• Home
  • Sanskrit
  • About
  • agniṣṭomaḥ

    See also agniṣṭoma.


    Śabdakalpadruma

    vol. 1, p. 10.
    agniṣṭomaḥ , puṃ, (agnīnāṃ stomaḥ . agneḥ stut-
    stomasomā iti ṣaḥ .) yajñaviśeṣaḥ . iti
    śabdaratnāvalī .. tasya vidhiḥ . jyotiṣṭomena
    svargakāmo yajeteti vākyavihitajyotiṣṭomanā-
    makayāgaviśeṣasya guṇavikāro'gniṣṭomo nāma .
    tasya kālo vasantaḥ . tatrādhikārī adhītaveda
    āhitāgniśca . dravyaṃ somaḥ . devatā indravāṣvā-
    dayaḥ . ṛtvijaḥ ṣoḍaśaḥ . teṣāñca catvāro gaṇāḥ .
    hotṛgaṇaḥ 1 adhvaryyugaṇaḥ 2 brahmagaṇaḥ 3 udgātṛ-
    gaṇaḥ 4 . ekaikasya gaṇasya catvāraścatvāraḥ . tatra
    hotṛgaṇe hotā 1 praśāstā 2 acchāvākaḥ 3
    grāvastotā 4 . adhvaryyugaṇe adhvaryyuḥ 1 prati-
    prasthātā 2 neṣṭā 3 unnetā 4 . brahmagaṇe brahmā 1
    brāhmaṇācchaṃśī 2 agnītṛ 3 potā 4 . udgātṛ-
    gaṇe udgātā 1 prastotā 2 pratiharttā 3 su-
    brahmaṇyaḥ 4 . sa ca pañcāhasādhyaḥ . prathamadine
    dīkṣā dīkṣaṇīyāditadaṅgānuṣṭhānaṃ . tatra dvitīya-
    divase prāyaṇīyayāgaḥ somalatākrayaṇaṃ . tato
    dvitīyatṛtīyacaturthadivaseṣu prātaḥkāle sāyaṃkāle
    ca pravargyopasannāmakayāgānuṣṭhānaṃ . caturthadivase
    pravargyodvāsanānantaraṃ agnīṣomīyapaśvanuṣṭhānaṃ .
    tatra yasya yajamānasya gṭahe pitṛpitāmahaprapitā-
    mahānāṃ madhye kenāpi vedo nādhīto'gniṣṭomo
    vā na kṛtaḥ sa durbrāhmaṇo bhavati . tasya dau-
    rbrāhmaṇyaparihārāyāśvinapaśuḥ karttavyaḥ . yasya
    yajamānasya pitṛpitāmahaprapitāmahānāṃ madhye
    kenāpi somapānaṃ na kṛtaṃ syāt tasya somapāna-
    vicchedadoṣaparihārārthamaindrāgnapaśvanuṣṭhānaṃ karttavyaṃ .
    itthaṃ trayāṇāṃ paśūnāṃ yugapadālambhapakṣe ekasmi-
    nneva yūpe trayāṇāṃ paśūnāṃ bandhanaṃ . itthaṃ paśu-
    trayānuṣṭhānaṃ caturthadivase tasminneva dine vā
    tṛtīyabhāge utthāya prayogārambhaḥ kāryyaḥ . tatra
    pātrāsādanaṃ . pātrāṇi ca grahāścamasāḥ sthālya-
    śceti . tatra grahapātrāṇi vitastimātrāṇi
    ulūkhalākārāṇi . ūrddhapātrāṇi camasapātrāṇi
    tāvatparimitānyeva tiryyagākṛtīni koṇacatu-
    ṣṭayaviśiṣṭāni dhāraṇārthadaṇḍayuktāni . sthālyo
    mārttikyaḥ . tata ārabhya somalatākaṇḍanena
    somarasaṃ niṣkāsya niṣkāsya grahaiścamasaiśca homaḥ
    karttavyaḥ . tatra sūryyodayānantaraṃ āgneyapaśuyāgaḥ
    karttavyaḥ . evamukthyaparyyāyānte kṛte prātaḥsavana-
    samāptiḥ . tato madhyandinasavanaṃ . tatra dakṣiṇā-
    dānaṃ . dakṣiṇā ca dvādaśottaraśataṃ gāvaḥ . tata-
    stṛtīyasavanaṃ . itthaṃ prātaḥsavanamādhyandinasavana-
    tṛtīyasavanarūpasavanatrayātmakaḥ agniṣṭomaḥ pra-
    dhānayāgaḥ . itare'ṅgayāgāḥ . tṛtīyasavanasamā-
    ptyuttaramavabhṛthayāgaḥ . udake varuṇadevatākapuro-
    ḍāśahomaḥ . tadanantaramanubandhyā paśuyāgaḥ .
    tatra gauḥ paśuḥ . tasya kaliniṣiddhatvāt tasya
    ca nityatvāt tat sthāne āmīkṣāyāgaḥ . tata
    udayanīyā tata udavasānīyā . sā ca pañcama-
    divase yāvadrātri karttavyā . tatsamāptāvagniṣṭoma-
    yāgasamāptiḥ . ityagniṣṭomayāgīyapadārthakalā-
    sūcī ..