• Home
  • Sanskrit
  • About
  • aghorā


    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 7, col. 1.
    á-ghorā f. the fourteenth day of the dark half of Bhādra, which is sacred to Śiva.

    Śabdakalpadruma

    vol. 1, p. 13.
    aghorā , strī, (nāsti ghorā bhayānakā mūrttiryasyāḥ .
    atibhayānakā iti vyutpattyarthaḥ) bhādrakṛṣṇacatu-
    rddaśī . yathā,
    bhādre māsyasite pakṣe aghorākhyā caturddaśī .
    tasyāmārādhitaḥ sthāṇurnayecchivapuraṃ dhruvaṃ ..
    iti smṛtiḥ ..

    Tāntrikābhidhānakośa

    vol. 1, p. 91.