• Home
  • Sanskrit
  • About
  • agastyodayaḥ

    See also agastyodaya.


    Śabdakalpadruma

    vol. 1, p. 7.
    agastyodayaḥ , puṃ, (agastyasya nakṣatrasya udayaḥ śara-
    tkāle gagane āvirbhāvaḥ .) ākāśe nakṣatra-
    rūpeṇa agastyamunerudayaḥ . sa tu saurabhādrasya sapta-
    daśadine bhavati . asyārghyadānaṃ tanmāsīyaśeṣa-
    dinatraye karttavyaṃ . yathā,
    agastyārghyadānaṃ saureṇa siṃharāśau vidhānāt .
    yathā brahmavaivartte,
    aprāpte bhāskare kanyāṃ śeṣabhūtaistribhirdinaiḥ .
    arghyaṃ dadyaragastyāya gauḍadeśanivāsinaḥ ..
    yathā bhīmaparākrame .
    yastu bhādrapadasyānte udite kalasodbhave .
    arghyaṃ dadyādagastyāya sarvvān kāmān labheta saḥ ..
    yathā nārasiṃhe .
    śaṅkhe toyaṃ vinikṣipya sitapuṣprākṣatairyutaṃ .
    mantreṇānena vai dadyāt dakṣiṇāśāmukhasthitaḥ ..
    kāśapuṣpapratīkāśa agnimārutasambhava .
    mitrāvaruṇayoḥ puttra kumbhayone namo'stu te ..
    prārthanantu .
    ātāpirbhakṣito yena vātāpiśca mahāsuraḥ .
    samudraḥ śoṣito yena sa me'gastyaḥ prasīdatu ..
    gandhādikantu agastyāya namaḥ ityanena deyaṃ .
    viśeṣānupadeśe sāmānyataḥ prāptacāt dakṣi-
    ṇāśāmukhasthita iti gandhādāvapi prayogāṅga-
    kartṛdharmmatvāditi ratnākaraḥ .. * .. tatpatnyarghya-
    mantrastu .
    lopāmudre mahābhāge rājaputri pativrate .
    gṛhāṇārghyaṃ mayā dattaṃ mitrāvaruṇivallabhe ..
    iti malamāsatattvaṃ .. (agastyodaye jalāni
    prasīdanti ityāgamaḥ . tathā ca raghau,
    prasasādodayādambhaḥ kumbhayonermahaujasaḥ .