Home
Sanskrit
About
agniṣṭut
Sanskrit-English
Sanskrit-German
Sanskrit-Sanskrit
Specialized Dictionaries
Wilson Sanskrit-English Dictionary
☞
p. 7 .
agniṣṭut f. (
-ṣṭuta ) An expiatory sacrifice.
E. agni and ṣṭu to sacrifice, aff. kvip with tuk added.
Yates Sanskrit-English Dictionary
☞
p. 6, col. 2 .
agni-ṣṭut (t) 5. f. Expiatory sacri- fice.
Goldstücker Sanskrit-English Dictionary
☞
p. 12, col. 2 .
agniṣṭut Tatpur. m. (
-ṣṭut )
1 The name of the first day of the
Agniṣṭoma sacrifice (q. v.). 2 The name of a day of the
Sattra Pañchadaśarātra. E. agni and stut .
Benfey Sanskrit-English Dictionary
☞
p. 4, col. 1 .
agniṣṭut agniṣṭut, i. e. agni-stu + t, m. The name of a sacrifice, Man. 11, 74.
Cappeller Sanskrit-English Dictionary
☞
p. 4 .
agniṣṭút m. the first day of the Agniṣṭoma (
v. seq. ).
Macdonell Sanskrit-English Dictionary
☞
p. 3, col. 2 .
agniṣṭut agni-ṣṭut, m. N. of a (Soma ) sacrifice ; -ṣṭomá , m. (praise of Agni), liturgical rite in the Soma sacrifice ; -ṣṭha , f. corner of a stake facing the fire; -ṣvāttā, pp. consumed by fire; m. pl. certain Manes .
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 5, col. 3 .
agni—ṣṭút m. ‘laudatory of Agni’, the first day of the Agniṣṭoma sacrifice, one day of the Sattra Pañcadaśarātra,
ŚBr. &c.
☞
p. 5, col. 3 .
N. of a son of the sixth Manu, Cākṣuṣa (by Naḍvalā),
VP. ;
Hariv. [
v.l. -ṣṭubh ].
Śabdasāgara Sanskrit-English Dictionary
☞
p. 6, col. 2 .
agniṣṭut f. (-ṣṭut ) An expiatory sacrifice.
E. agni and ṣṭu to sacrifice, aff. kvip
with tuk added.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 35 .
agniṣṭut (
agni + stut von
stu )
P. 8, 3, 82. m. Agni
verherrlichend ; so heisst der 1ste Tag des Agniṣṭoma
ĀŚV. ŚR. 11, 2,
MAHĪDH. zu
VS. 33, 1.
yajeta vāśvamedhena svarjitā gosavena vā . abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi vā .. M. 11, 74.
MBH. 13, 531. 539.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 8, col. 2 .
agniṣṭut m.
— 1) der erste Tag des Agniṣṭoma (Agni verherrlichend. )
— 2) N.pr. eines Sohnes des Manu Cākṣuṣa HARIV. 1,2,18 ( agniṣṭubh die ältere Ausg.). VP. 1,13,5.
Schmidt Nachträge zum Sanskrit-Wörterbuch
☞
p. 7, col. 2 .
agniṣṭút Śat. Br. 13, 7, 1, 3.
Vācaspatyam
☞
p. 60, col. 1 .
agniṣṭut pu0 agniḥstūyate'tra stu —ādhāre kvip ṣatvam . agniṣṭomasya vikṛtibhūte ekāhasādhye yāgabhede . sāmasaṃhitābhāṣye saṃśayapūrvakaṃ tacca karmmāntaramiti sāyaṇā- cāryyeṇa nirṇītam yathā . “uktvāgniṣṭutametasya vārava- ntīya —sāma hi . revatīṣvṛkṣu kṛtveti śrutaṃ paśu- phalāptaye . revatyādirguṇaḥ karmma pṛthagvā pūrvvavad guṇaḥ . revatī —vāravantīya —sambandhākhyaḥ paśu —pradaḥ . sāmno- 'tra phala —karmmabhyāṃ sambandhe vākya —bhinnatā . tenokta- guṇa —saṃyuktamanyat karmocyate phale ” .. “trivṛdagniṣṭomastasya vāyavyāsu ṛkṣu ekaviṃśāgniṣṭoma —sāma kṛtvā brahma- varcasa —kāmo yajeta ”—ityasya sannidhau śrūyate —“etasyaiva revatīṣu vāravantīyamagniṣṭomasāma kṛtvā paśu —kāmohyetena yajeta ” iti . “asyāyamarthaḥ . prakṛtau tṛtīyasavane ārbhava —pavamānasyopari yajñāyajñīyaṃ sāma gīyate, tena ca sāmnā agniṣṭomayāgasya samāpyamānatvādagni- ṣṭoma sāmetyucyate, tacca prakṛtau “yajñāyajñīyo vā agnaye ” ityādyāgneyīṣvṛkṣu gīyate asmiṃstvagniṣṭuti brahmavarcasa- kāmena vāyavyāsvṛkṣu tat sāma gātavyam, tacca prakṛtāvivaika viṃśa —stoma —yuktam . paśukāmasya tu “revatīrnaḥ sadhamāde ” ityādiṣu revatīṣvṛkṣu “vāravantīyaṃ ” sāma gāyediti, tatra revatīnāmṛcāṃ vāravantīyanāmakena sāsrā yaḥ sambandhaḥ so'yaṃ paśu —phalāyāgniṣṭuti vidhīyate, etasyaiveti prakṛta- parāmarśakenaitacchabdenānya —vyāvarttakenaivakāreṇa cāgniṣṭutaḥ samarpyamāṇatvāt yathā pūrvvādhikaraṇe indriyaphalāya prakṛtā- gnihotre dadhi —guṇovihitaḥ tadvat, iti prāpte, brūmaḥ- viṣamo dṛṣṭāntaḥ, dadhnohoma —janakatvaṃ na śāstreṇa bodha- nīyaṃ tasya lokato'vagantuṃ śakyatvāt . phala —sambandhaḥ ekaeva śāstrabodhyaḥ iti na tatra vākyabhedaḥ, iha tu revatyṛgādhārakavāravantīya —sāmro'gniṣṭut —karmma —sādhanatvaṃ phala sādhanatvaṃ cetyubhayasya śāstraika —bodhyatvād durvārovākya —bhedaḥ tena paśuphalakaṃ yathoktaguṇa —viśiṣṭa —karmmāntaramatra vidhī- yate . etacchabdaḥ evakāraśca vidhīyamāna —karmmāntara —viṣayatayā yojanīyau iti ” . “yajeta vāśvamedhena svarjitā gosavena vā . abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi vā ” iti smṛtiḥ .
The Purāṇa Index
☞
vol. 1,
p. 16 .
Agniṣṭut (I) — produced by Brahmā.
Bhā., III. 12. 40.
☞
vol. 1,
p. 16 .
Agniṣṭut (II) — a son of Cākṣuṣa Manu.
Br. II. 36. 79, 106; M. 4. 42.
Renou Vocabulaire du rituel védique
☞
p. 4 .