Home
Sanskrit
About
aghamarṣaṇa
Sanskrit-English
Sanskrit-German
Sanskrit-Sanskrit
Specialized Dictionaries
Wilson Sanskrit-English Dictionary
☞
p. 9 .
aghamarṣaṇa mfn. (
-ṇaḥ-ṇā-ṇaṃ ) An expiatory prayer: reciting mentally a particular passage from the Vedas, while a little water, in the palm of the right hand, is held to the nose; this forms a part of the daily ceremonies of the Brahmans. m. (
-ṇaḥ ) The author of the passage recited upon the above occasion.
E. agha sin, and mṛṣa to bear with, or to sprinkle, yuca aff.
Yates Sanskrit-English Dictionary
☞
p. 7, col. 2 .
agha-marṣaṇa (ṇaṃ) 1. n. An expiatory prayer repeated daily by brāh- mans.
☞
p. 909, col. 2 .
agha-marṣaṇa (ṇaḥ-ṇā-ṇaṃ) a. Sin-destroying.
Goldstücker Sanskrit-English Dictionary
☞
p. 16, col. 1 .
aghamarṣaṇa Tatpur. I. m. f. n. (
-ṇaḥ-ṇī-ṇam ) An expiatory
prayer: reciting mentally a particular passage from the Ve-
das, while a little water, in the palm of the right hand, is
held to the nose; this forms a part of the daily ceremonies
of the Brahmans.
II. m. (-ṇaḥ ) The son of Madhuchhandas and author of the
passage recited upon the above occasion. E. agha and marṣaṇa .
Cappeller Sanskrit-English Dictionary
☞
p. 5 .
aghamarṣaṇa a. forgiving sin; n.
N. of a certain Vedic hymn.
Macdonell Sanskrit-English Dictionary
☞
p. 3, col. 3 .
aghamarṣaṇa agha-marṣaṇa, n. forgiving sins; n. kind of prayer ; m. N. of a Vedic Riṣi: pl. his descendants .
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 6, col. 3 .
agha—marṣaṇa mfn. ‘sin-effacing’,
N. of a particular Vedic hymn [
RV. x, 190] still used by
Brāhmans as a daily prayer,
Mn. ;
Yājñ. ;
Gaut.
☞
p. 7, col. 1 .
agha—marṣaṇa m.
N. of the author of that prayer, son of Madhucchandas
☞
p. 7, col. 1 .
(
plur. ) his descendants,
Hariv. ;
ĀśvŚr.
Śabdasāgara Sanskrit-English Dictionary
☞
p. 7, col. 2 .
aghamarṣaṇa mfn. (-ṇaḥ-ṇā-ṇaṃ ) An expiatory prayer: reciting mentally a parti- cular passage from the Vedas while a little water, in the palm of the right hand, is held to the nose; this forms a part of the daily ceremonies of the Brahmans.
m. (-ṇaḥ ) The author of the passage recited upon the above occasion.
E. agha sin, and sṛṣa to bear with, or to sprinkle, yuc aff.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 44 .
aghamarṣaṇa (
agha + marṣaṇa )
sündenvergebend 1) m. f. n. Name eines Gebetes AK. 2, 7, 47. H. 844. yathāśvamedhaḥ kraturāṭsarvapāpāpanodanaḥ . tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam M. 11, 260. 259. YĀJÑ. 3, 302.
— 2) m. N. pr. ein Sohn des Madhucchandas, Verfasser von ṚV. 10, 190, welches Sūkta wohl das aghamarṣaṇa ist. yājñavalkyāghamarṣaṇāḥ Nachkommen Viśvāmitra's, HARIV. 1466. ĀŚV. ŚR. 12, 14.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 10, col. 2 .
aghamarṣaṇa — 1) Adj. Sünden vergebend ; n. (sc. sūkta ) ein best. Gebt (wohl ṚV. 10,190) GAUT. 19,12. 24,10. 12.
— 2) m. N.pr. des angeblichen Verfassers von ṚV. 10,190. Pl. seine Nachkommen.
Cappeller Sanskrit Wörterbuch
☞
p. 3, col. 2 .
aghamarṣaṇa Sünden tilgend.
Schmidt Nachträge zum Sanskrit-Wörterbuch
☞
p. 8, col. 3 .
aghamarṣaṇa 1. n. auch: eine best. Buße, Viṣṇus. 46, 9. Baudh.
