• Home
  • Sanskrit
  • About
  • agastyacāra


    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 4, col. 3.
    agastya—cāra m. the path of Canopus.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 26.
    agastyacāra (agastya + cāra) m. Lauf des Canopus Verz. d. B. H. 240.

    Vācaspatyam

    p. 47, col. 2.
    agastyacāra pu0 agastyasya nakṣatrarūpeṇa dakṣiṇasthasya cāraḥ
    śubhāśubhasūcakagatyādi . varāhasaṃhitokte agastyanāmaka-
    nakṣatrasya udayādau . yathā vindhyamastambhayadyaśca tasyodayaḥ
    śrūyatām ityupakramya . udaye ca muneragastyanāmnaḥ kusamā-
    yogamalapradūṣitāni . hṛdayāni satāmiva svabhāvāt puna-
    rambūni bhavanti nirmalāni .. pārśvadvayādhiṣṭhitacakravākāmā-
    puṣṇatī sasvanahaṃsapaṅktim . tāmbūlaraktotkaṣitāgradantī
    vibhāti yoṣeva saritsahāsā .. indīvarāsannasitotpalā-
    nvitā saridbhramatṣaṭpadapaṅktibhūṣitā . sabhrūlatākṣepakaṭākṣa-
    vīkṣaṇā vidagdhayoṣeva vibhāti sasmarā .. indoḥ payodavi-
    gamopahitāṃ vibhūtim draṣṭuṃ taraṅgavalayā kumudaṃ niśāsu .
    unmīlayatyalinilīnadalaṃ supakṣma vāpī vilocanamivā-
    sitatārakāntam .. nānāvicitrāmbujahaṃsakokakāraṇḍavā-
    pūrṇataḍāgahastā . ratnaiḥ prabhūtaiḥ kusumaiḥ phalaiśca bhūryacchatī
    vārdhamagastyanāmne .. salilamamarapājñayoñjhitaṃ yadghana-
    pariveṣṭitamūrttibhirbhujaṅgaiḥ . phaṇijanitaviṣāgnisampraduṣṭaṃ
    bhavati śivaṃ tadagastyadarśanena .. smaraṇādapi pāpamapā-
    kurute kimuta? stutibhirvaruṇāṅgaruhaḥ . munibhiḥ kathito'sya
    yathārghavidhiḥ kathayāmi tathaiva narendrahitam .. saṃkhyā-
    vidhānāt pratideśamasya vijñāya sandarśanamādiśejjñaḥ .
    taccojjayinyāmagatasya kanyāṃ bhāgaiḥ svarākhyaiḥ sphuṭa-
    bhāskarasya .. īṣatprabhinne'ruṇaraśmijāṃlairnaiśe'ndhakāre diśi
    dakṣiṇasyām . sāṃvatmarāveditadigvibhāge bhūpo'rghamurvyāṃ
    prayataḥ prayacchet .. ityuktvānte upasahṛtaṃ yathā dṛśyate sa
    kila hastagate'rke rohiṇīmupagate'stamupetīti .