• Home
  • Sanskrit
  • About
  • agastyaḥ

    See also agastya.


    Apte Practical Sanskrit-English Dictionary

    p. 10, col. 2.
    agastyaḥ

    1 = agasti See above.

    2 N. of Śiva.

    Comp.

    udayaḥ

    1 the rise of Canopus which takes place about the end of Bhādra; with the rise of this star the waters become clear; cf. R. 4. 21 prasasādodayādaṃbhaḥ kuṃbhayonermahaujasaḥ.

    2 the 7th day of the dark half of Bhādra.

    gītā [agastyena gītā vidyābhedaḥ] N. of a sort of vidyā mentioned in the Bhārata Śāntiparvan; (pl.) Agastya's hymn.

    cāraḥ [ṣa. ta.] the course of Canopus, the time of its rise which ushers the Śarat season and then every thing on earth assumes a lovely appearance.

    tīrthaṃ N. of a celebrated Tīrtha in the south.

    vaṭaḥ N. of a holy place on the Himālaya.

    saṃhitā Agastya's collection of law.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 13.
    agastyaḥ 1 = agasti See above. -2 N. of Śiva. -Comp. udayaḥ 1 the rise of Canopus which takes place about the end of Bhādra; with the rise of this star the waters become clear; cf. prasasādodayādambhaḥ kumbhayonermahaujasaḥ. R.4.21. -2 the 7th day of the dark half of Bhādra. -gītā [agastyena gītā vidyābhedaḥ] N. of a sort of vidyā mentioned in the Mb. Śāntiparvan; (pl.) Agastya's hymn. -cāraḥ [ṣa. ta.] the course of Canopus, the time of its rise which ushers the Śarad season and then every thing on earth assumes a lovely appearance. -tīrtham N. of a celebrated Tīrtha in the south. -vaṭaḥ N. of a holy place on the Himālaya. -saṃhitā Agastya's collection of law.

    Śabdakalpadruma

    vol. 1, p. 7.
    agastyaḥ , puṃ, (agaṃ vindhyaṃ styāyati stabhnāti vā .
    styai saṃdhāte . āto'nupasarge iti kaḥ . aga +
    styai + ka .) vakapuṣpavṛkṣaḥ . iti rājanirghaṇṭaḥ ..
    mitrāvaruṇayoḥ puttraḥ muniviśeṣaḥ . tasya paryyāyaḥ .
    kumbhasambhavaḥ 2 maitrāvaruṇiḥ 3 . ityamaraḥ ..
    agastiḥ 4 pītābdhiḥ 5 vātāpidviṭ 6 āgneyaḥ
    7 aurvvaśīyaḥ 8 āgnimārutaḥ 9 ghaṭodbhavaḥ 10
    iti hemacandraḥ .. (tadutpattiryathā yāskanirukte,
    tayorādityayoḥ satre dṛṣṭvāpsarasamurvvaśīm .
    retaścaskanda tatkumbhe nyapatat vāśatīvare ..
    tenaiva tu muhūrttena vīryyavantau tapasvinau .
    agastyaśca vaśiṣṭhaśca tatrarṣī sambabhūvatuḥ ..
    bahudhā patitaṃ retaḥ kalase ca jale sthale .
    sthale vaśiṣṭhastu muniḥ sambabhūvarṣisattamaḥ ..
    kumbhe tvagastyaḥ sambhūto jale matsyo mahādyutiḥ .
    udiyāya tato'gastyaḥ śamyāmātro mahātapāḥ ..
    mānena sammito yasmāttasmānmānya ihocyate .
    yadvā kumbhādṛṣirjātaḥ kumbhenāpi mahīyate ..