agniṣṭomaḥ
See also
agniṣṭoma.
Śabdakalpadruma
☞
vol. 1,
p. 10.
agniṣṭomaḥ , puṃ, (agnīnāṃ stomaḥ . agneḥ stut-
stomasomā iti ṣaḥ .) yajñaviśeṣaḥ . iti
śabdaratnāvalī .. tasya vidhiḥ . jyotiṣṭomena
svargakāmo yajeteti vākyavihitajyotiṣṭomanā-
makayāgaviśeṣasya guṇavikāro'gniṣṭomo nāma .
tasya kālo vasantaḥ . tatrādhikārī adhītaveda
āhitāgniśca . dravyaṃ somaḥ . devatā indravāṣvā-
dayaḥ . ṛtvijaḥ ṣoḍaśaḥ . teṣāñca catvāro gaṇāḥ .
hotṛgaṇaḥ 1 adhvaryyugaṇaḥ 2 brahmagaṇaḥ 3 udgātṛ-
gaṇaḥ 4 . ekaikasya gaṇasya catvāraścatvāraḥ . tatra
hotṛgaṇe hotā 1 praśāstā 2 acchāvākaḥ 3
grāvastotā 4 . adhvaryyugaṇe adhvaryyuḥ 1 prati-
prasthātā 2 neṣṭā 3 unnetā 4 . brahmagaṇe brahmā 1
brāhmaṇācchaṃśī 2 agnītṛ 3 potā 4 . udgātṛ-
gaṇe udgātā 1 prastotā 2 pratiharttā 3 su-
brahmaṇyaḥ 4 . sa ca pañcāhasādhyaḥ . prathamadine
dīkṣā dīkṣaṇīyāditadaṅgānuṣṭhānaṃ . tatra dvitīya-
divase prāyaṇīyayāgaḥ somalatākrayaṇaṃ . tato
dvitīyatṛtīyacaturthadivaseṣu prātaḥkāle sāyaṃkāle
ca pravargyopasannāmakayāgānuṣṭhānaṃ . caturthadivase
pravargyodvāsanānantaraṃ agnīṣomīyapaśvanuṣṭhānaṃ .
tatra yasya yajamānasya gṭahe pitṛpitāmahaprapitā-
mahānāṃ madhye kenāpi vedo nādhīto'gniṣṭomo
vā na kṛtaḥ sa durbrāhmaṇo bhavati . tasya dau-
rbrāhmaṇyaparihārāyāśvinapaśuḥ karttavyaḥ . yasya
yajamānasya pitṛpitāmahaprapitāmahānāṃ madhye
kenāpi somapānaṃ na kṛtaṃ syāt tasya somapāna-
vicchedadoṣaparihārārthamaindrāgnapaśvanuṣṭhānaṃ karttavyaṃ .
itthaṃ trayāṇāṃ paśūnāṃ yugapadālambhapakṣe ekasmi-
nneva yūpe trayāṇāṃ paśūnāṃ bandhanaṃ . itthaṃ paśu-
trayānuṣṭhānaṃ caturthadivase tasminneva dine vā
tṛtīyabhāge utthāya prayogārambhaḥ kāryyaḥ . tatra
pātrāsādanaṃ . pātrāṇi ca grahāścamasāḥ sthālya-
śceti . tatra grahapātrāṇi vitastimātrāṇi
ulūkhalākārāṇi . ūrddhapātrāṇi camasapātrāṇi
tāvatparimitānyeva tiryyagākṛtīni koṇacatu-
ṣṭayaviśiṣṭāni dhāraṇārthadaṇḍayuktāni . sthālyo
mārttikyaḥ . tata ārabhya somalatākaṇḍanena
somarasaṃ niṣkāsya niṣkāsya grahaiścamasaiśca homaḥ
karttavyaḥ . tatra sūryyodayānantaraṃ āgneyapaśuyāgaḥ
karttavyaḥ . evamukthyaparyyāyānte kṛte prātaḥsavana-
samāptiḥ . tato madhyandinasavanaṃ . tatra dakṣiṇā-
dānaṃ . dakṣiṇā ca dvādaśottaraśataṃ gāvaḥ . tata-
stṛtīyasavanaṃ . itthaṃ prātaḥsavanamādhyandinasavana-
tṛtīyasavanarūpasavanatrayātmakaḥ agniṣṭomaḥ pra-
dhānayāgaḥ . itare'ṅgayāgāḥ . tṛtīyasavanasamā-
ptyuttaramavabhṛthayāgaḥ . udake varuṇadevatākapuro-
ḍāśahomaḥ . tadanantaramanubandhyā paśuyāgaḥ .
tatra gauḥ paśuḥ . tasya kaliniṣiddhatvāt tasya
ca nityatvāt tat sthāne āmīkṣāyāgaḥ . tata
udayanīyā tata udavasānīyā . sā ca pañcama-
divase yāvadrātri karttavyā . tatsamāptāvagniṣṭoma-
yāgasamāptiḥ . ityagniṣṭomayāgīyapadārthakalā-
sūcī ..