• Home
  • Sanskrit
  • About
  • aghamarṣaṇaṃ


    Śabdakalpadruma

    vol. 1, p. 12.
    aghamarṣaṇaṃ , tri, (aghaṃ pāpaṃ mṛṣyate utpannatve'pi
    nāśanena karmmākṣamatvāt sahyate'nena agha + mṛṣ
    + karaṇelyuṭ .) pāpanāśanaṃ . sarvvapāpadhvaṃsi-
    japyaṃ . ityamaraḥ .. (utpannapāpanāśārthaṃ japye mantra-
    bhede yathā sandhyāmantre drupadādivetyādi) aśvamedha-
    yajñāṅgāvabhṛthasnānamantraḥ . vaidikasandhyāntargata-
    mantrakaraṇakāghrātajalaprakṣeparūpapāpanāśakakriyā-
    viśeṣaḥ . iti smṛtiḥ .. tāntrikasandhyāyāntu,
    ṣaḍaṅganyāsamācaryya vāmahaste jalaṃ tataḥ .
    gṛhītvā dakṣiṇenaiva saṃpuṭaṃ kārayedbudhaḥ ..
    śivavāyujalapṛthvīvahnivījaistridhā punaḥ .
    abhimantrya ca mūlena saptadhā tattvamudrayā ..
    niḥkṣipet tajjalaṃ mūrddhni śeṣaṃ dakṣe nidhāya ca .
    iḍayākṛṣya dehāntaḥkṣālitaṃ pāpasañcayaṃ ..
    kṛṣṇavarṇaṃ tadudakaṃ dakṣanāḍyā virecayet .
    dakṣahaste ca tanmantrī pāparūpaṃ vicintya ca ..
    purato vajrapāṣāṇe nikṣipedastramuñcaran ..
    iti tantrasāraḥ ..