aghamarṣaṇaṃ
Śabdakalpadruma
☞
vol. 1,
p. 12.
aghamarṣaṇaṃ , tri, (aghaṃ pāpaṃ mṛṣyate utpannatve'pi
nāśanena karmmākṣamatvāt sahyate'nena agha + mṛṣ
+ karaṇelyuṭ .) pāpanāśanaṃ . sarvvapāpadhvaṃsi-
japyaṃ . ityamaraḥ .. (utpannapāpanāśārthaṃ japye mantra-
bhede yathā sandhyāmantre drupadādivetyādi) aśvamedha-
yajñāṅgāvabhṛthasnānamantraḥ . vaidikasandhyāntargata-
mantrakaraṇakāghrātajalaprakṣeparūpapāpanāśakakriyā-
viśeṣaḥ . iti smṛtiḥ .. tāntrikasandhyāyāntu, —
“ṣaḍaṅganyāsamācaryya vāmahaste jalaṃ tataḥ .
gṛhītvā dakṣiṇenaiva saṃpuṭaṃ kārayedbudhaḥ ..
śivavāyujalapṛthvīvahnivījaistridhā punaḥ .
abhimantrya ca mūlena saptadhā tattvamudrayā ..
niḥkṣipet tajjalaṃ mūrddhni śeṣaṃ dakṣe nidhāya ca .
iḍayākṛṣya dehāntaḥkṣālitaṃ pāpasañcayaṃ ..
kṛṣṇavarṇaṃ tadudakaṃ dakṣanāḍyā virecayet .
dakṣahaste ca tanmantrī pāparūpaṃ vicintya ca ..
purato vajrapāṣāṇe nikṣipedastramuñcaran” ..
iti tantrasāraḥ ..