• Home
  • Sanskrit
  • About
  • agnīdhraḥ

    See also agnīdhra.


    Apte Practical Sanskrit-English Dictionary

    p. 14, col. 2.
    agnīdhraḥ [agnimādadhāti dhṛ-ka dīrghaḥ Tv.]

    1 N. of a priest, also called brahmā who kindles the sacred fire.

    2 (agniṃ dhārayatyasmai saṃpradāne ghañarthe ka dīrghaḥ) Sacrifice, sacrifical act. See āgnīdhra.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 18.
    agnīdhraḥ [agnimādadhāti dhṛ-ka dīrghaḥ Tv.] 1 N. of a priest, also called brahmā who kindles the sacred fire. -2 (agniṃ dhārayatyasmai saṃpradāne ghañarthe ka dīrghaḥ) Sacrifice, sacrifical act. See āgnīdhra.

    Śabdakalpadruma

    vol. 1, p. 11.
    agnīdhraḥ , puṃ, (agni + indha + ran .) ṛtvigviśeṣaḥ .
    tasya karmmāgnirakṣaṇaṃ . ityamaraḥ .. (agnidvārā
    varaṇīyo ṛtvigviśeṣaḥ . kāmyāyāṃ priyavratāt
    utpanno nṛpabhedaḥ . svāyambhuvamanuputtro rājabhedaḥ .)