agnīṣomīyaa. [agnīṣomau devate yasyacha] Relating or sacred to Agni and Soma; °nirvāpaḥ making libations with the cake sacred to Agni and Soma; °paśuḥ a victim sacred to them; °puroḍāśaḥ an oblation sacred to them &c.
agnīṣomīyaa. [agnīṣomau devate yasya cha] Relating or sacred to Agni and Soma; ˚nirvāpaḥ making libations with the cake sacred to Agni and Soma; ˚paśuḥ a victim sacred to them; ˚puroḍāśaḥ an oblation sacred to them &c.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
agnīṣomīya tri0 agnīṣomau devate asya cha . taddevatāke paśvādau kapālarūpapātrādisaṃskṛte havirbhede ca “agniṣo- mīyamekādaśakapālaṃ nirvapatīti”“yo'gnīṣomīmayasya paśoraśnātīti” ca śrutiḥ .