aghorā
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 7, col. 1.
á-ghorā f. the fourteenth day of the dark half of Bhādra, which is sacred to Śiva.
Śabdakalpadruma
☞
vol. 1,
p. 13.
aghorā , strī, (nāsti ghorā bhayānakā mūrttiryasyāḥ .
atibhayānakā iti vyutpattyarthaḥ) bhādrakṛṣṇacatu-
rddaśī . yathā, —
“bhādre māsyasite pakṣe aghorākhyā caturddaśī .
tasyāmārādhitaḥ sthāṇurnayecchivapuraṃ dhruvaṃ” ..
iti smṛtiḥ ..
Tāntrikābhidhānakośa
☞
vol. 1,
p. 91.