agadaa-gada, as, ā, am, free from disease, healthy, salubrious; free from judicial affliction; (as), m. freedom from disease, health; a medicine, medi- cament, drug; the science of antidotes. —Agadaṅ-kāra, as, ī, m. f. a physician, (‘who makes well.’)
agadaa. [nāsti gado rogo yasya] 1 Healthy, sound, free from disease, in good health; naro'gadaḥ Ms. 8. 107. 2 (gad-bhāṣaṇe ac, na. ta.) Not speaking or telling. 3 Free from judicial affliction. —daḥ [nāsti gado rogo yasmāt] 1 A medicine, a medicinal drug; iti ciṃtāviṣaghnoyamagadaḥ kiṃ na pīyate H. Pr. 29; viṣaghnairagadaiścāsya sarvadravyāṇi yojayet Ms. 7. 218. 2 Health, freedom from disease; auṣadhānyagado vidyā devī cavividhā sthitiḥ . tapasaiva prasidhyaṃti tapasteṣāṃ hi (pb) sādhanaṃ Ms. 11. 238 (agadaḥ gadābhāvaḥnairujyamiti yāvat Kull.) 3 The science of antidotes; one of the 8 parts of medical science.
agadaa. [nāsti gado rogo yasya] 1 Healthy, sound, free from disease, in good health naro'gadaḥ Ms.8.107. -2 (gad bhāṣaṇe-ac, na. ta.) Not speaking or telling. -3 Free from judicial affliction. -daḥ [nāsti gado rogo yasmāt] 1 A medicine, a medicinal drug; iti cintāviṣaghno'yamagadaḥ kiṃ na pīyate H.Pr.29; viṣaghnairagadaiścāsya sarvadravyāṇi yojayet Ms.7.218. -2 Health, freedom from disease; auṣadhānyagado vidyā devī ca vividhā sthitiḥ | tapasaiva prasidhyanti tapasteṣāṃ hi sādhanam || Ms.11.237. (agadaḥ gadābhāvaḥ nairujyamiti yāvat Kull.) -3 The science of antidotes; one of the 8 parts of medical science. -rājaḥ good medicine; śreyastanotyagadarāja ivopayuktaḥ Bhāg.10.47.59.