• Home
  • Sanskrit
  • About
  • aghamarṣaṇa


    Wilson Sanskrit-English Dictionary

    p. 9.
    aghamarṣaṇa mfn. (-ṇaḥ-ṇā-ṇaṃ) An expiatory prayer: reciting mentally a particular passage from the Vedas, while a little water, in the palm of the right hand, is held to the nose; this forms a part of the daily ceremonies of the Brahmans. m. (-ṇaḥ) The author of the passage recited upon the above occasion.

    E. agha sin, and mṛṣa to bear with, or to sprinkle, yuca aff.

    Yates Sanskrit-English Dictionary

    p. 7, col. 2.
    agha-marṣaṇa (ṇaṃ) 1. n. An expiatory
    prayer repeated daily by brāh-
    mans.
    p. 909, col. 2.
    agha-marṣaṇa (ṇaḥ-ṇā-ṇaṃ) a. Sin-destroying.

    Goldstücker Sanskrit-English Dictionary

    p. 16, col. 1.
    aghamarṣaṇa Tatpur. I. m. f. n. (-ṇaḥ-ṇī-ṇam) An expiatory

    prayer: reciting mentally a particular passage from the Ve-

    das, while a little water, in the palm of the right hand, is

    held to the nose; this forms a part of the daily ceremonies

    of the Brahmans.

    II. m. (-ṇaḥ) The son of Madhuchhandas and author of the

    passage recited upon the above occasion. E. agha and marṣaṇa.

    Cappeller Sanskrit-English Dictionary

    p. 5.
    aghamarṣaṇa a. forgiving sin; n. N. of a certain Vedic hymn.

    Macdonell Sanskrit-English Dictionary

    p. 3, col. 3.
    aghamarṣaṇa agha-marṣaṇa, n. forgiving sins;
    n. kind of prayer; m. N. of a Vedic Riṣi:
    pl. his descendants.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 6, col. 3.
    agha—marṣaṇa mfn. ‘sin-effacing’, N. of a particular Vedic hymn [RV. x, 190] still used by Brāhmans as a daily prayer, Mn.; Yājñ.; Gaut.
    p. 7, col. 1.
    agha—marṣaṇa m. N. of the author of that prayer, son of Madhucchandas
    p. 7, col. 1.
    (plur.) his descendants, Hariv.; ĀśvŚr.

    Śabdasāgara Sanskrit-English Dictionary

    p. 7, col. 2.
    aghamarṣaṇa

    mfn. (-ṇaḥ-ṇā-ṇaṃ) An expiatory prayer: reciting mentally a parti-
    cular passage from the Vedas while a little water, in the palm of
    the right hand, is held to the nose; this forms a part of the
    daily ceremonies of the Brahmans.

    m. (-ṇaḥ) The author of the
    passage recited upon the above occasion.

    E. agha sin, and sṛṣa to
    bear with, or to sprinkle, yuc aff.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 44.
    aghamarṣaṇa (agha + marṣaṇa) sündenvergebend

    1) m. f. n. Name eines Gebetes AK. 2, 7, 47. H. 844. yathāśvamedhaḥ kraturāṭsarvapāpāpanodanaḥ . tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam M. 11, 260. 259. YĀJÑ. 3, 302.

    — 2) m. N. pr. ein Sohn des Madhucchandas, Verfasser von ṚV. 10, 190, welches Sūkta wohl das aghamarṣaṇa ist. yājñavalkyāghamarṣaṇāḥ Nachkommen Viśvāmitra's, HARIV. 1466. ĀŚV. ŚR. 12, 14.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 10, col. 2.
    aghamarṣaṇa

    — 1) Adj. Sünden vergebend ; n. (sc. sūkta) ein best. Gebt (wohl ṚV. 10,190) GAUT. 19,12. 24,10. 12.

    — 2) m. N.pr. des angeblichen Verfassers von ṚV. 10,190. Pl. seine Nachkommen.

    Cappeller Sanskrit Wörterbuch

    p. 3, col. 2.
    aghamarṣaṇa Sünden tilgend.

    Schmidt Nachträge zum Sanskrit-Wörterbuch

    p. 8, col. 3.
    aghamarṣaṇa 1. n. auch: eine best. Buße, Viṣṇus. 46, 9. Baudh.

