agastyodayaḥ
See also
agastyodaya.
Śabdakalpadruma
☞
vol. 1,
p. 7.
agastyodayaḥ , puṃ, (agastyasya nakṣatrasya udayaḥ śara-
tkāle gagane āvirbhāvaḥ .) ākāśe nakṣatra-
rūpeṇa agastyamunerudayaḥ . sa tu saurabhādrasya sapta-
daśadine bhavati . asyārghyadānaṃ tanmāsīyaśeṣa-
dinatraye karttavyaṃ . yathā, —
“agastyārghyadānaṃ saureṇa siṃharāśau vidhānāt” .
yathā brahmavaivartte, —
“aprāpte bhāskare kanyāṃ śeṣabhūtaistribhirdinaiḥ .
arghyaṃ dadyaragastyāya gauḍadeśanivāsinaḥ” ..
yathā bhīmaparākrame .
“yastu bhādrapadasyānte udite kalasodbhave .
arghyaṃ dadyādagastyāya sarvvān kāmān labheta saḥ” ..
yathā nārasiṃhe .
“śaṅkhe toyaṃ vinikṣipya sitapuṣprākṣatairyutaṃ .
mantreṇānena vai dadyāt dakṣiṇāśāmukhasthitaḥ ..
kāśapuṣpapratīkāśa agnimārutasambhava .
mitrāvaruṇayoḥ puttra kumbhayone namo'stu te” ..
prārthanantu .
“ātāpirbhakṣito yena vātāpiśca mahāsuraḥ .
samudraḥ śoṣito yena sa me'gastyaḥ prasīdatu” ..
gandhādikantu agastyāya namaḥ ityanena deyaṃ .
viśeṣānupadeśe sāmānyataḥ prāptacāt dakṣi-
ṇāśāmukhasthita iti gandhādāvapi prayogāṅga-
kartṛdharmmatvāditi ratnākaraḥ .. * .. tatpatnyarghya-
mantrastu .
“lopāmudre mahābhāge rājaputri pativrate .
gṛhāṇārghyaṃ mayā dattaṃ mitrāvaruṇivallabhe” ..
iti malamāsatattvaṃ .. (agastyodaye jalāni
prasīdanti ityāgamaḥ . tathā ca raghau, —
“prasasādodayādambhaḥ kumbhayonermahaujasaḥ .