agastyacāra
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 4, col. 3.
agastya—cāra m. the path of Canopus.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 26.
agastyacāra (
agastya + cāra) m.
Lauf des Canopus Verz. d. B. H. 240.
Vācaspatyam
☞
p. 47, col. 2.
agastyacāra pu0 agastyasya nakṣatrarūpeṇa dakṣiṇasthasya cāraḥ
śubhāśubhasūcakagatyādi . varāhasaṃhitokte agastyanāmaka-
nakṣatrasya udayādau . yathā “vindhyamastambhayadyaśca tasyodayaḥ
śrūyatām” ityupakramya . “udaye ca muneragastyanāmnaḥ ku—samā-
yogamalapradūṣitāni . hṛdayāni satāmiva svabhāvāt puna-
rambūni bhavanti nirmalāni .. pārśvadvayādhiṣṭhitacakravākāmā-
puṣṇatī sasvanahaṃsapaṅktim . tāmbūlaraktotkaṣitāgradantī
vibhāti yoṣeva saritsahāsā .. indīvarāsannasitotpalā-
nvitā saridbhramatṣaṭpadapaṅktibhūṣitā . sabhrūlatākṣepakaṭākṣa-
vīkṣaṇā vidagdhayoṣeva vibhāti sasmarā .. indoḥ payodavi-
gamopahitāṃ vibhūtim draṣṭuṃ taraṅgavalayā kumudaṃ niśāsu .
unmīlayatyalinilīnadalaṃ supakṣma vāpī vilocanamivā-
sitatārakāntam .. nānāvicitrāmbujahaṃsakokakāraṇḍavā-
pūrṇataḍāgahastā . ratnaiḥ prabhūtaiḥ kusumaiḥ phalaiśca bhūryacchatī
vārdhamagastyanāmne .. salilamamarapājñayoñjhitaṃ yadghana-
pariveṣṭitamūrttibhirbhujaṅgaiḥ . phaṇijanitaviṣāgnisampraduṣṭaṃ
bhavati śivaṃ tadagastyadarśanena .. smaraṇādapi pāpamapā-
kurute kimuta? stutibhirvaruṇāṅgaruhaḥ . munibhiḥ kathito'sya
yathārghavidhiḥ kathayāmi tathaiva narendrahitam .. saṃkhyā-
vidhānāt pratideśamasya vijñāya sandarśanamādiśejjñaḥ .
taccojjayinyāmagatasya kanyāṃ bhāgaiḥ svarākhyaiḥ sphuṭa-
bhāskarasya .. īṣatprabhinne'ruṇaraśmijāṃlairnaiśe'ndhakāre diśi
dakṣiṇasyām . sāṃvatmarāveditadigvibhāge bhūpo'rghamurvyāṃ
prayataḥ prayacchet” .. ityuktvānte upasahṛtaṃ yathā “dṛśyate sa
kila hastagate'rke rohiṇīmupagate'stamupetīti” .