aṅgan-ntī, aṅgiṣyan-ntī-tī, aṅgayan-ntī, aṅgayiṣyan-ntī-tī;
añjigiṣan-ntī ityādirūpāṇi vinā, avaśiṣṭāni aki (2.) dhātuvat boddhavyāni .
asya dhātorauṇādike nipratyaye nalope (aṅgati = jvālārūpeṇodrdhvaṃ
gacchati ityarthe) agniḥ ..
saṃjñāyāṃ ghaḥ = aṅgam . praśastāni aṅgāni yasyāḥ sā = aṅganā .
‘aṅgāt kalyāṇe’ (ga. sū, -5-2-100) iti pāmāditvāt naḥ pratyayaḥ . ‘vila-
ṅgadeṇaṃ śabarāṅganājanapravaṅgitaṃ maṅgaladhenutaṅgitam’ dhā-kā. 1-20.