• Home
  • Sanskrit
  • About
  • agi


    Kṛdantarūpamālā

    p. 6.
    (5) “agi gatau” (bhvādiḥ-I-146-saka. se. para.)

    aṅgan-ntī, aṅgiṣyan-ntī-tī, aṅgayan-ntī, aṅgayiṣyan-ntī-tī;

    añjigiṣan-ntī ityādirūpāṇi vinā, avaśiṣṭāni aki (2.) dhātuvat boddhavyāni .

    asya dhātorauṇādike nipratyaye nalope (aṅgati = jvālārūpeṇodrdhvaṃ

    gacchati ityarthe) agniḥ ..

    saṃjñāyāṃ ghaḥ = aṅgam . praśastāni aṅgāni yasyāḥ sā = aṅganā .

    ‘aṅgāt kalyāṇe’ (ga. sū, -5-2-100) iti pāmāditvāt naḥ pratyayaḥ . ‘vila-

    ṅgadeṇaṃ śabarāṅganājanapravaṅgitaṃ maṅgaladhenutaṅgitam’ dhā-kā. 1-20.