    Vācaspatyam

    p. 68, col. 2.
    aghamarṣaṇa na0 aghaṃ pāpaṃ mṛṣyate utpannatve'pi nāśanena
    karmmākṣamatvāt sahyate'nena mṛṣalyuṭ 6 ta0 . utpanna-
    pāṣanāśārthaṃ japye mantrabhede tacca drupadādivetyādi, ṛtañca
    satyañcetyādi āpohiṣṭhetyādi sūktañca . tacca antarjale
    japyam tatphalañcoktaṃ brāhmaṇasarvasve . yathā baudhā-
    yanaḥ ṛtañca satyañcādyaghamarṣaṇam trirantarjale japan
    sarvasmāt pāpāt pramucyate . yogiyājñavalkyaḥ hatvā
    lokānimāṃstrīn hi triḥ paṭhedaghamarṣaṇam . yathāśvamedhā-
    babhṛthamevaṃ tanmanurabravīt iti . hārītaḥ pātakopapā-
    takamahāpātakānāmekatamasannipāte'ghamarṣaṇameva japet iti .
    bṛhadviṣṇuḥ yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ .
    tathāghamarṣaṇaṃ sūktaṃ sarvapāpapraṇāśanam iti . yogiyājña-
    valkyaḥ snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyamaḥ . agha-
    marṣaṇasūktena aśvamedhāvabhṛtsamam iti . śaṅkhaḥ jalani-
    magnaḥ prāṇān saṃyamya trirāvṛttāghamarṣaṇasūktena snāyāt
    nāstyaghamarṣaṇāt paramantarjjale iti . gautamaḥ
    antarjale'ghamarṣaṇaṃ trirāvarttayan sarvapāpebhyo mucyate iti .
    atriḥ api cāpsu nimajjitvā triḥ paṭhedaghamarṣaṇam .
    yathāśvamedhāvabhṛthaṃ tathaitanmanurabravīt iti . vaśiṣṭhaḥ api
    cāpsu nimajjānaḥ triḥ paṭhedaghamarṣaṇam . yathāśvamedhā-
    vabhṛthaṃ tādṛśaṃ manurabravīt iti . āpastambaḥ api
    cāpsu nimajjitvā triḥ paṭhedaghamarṣaṇam . yathāśva-
    medhayajño hi manustādṛśamāha tat iti . baudhāyanaḥ
    trirātraṃ cāpyupavasan trirahnābhyupayannapaḥ . prāṇānambuni
    saṃyamya triḥ paṭhedaghamarṣaṇam . yathāśvamedhāvabhṛtha-
    mevaṃ tanmanurabravīt iti . yogiyājñavalkyaḥ tryahaṃ
    copavased yastu trirahnobhyupayannapaḥ . mucyate pātakaiḥ
    sarvaiḥ japtvā triraghamarṣaṇam iti . rahasye bṛhanmanuḥ
    mātaraṃ bhaginīṃ gatvā mātṛsvasāraṃ snuṣāṃ sakhīṃ sanā-
    bhyāñca agamyāgamanaṃ kṛtvā aghamarṣaṇam antarjale trirā-
    vartya etasmāt pāpāt pūto bhavatīti . tathā gurutalpagamanaṃ
    kṛtvā aghamarṣaṇamantarjjale trirāvartya etasmāt pāpāt pūto
    bhavatīti . atra pāpagauravamākalayya saṃyatena māsyekaṃ yāvat
    jalamavagāhyāghamarṣaṇasūktaṃ trirāvartya snātavyam . tathā ca
    laghuyamaḥ mahāpātakakarttāraścatvāraśca viśeṣataḥ . agniṃ
    praviśya śuddhyanti snātvā vāgha iti kratau . rahasyakaraṇe caiva
    māsamabhyasya pauruṣam . aghamarṣaṇañca vā sūktaṃ śudhyeccānta-
    rjalesthitaḥ iti . bṛhadyamaḥ atha brahmahatyāṃ kṛtvā prācīṃ
    vā udīcīṃ vā diśamupaniṣkramya prabhūtenendhanenāgniṃ prajvā-
    lyāghamarṣaṇaṃ cāṣṭasahasramāvartya juhuyāt tasmāt pāpāt pūto
    bhavatīti . hārītaśca antarjjale trirāvartya mucyate
    brahmahatyayeti . vṛddhāpastambaḥ akāryyakaraṇe caiva abha-
    kṣyasya ca bhakṣaṇe . aghamarṣaṇasūktena pītvāpaḥ śudhyate naraḥ .
    vaśiṣṭhaḥ manasā pāpaṃ kṛtvā aghamarṣaṇaṃ japet iti .
    vṛddhāpastambaḥ kṣatriyāgamane vaiśyāgamane caiva tāpasīm .
    trirāvartya viśuddhaḥ syāt śūdrāgāmyaghamarṣaṇam iti .
    tāpasīmiti tāpasīm ṛcamityarthaḥ śaṅkhalikhitau
    brahmahā trirātropoṣito'ntarjale'ghamarṣaṇaṃ trirāvartta-
    yet iti . yājñavalkyaḥ trirātropoṣitojaptvā
    brahmahā tvaghamarṣaṇam . antarjale viśuddhyettu dattvā gāntu
    payasvinīm iti . prakāśaviṣaye baudhāyanaḥ tīrthaṃ gatvā
    tataḥ śucirātmā udakānte sthaṇḍile uddhṛtya sakṛcchinnavāsasā
    sakṛt pūrṇena pāṇinā ādityābhimukhaḥ aghamarṣaṇamadhyāya-
    madhīyīta iti .
    ṣaḍaṅganyāsaṃ kṛtvā vāmahaste jalaṃ nidhāya dakṣiṇahastena
    jalamācchādya haṃ yaṃ raṃ laṃ vaṃ iti trirabhimantrya mūlamu-
    ccaran galitodakavindu bhistatvamudrayā saptadhā mūrddhānamabhyukṣya
    śeṣajalaṃ dakṣiṇahaste samādāya tejorūpaṃ dhyātvā iḍayākṛṣya
    dehāntaḥpāpaṃ prakṣālya kṛṣṇavarṇaṃ tajjalaṃ dhyātvā piṅgalayā
    virecya puraḥ kalpitavajraśilāyāṃ phaḍiti mantreṇa pāpa-
    puruṣasvarūpaṃ tajjalaṃ niḥkṣipedityagharṣaṇam iti tantra-
    sāre tāntrikāghamarṣaṇamuktam tatpramāṇaṃ tu tatraivāvagamyam .

