• Home
  • Sanskrit
  • About
  • aghanāśana


    Wilson Sanskrit-English Dictionary

    p. 9.
    aghanāśana mfn. (-naḥ-nī-naṃ) Purifying, freeing from sin. m. (-naḥ)

    1 A name of VIṢṆU.

    2 An expiator.

    E. agha and nāśana destroyer.

    Yates Sanskrit-English Dictionary

    p. 7, col. 2.
    agha-nāśana (naḥ) 1. m. Vishnu; an
    expiator of sin; n. Expiation.

    Goldstücker Sanskrit-English Dictionary

    p. 16, col. 1.
    aghanāśana Tatpur. I. m. f. n. (-naḥ-nī-nam) Purifying, free-

    ing from sin.

    II. m. (-naḥ) 1 An expiator. 2 A name of Viṣṇu. E. agha

    and nāśana.

    Śabdasāgara Sanskrit-English Dictionary

    p. 7, col. 2.
    aghanāśana

    mfn. (-naḥ-nī-naṃ) Purifying, freeing from sin.

    m. (-naḥ)

    1. A name
    of VISHṆU

    2. An expiator. a, agha and nāśana destroyer.

    Vācaspatyam

    p. 68, col. 1.
    aghanāśana tri0 aghaṃ nāśayati naśaṇiclyu . pāpa-
    nāśake japyadānādau japet sarvvāghanāśanamiti smṛtiḥ .
    striyāṃ ṅīp . aghasyāsurabhedasya nāśanaḥ . śrīkṛṣṇe,
    sa hi ajagararūpeṇa jighāṃsantaṃ taṃ hatavān tatkathā
    bhāgavate athāghanāmābhyapatanmahāsurasteṣāṃ sukhakrīḍana-
    vīkṣaṇākṣamaḥ . nityaṃ yadantanijajīvitepsubhiḥ pītā-
    mṛtairapyamaraiḥ pratīkṣyate .. dṛṣṭvārbhakān kṛṣṇamukhānaghāsuraḥ
    kaṃsānuśiṣṭaḥ sa bako bakānujaḥ . ayantu me sodaranāśakṛ-
    ttayordvayorghnamenaṃ savalaṃ haniṣye . ete yadasmatsuhṛdostilāpāḥ
    kṛtāstadā naṣṭasamā vrajaukasaḥ . prāṇe gate varṣmasu kānucintā
    prajāsavaḥ prāṇabhṛtohi saṃyate .. iti vyavasyājagaraṃ bṛhadvapuḥ
    sa yojanāyāmamahādripīvaram . dhṛtvādbhutaṃ vyāptaguhānanaṃ tadā
    pathi vyaśeta grasanāśayā khalaḥ .. ittham aghanāmake'sure
    sthite tadudare govatsavatsapāleṣu gateṣu svayamapi hariḥ praviśya
    atyantaṃ svadehavarddhanena taṃ hatavān ityapyuktam . tacchrutvā-
    bhagavān kṛṣṇastvavyayaḥ sārbhavatsakam . cūrṇīcikīrṣo-
    rātmānaṃ tarasā vavṛdhe gale .. tato'tikāyasya niruddha-
    mārgiṇo hyudīrṇadṛṣṭerbhramatastvitastataḥ . pūrṇontaraṅge pavano-
    niruddho mūrddhvanvinirbhidya vinirgato bahiḥ iti .. kṛṣṇa-
    caritamivāghanāśanamiti śleṣaḥ .