• Home
  • Sanskrit
  • About
  • agamyā


    Apte Practical Sanskrit-English Dictionary

    p. 9, col. 3.
    agamyā A woman not deserving to be approached (for cohabitation), one of the low castes; °myāṃ ca striyaṃ gatvā, °gamanaṃ caiva jātibhraṃśakarāṇi vā &c.

    Comp.

    gamanaṃ illicit intercourse.

    gāmin a. practising illicit intercourse.

    gamanīya a. relating to illicit intercourse; °nīyaṃ tu ( pāpaṃ) vratairebhirapānudet Ms. 11. 170.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 4, col. 3.
    a-gamyā f. a woman with whom cohabitation is forbidden.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 12.
    agamyā A woman not deserving to be approached (for cohabitation), one of the low castes; ˚myāṃ ca striyaṃ gatvā, ˚gamanaṃ caiva jātibhraṃśakarāṇi vā &c. -Comp. -gamanam illicit intercourse. -gāmin a. practising illicit intercourse. -gamanīya a. relating to illicit intercourse; ˚nīye tu (pāpam) vratairebhirapānudet Ms.11.169.

    Śabdakalpadruma

    vol. 1, p. 7.
    agamyā , strī, amaithunārhā nārī . gamyāgamyā-
    vivaraṇaṃ yathā, yama uvāca,
    yā yā gamyā nṛṇāmeva nibodha kathayāmi te .
    svastrī gamyā ca sarvveṣāmiti vedanirūpitā ..
    agamyā ca tadanyā yā iti vedavido viduḥ .
    sāmānyaṃ kathitaṃ sarvvaṃ viśeṣaṃ śṭaṇu sundari ! ..
    agamyāścaiva yā yāśca nibodha kathayāmi tāḥ .
    śūdrāṇāṃ viprapatnī ca viprāṇāṃ śūdrakāminī ..
    atyagamyā ca nindyā ca loke vede pativrate .
    śūdraśca brāhmaṇīṃ gacched brahmahatyāśataṃ labhet ..
    tatsamaṃ brāhmaṇī cāpi kumbhīpākaṃ vrajeddhruvaṃ .
    yadi śūdrāṃ vrajedvipro vṛṣalīpatireva saḥ ..
    sa bhraṣṭo viprajāteśca cāṇḍālāt so'dhamaḥ smṛtaḥ .
    viṣṭhāsamaśca tatpiṇḍo mūtraṃ tasya ca tarpaṇaṃ ..
    tat pitṝṇāṃ surāṇāñca pūjane tat samaṃ sati .
    koṭijanmārjjitaṃ paṇyaṃ sandhyārccātapasārjjitaṃ ..
    dvijasya vṛṣalībhogānnaśyatyeva na saṃśayaḥ .
    brāhmaṇaśca surāpītī viḍbhojī vṛṣalīpatiḥ ..
    harivāsarabhojī ca kumbhīpākaṃ vrajeddhruvaṃ .
    gurupatnīṃ rājapatnīṃ sapatnīmātaraṃ prasūṃ ..
    sutāṃ puttrabadhūṃ śvaśrūṃ sagarbhāṃ bhaginīṃ sati .
    sodarabhrātṛjāyāñca bhaginībhrātṛkanyakāṃ ..
    śiṣyāñca śiṣyapatnīñca bhāgineyasya kāminīṃ
    bhrātṛputtrapriyāñcaivātyagamyāmāha padmajaḥ ..
    etāsvekāmanekāṃ vā yo vrajenmānavādhamaḥ .
    sa mātṛgāmī vedeṣu brahmahatyāśataṃ labhet ..
    akarmmārho'pi so'spṛśyo loke vede'tininditaḥ .
    sa yāti kumbhīpākañca mahāpāpī suduṣkaraṃ ..
    iti brahmavaivartte prakṛtikhaṇḍe 27 adhyāyaḥ ..