    Index to the Names in the Mahābhārata

    p. 18, col. 2.
    Aghamarṣaṇa, a ṛṣi (cf. BR.). § 677 (Mokṣadh.):

    XII, 245β, 8899 (among the authors of the duties of the

    fourth mode of life).

    The Purāṇa Index

    vol. 1, p. 18.
    Aghamarṣaṇa (I) — a tīrtha at the foot of the Vindhyas.

    Here Dakṣa performed tapas and praised Hari with the

    Hamsaguḥya.

    Bhā. VI. 4. 21 & 35.
    vol. 1, p. 18.
    Aghamarṣaṇa (II) — a Kauśika and a sage.1 Not to have

    matrimonial alliance with Viśvāmitra and others.2 [Footnote] 1) Br. II. 32. 117; M. 145. 112. [Footnote] 2) M. 198. 12.

    Puranic Encyclopedia

    p. 10, col. 1.
    AGHAMARṢAṆA . He was a great hermit of austerity,

    who had observed the duties pertaining to Vāna-

    prastha (the third of the four stages of life—forest her-

    mit). (M.B., Śānti Parva, Chapter 244, Stanza 16).
    p. 10, col. 2.
    AGHAMARṢAṆA SŪKTA. This is a hymn in the Ṛg-

    veda. It is said that all sins will be eliminated, if this

    hymn is recited three times, standing in water.

    Mahābhārata Cultural Index

    p. 165, col. 2.
    Aghamarṣaṇa nt.: Name of a sacred

    text (Ṛgveda 10. 190. 1-3) composed by the

    sage Aghamarṣaṇa, son of Madhucchandas.

    According to Manu, one who takes a

    dip into water and recites the Aghamarṣaṇa

    mantras thrice (a day) acquires the fruit of

    an Aśvamedha sacrifice; such a person drives

    away quickly his sin, is honoured, and all

    beings try to please him (api cainaṃ prasī-

    danti bhūtāni) 12. 148. 26-27; one who bathes

    in the water of the Kulyātīrtha and repeats

    the Aghamarṣaṇa mantras and, remaining

    undefiled, fasts for three nights gets the fruit

    of an Aśvamedha sacrifice 13. 26. 53; while

    observing the brahmacarya vow, if one slips

    (makes a fault) in sleep he should recite

    mentally the Aghamarṣaṇa mantras thrice;

    this way he burns the sin within himself

    which was the result of the quality of passion

    (magnaḥ svapne ca manasā trir japed

    aghamarṣaṇam//pāpmānaṃ nirdahed evam

    antarbhūtaṃ rajomayam) 12. 207. 13-14.

    Tāntrikābhidhānakośa

    vol. 1, p. 89.