• Home
  • Sanskrit
  • About
  • agniṣṭomasāma


    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 5, col. 3.
    agni—ṣṭoma—sāmá, m. and agni—ṣṭoma—sāmán, n. the passage of the Sāma-veda chanted at the Agniṣṭoma

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 8, col. 2.
    agniṣṭomasāmá und °sāmán n. das Sāman des Agniṣṭoma ŚAT. BR. 13,5,1,1. 2. 4,10. 20.

    Vācaspatyam

    p. 61, col. 1.
    agniṣṭomasāma na0 agniṣṭome avasāne vihitaṃ
    sāma gānaviśeṣaḥ . agniṣṭomayajñasamāpake tṛtīya-
    savane vihite yajñāyajñīya ityasyāmāgnyeyyāmṛci gīya-
    māne sāmavede prakṛtau (agniṣṭome) tṛtīyasavane ārbhava-
    pavamānasyopari yajñāyajñīyaṃ sāma gīyate tena ca sāmnā
    agniṣṭomasya samāpyamānatvādagniṣṭomasāmetyucyate iti sā0
    bhā0 . brahmaṇo vā eṣa raso yadyajñājñīyaṃ stuvanti
    brahmaṇaeva rase yajñaṃ pratiṣṭhāpayantīti tāṇḍyabrāhmaṇam
    tacca sāma yajñāyajñīyaśabde vakṣyate .