viṃśastomayuktam . paśukāmasya tu revatīrnaḥ sadhamāde
    ityādiṣu revatīṣvṛkṣu vāravantīyaṃ sāma gāyediti,
    tatra revatīnāmṛcāṃ vāravantīyanāmakena sāsrā yaḥ sambandhaḥ
    so'yaṃ paśuphalāyāgniṣṭuti vidhīyate, etasyaiveti prakṛta-
    parāmarśakenaitacchabdenānyavyāvarttakenaivakāreṇa cāgniṣṭutaḥ
    samarpyamāṇatvāt yathā pūrvvādhikaraṇe indriyaphalāya prakṛtā-
    gnihotre dadhiguṇovihitaḥ tadvat, iti prāpte, brūmaḥ-
    viṣamo dṛṣṭāntaḥ, dadhnohomajanakatvaṃ na śāstreṇa bodha-
    nīyaṃ tasya lokato'vagantuṃ śakyatvāt . phalasambandhaḥ
    ekaeva śāstrabodhyaḥ iti na tatra vākyabhedaḥ, iha tu
    revatyṛgādhārakavāravantīyasāmro'gniṣṭutkarmmasādhanatvaṃ phala
    sādhanatvaṃ cetyubhayasya śāstraikabodhyatvād durvārovākyabhedaḥ
    tena paśuphalakaṃ yathoktaguṇaviśiṣṭakarmmāntaramatra vidhī-
    yate . etacchabdaḥ evakāraśca vidhīyamānakarmmāntaraviṣayatayā
    yojanīyau iti . yajeta vāśvamedhena svarjitā gosavena
    vā . abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi vā
    iti smṛtiḥ .

    The Purāṇa Index

    vol. 1, p. 16.
    Agniṣṭut (I) — produced by Brahmā.

    Bhā., III. 12. 40.
    vol. 1, p. 16.
    Agniṣṭut (II) — a son of Cākṣuṣa Manu.

    Br. II. 36. 79, 106; M. 4. 42.

    Renou Vocabulaire du rituel védique

    p. 4.