Vācaspatyam
☞
p. 68, col. 2 .
aghamarṣaṇa na0 aghaṃ pāpaṃ mṛṣyate utpannatve'pi nāśanena karmmākṣamatvāt sahyate'nena mṛṣa —lyuṭ 6 ta0 . utpanna- pāṣanāśārthaṃ japye mantrabhede tacca drupadādivetyādi, ṛtañca satyañcetyādi āpohiṣṭhetyādi sūktañca . tacca antarjale japyam tatphalañcoktaṃ brāhmaṇasarvasve . yathā “baudhā- yanaḥ “ṛtañca satyañcādyaghamarṣaṇam trirantarjale japan sarvasmāt pāpāt pramucyate ” . yogiyājñavalkyaḥ “hatvā lokānimāṃstrīn hi triḥ paṭhedaghamarṣaṇam . yathāśvamedhā- babhṛthamevaṃ tanmanurabravīt ” iti . hārītaḥ “pātakopapā- takamahāpātakānāmekatamasannipāte'ghamarṣaṇameva japet ” iti . bṛhadviṣṇuḥ “yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ . tathāghamarṣaṇaṃ sūktaṃ sarvapāpapraṇāśanam ” iti . yogiyājña- valkyaḥ “snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyamaḥ . agha- marṣaṇasūktena aśvamedhāvabhṛtsamam ” iti . śaṅkhaḥ “jalani- magnaḥ prāṇān saṃyamya trirāvṛttāghamarṣaṇasūktena snāyāt nāstyaghamarṣaṇāt paramantarjjale ” iti . gautamaḥ “antarjale'ghamarṣaṇaṃ trirāvarttayan sarvapāpebhyo mucyate ” iti . atriḥ “api cāpsu nimajjitvā triḥ paṭhedaghamarṣaṇam . yathāśvamedhāvabhṛthaṃ tathaitanmanurabravīt ” iti . vaśiṣṭhaḥ “api cāpsu nimajjānaḥ triḥ paṭhedaghamarṣaṇam . yathāśvamedhā- vabhṛthaṃ tādṛśaṃ manurabravīt ” iti . āpastambaḥ “api cāpsu nimajjitvā triḥ paṭhedaghamarṣaṇam ” . yathāśva- medhayajño hi manustādṛśamāha tat ” iti . baudhāyanaḥ “trirātraṃ cāpyupavasan trirahnābhyupayannapaḥ . prāṇānambuni saṃyamya triḥ paṭhedaghamarṣaṇam . “yathāśvamedhāvabhṛtha- mevaṃ tanmanurabravīt ” iti . yogiyājñavalkyaḥ “tryahaṃ copavased yastu trirahnobhyupayannapaḥ . mucyate pātakaiḥ sarvaiḥ japtvā triraghamarṣaṇam ” iti . rahasye bṛhanmanuḥ “mātaraṃ bhaginīṃ gatvā mātṛsvasāraṃ snuṣāṃ sakhīṃ sanā- bhyāñca agamyāgamanaṃ kṛtvā aghamarṣaṇam antarjale trirā- vartya etasmāt pāpāt pūto bhavatīti ” . tathā “gurutalpagamanaṃ kṛtvā aghamarṣaṇamantarjjale trirāvartya etasmāt pāpāt pūto bhavatīti ” . atra pāpagauravamākalayya saṃyatena māsyekaṃ yāvat jalamavagāhyāghamarṣaṇasūktaṃ trirāvartya snātavyam . tathā ca laghuyamaḥ “mahāpātakakarttāraścatvāraśca viśeṣataḥ . agniṃ praviśya śuddhyanti snātvā vāgha iti kratau . rahasyakaraṇe caiva māsamabhyasya pauruṣam . aghamarṣaṇañca vā sūktaṃ śudhyeccānta- rjalesthitaḥ ” iti . bṛhadyamaḥ “atha brahmahatyāṃ kṛtvā prācīṃ vā udīcīṃ vā diśamupaniṣkramya prabhūtenendhanenāgniṃ prajvā- lyāghamarṣaṇaṃ cāṣṭasahasramāvartya juhuyāt tasmāt pāpāt pūto bhavatīti ” . hārītaśca “antarjjale trirāvartya mucyate brahmahatyayeti ” . vṛddhāpastambaḥ “akāryyakaraṇe caiva abha- kṣyasya ca bhakṣaṇe . aghamarṣaṇasūktena pītvāpaḥ śudhyate naraḥ ” . vaśiṣṭhaḥ “manasā pāpaṃ kṛtvā aghamarṣaṇaṃ japet ” iti . vṛddhāpastambaḥ “kṣatriyāgamane vaiśyāgamane caiva tāpasīm . trirāvartya viśuddhaḥ syāt śūdrāgāmyaghamarṣaṇam ” iti . tāpasīmiti tāpasīm ṛcamityarthaḥ śaṅkhalikhitau “brahmahā “trirātropoṣito'ntarjale'ghamarṣaṇaṃ trirāvartta- yet ” iti . yājñavalkyaḥ trirātropoṣitojaptvā brahmahā tvaghamarṣaṇam . antarjale viśuddhyettu dattvā gāntu payasvinīm ” iti . prakāśaviṣaye baudhāyanaḥ “tīrthaṃ gatvā tataḥ śucirātmā udakānte sthaṇḍile uddhṛtya sakṛcchinnavāsasā sakṛt pūrṇena pāṇinā ādityābhimukhaḥ aghamarṣaṇamadhyāya- madhīyīta iti ” . ṣaḍaṅganyāsaṃ kṛtvā vāmahaste jalaṃ nidhāya dakṣiṇahastena jalamācchādya haṃ yaṃ raṃ laṃ vaṃ iti trirabhimantrya mūlamu- ccaran galitodakavindu bhistatvamudrayā saptadhā mūrddhānamabhyukṣya śeṣajalaṃ dakṣiṇahaste samādāya tejorūpaṃ dhyātvā iḍayākṛṣya dehāntaḥpāpaṃ prakṣālya kṛṣṇavarṇaṃ tajjalaṃ dhyātvā piṅgalayā virecya puraḥ kalpitavajraśilāyāṃ phaḍiti mantreṇa pāpa- puruṣasvarūpaṃ tajjalaṃ niḥkṣipedityagharṣaṇam iti tantra- sāre tāntrikāghamarṣaṇamuktam tatpramāṇaṃ tu tatraivāvagamyam .
Index to the Names in the Mahābhārata
☞
p. 18, col. 2 .
Aghamarṣaṇa , a ṛṣi (cf. BR.). § 677 (Mokṣadh.):
XII, 245 β, 8899 (among the authors of the duties of the
fourth mode of life).
The Purāṇa Index
☞
vol. 1,
p. 18 .
Aghamarṣaṇa (I) — a
tīrtha at the foot of the Vindhyas.
Here Dakṣa performed
tapas and praised Hari with the
Hamsaguḥya.
Bhā. VI. 4. 21 & 35.
☞
vol. 1,
p. 18 .
Aghamarṣaṇa (II) — a Kauśika and a sage.
1 Not to have
matrimonial alliance with Viśvāmitra and others.
2 [Footnote] 1) Br. II. 32. 117; M. 145. 112.
[Footnote] 2) M. 198. 12.
Puranic Encyclopedia
☞
p. 10, col. 1 .
AGHAMARṢAṆA . He was a great hermit of austerity,
who had observed the duties pertaining to Vāna-
prastha (the third of the four stages of life—forest her-
mit). (M.B., Śānti Parva, Chapter 244, Stanza 16).
☞
p. 10, col. 2 .
AGHAMARṢAṆA SŪKTA. This is a hymn in the Ṛg-
veda. It is said that all sins will be eliminated, if this
hymn is recited three times, standing in water.
Mahābhārata Cultural Index
☞
p. 165, col. 2 .
Aghamarṣaṇa nt.: Name of a sacred
text (Ṛgveda 10. 190. 1-3) composed by the
sage Aghamarṣaṇa, son of Madhucchandas.
According to Manu, one who takes a
dip into water and recites the Aghamarṣaṇa
mantras thrice (a day) acquires the fruit of
an Aśvamedha sacrifice; such a person drives
away quickly his sin, is honoured, and all
beings try to please him (api cainaṃ prasī-
danti bhūtāni ) 12. 148. 26-27; one who bathes
in the water of the Kulyātīrtha and repeats
the Aghamarṣaṇa mantras and, remaining
undefiled, fasts for three nights gets the fruit
of an Aśvamedha sacrifice 13. 26. 53; while
observing the brahmacarya vow, if one slips
(makes a fault) in sleep he should recite
mentally the Aghamarṣaṇa mantras thrice;
this way he burns the sin within himself
which was the result of the quality of passion
(magnaḥ svapne ca manasā trir japed
aghamarṣaṇam//pāpmānaṃ nirdahed evam
antarbhūtaṃ rajomayam ) 12. 207. 13-14.
Tāntrikābhidhānakośa
☞
vol. 1,
p. 89 .