agniṣṭomasāma
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 5, col. 3.
agni—ṣṭoma—sāmá, m. and agni—ṣṭoma—sāmán, n. the passage of the Sāma-veda chanted at the Agniṣṭoma
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 8, col. 2.
agniṣṭomasāmá und
°sāmán n.
das Sāman des Agniṣṭoma ŚAT. BR. 13,5,1,1. 2. 4,10. 20.
Vācaspatyam
☞
p. 61, col. 1.
agniṣṭomasāma na0 agniṣṭome avasāne vihitaṃ
sāma gānaviśeṣaḥ . agniṣṭomayajñasamāpake tṛtīya-
savane vihite “yajñāyajñīya” ityasyāmāgnyeyyāmṛci gīya-
māne sāmavede “prakṛtau (agniṣṭome) tṛtīyasavane ārbhava-
pavamānasyopari yajñāyajñīyaṃ sāma gīyate tena ca sāmnā
agniṣṭomasya samāpyamānatvādagniṣṭomasāmetyucyate iti sā0
bhā0 . “brahmaṇo vā eṣa raso yadyajñājñīyaṃ stuvanti
brahmaṇaeva rase yajñaṃ pratiṣṭhāpayantīti” tāṇḍyabrāhmaṇam
tacca sāma yajñāyajñīyaśabde vakṣyate .