aghanāśana
Wilson Sanskrit-English Dictionary
☞
p. 9.
aghanāśana mfn. (
-naḥ-nī-naṃ) Purifying, freeing from sin. m. (
-naḥ)
1 A name of VIṢṆU.
2 An expiator.
E. agha and nāśana destroyer.
Yates Sanskrit-English Dictionary
☞
p. 7, col. 2.
agha-nāśana (naḥ) 1. m. Vishnu; an
expiator of sin; n. Expiation.
Goldstücker Sanskrit-English Dictionary
☞
p. 16, col. 1.
aghanāśana Tatpur. I. m. f. n. (
-naḥ-nī-nam) Purifying, free-
ing from sin.
II. m. (-naḥ) 1 An expiator. 2 A name of Viṣṇu. E. agha
and nāśana.
Śabdasāgara Sanskrit-English Dictionary
☞
p. 7, col. 2.
aghanāśana mfn. (-naḥ-nī-naṃ) Purifying, freeing from sin.
m. (-naḥ)
1. A name
of VISHṆU
2. An expiator. a, agha and nāśana destroyer.
Vācaspatyam
☞
p. 68, col. 1.
aghanāśana tri0 aghaṃ nāśayati naśa—ṇic—lyu . pāpa-
nāśake japyadānādau “japet sarvvāghanāśanamiti” smṛtiḥ .
striyāṃ ṅīp . aghasyāsurabhedasya nāśanaḥ . śrīkṛṣṇe,
sa hi ajagararūpeṇa jighāṃsantaṃ taṃ hatavān tatkathā
bhāgavate “athāghanāmābhyapatanmahāsurasteṣāṃ sukhakrīḍana-
vīkṣaṇākṣamaḥ . nityaṃ yadantanijajīvitepsubhiḥ pītā-
mṛtairapyamaraiḥ pratīkṣyate .. dṛṣṭvārbhakān kṛṣṇamukhānaghāsuraḥ
kaṃsānuśiṣṭaḥ sa bako bakānujaḥ . ayantu me sodaranāśakṛ-
ttayordvayorghnamenaṃ savalaṃ haniṣye . ete yadasmatsuhṛdostilāpāḥ
kṛtāstadā naṣṭasamā vrajaukasaḥ . prāṇe gate varṣmasu kānucintā
prajāsavaḥ prāṇabhṛtohi saṃyate .. iti vyavasyājagaraṃ bṛhadvapuḥ
sa yojanāyāmamahādripīvaram . dhṛtvādbhutaṃ vyāptaguhānanaṃ tadā
pathi vyaśeta grasanāśayā khalaḥ” .. ittham aghanāmake'sure
sthite tadudare govatsavatsapāleṣu gateṣu svayamapi hariḥ praviśya
atyantaṃ svadehavarddhanena taṃ hatavān ityapyuktam . “tacchrutvā-
bhagavān kṛṣṇastvavyayaḥ sārbhavatsakam . cūrṇīcikīrṣo-
rātmānaṃ tarasā vavṛdhe gale .. tato'tikāyasya niruddha-
mārgiṇo hyudīrṇadṛṣṭerbhramatastvitastataḥ . pūrṇontaraṅge pavano-
niruddho mūrddhvanvinirbhidya vinirgato bahiḥ” iti .. “kṛṣṇa-
caritamivāghanāśanamiti” śleṣaḥ .