• Home
  • Sanskrit
  • About
  • acetana

    See also acetanaḥ.


    Wilson Sanskrit-English Dictionary

    p. 12.
    acetana mfn. (-naḥ-nā-naṃ) Insensible, unconscious, devoid of reason or feeling.

    E. a neg. cetanā consciousness.

    Yates Sanskrit-English Dictionary

    p. 10, col. 2.
    a-cetana (naḥ-nā-naṃ) a. Insensible.

    Goldstücker Sanskrit-English Dictionary

    p. 22, col. 2.
    acetana Bahuvr. m. f. n. (-naḥ-nā-nam) 1 Devoid of reason

    or feeling, insensible (especially as an attribute of matter

    and inanimate objects). 2 Unconsicous. E. a priv. and

    cetanā.

    Monier-Williams Sanskrit-English Dictionary (1st ed.)

    p. 8, col. 3.
    acetana a-cetana, as, ā, am, or a-cetas, ās,

    ās, as, destitute of consciousness, inanimate; (of men)

    inconscious, insensible, senseless, fainting, &c.

    Apte Practical Sanskrit-English Dictionary

    p. 22, col. 2.
    acetana a. [na. ba.]

    1 Inanimate, not sentient, irrational; cetana °neṣu Me. 5; °naṃ brahma inanimate Brahma; °naṃ nāma guṇaṃ na lakṣayet Ś. 6. 12 destitute of life, lifeless (object &c.); °neṣvapi cetanāvapaducāraḥ Mbh.

    2 Not conscious, insensible; senseless; buddhiśatamacetane naṣṭaṃ H. 2. 161.

    Cappeller Sanskrit-English Dictionary

    p. 6.
    acetana a. reasonless, unconscious.

    Macdonell Sanskrit-English Dictionary

    p. 4, col. 3.
    acetana a-cetana, a. senseless; unconscious,
    inanimate; thoughtless; -tā, f. -ness.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 9, col. 1.
    a-cetana mfn. without consciousness, inanimate
    p. 9, col. 1.
    unconscious, insensible, senseless, fainting, &c.

    Śabdasāgara Sanskrit-English Dictionary

    p. 10, col. 1.
    acetana

    mfn. (-naḥ-nā-naṃ) Insensible, unconscious, devoid of reason or
    feeling.

    E. a neg. cetanā consciousness.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 29.
    acetana a. [na. ba.] Inanimate, not sentient, irrational; cetana ˚neṣu Me.5; ˚naṃ brahma inanimate Brahman; ˚naṃ nāma guṇaṃ na lakṣayet Ś.6.13 destitute of life, lifeless (object &c.); ˚neṣvapi cetanāvadupacāraḥ Mbh. -2 Not conscious, insensible; senseless; nirāśā nihate putre dattā śrāddha- macetanā Rām.6.92.55. buddhiśatamacetane naṣṭam H.2.140.

    Stchoupak Dictionnaire Sanscrit-Français

    p. 8, col. 1.
    a-cetana- a. dénué de connaissance ou de conscience (not. dit de la matière); qui a perdu connaissance.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 62.
    acetana (3. a + cetana) adj. f. ā

    1) vernunftlos, empfindungslos, bewusstlos, als inhärente Eigenschaft der leblosen Materie, NIR. 7, 7. sendriyaṃ cetanaṃ dravyaṃ nirindriyamacetanam CARAKA im ŚKDR. P. 3, 1, 7, Vārtt. 1. ŚĀK. 140. MEGH. 5. SĀṂKHYAK. 11. 20. ekā tu prakṛtiracetanā - bahavastu puruṣāścetanāvantaḥ SUŚR. 1, 311, 14.

    — 2) seines Verstandes nicht mächtig, bewusstlos, als zufälliger Zustand lebender Wesen: nagnamunmattavadacetanam N. 13, 35. māmanāthamacetanam DAŚ. 2, 69. duḥkhābhisaṃtapataṃ vilapantamacetanam R. 2, 12, 34. nirāśā nihataṃ putraṃ śrutvā śvaśrūracetanā . agnimārokṣyate 6, 72, 57. gatasattvamacetanam 4, 9, 81. empfindungslos: yasya kṛtsnaṃ śarīrārdhamakarmaṇyamacetanam SUŚR. 1, 255, 2. ahaṃkāralaye suptau bhaveddeho 'pyecatanaḥ BĀLAB. 10.

    vol. 5, p. 955.
    acetana Z. 1 lies cetana und cetanā .

    1) Spr. 2336.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 14, col. 1.
    acetana Adj. (f. ā) vernunftlos , unverständig , seines Verstandes nicht mächtig , bewusstlos. Davon Nom.abstr. °tā f.

    Cappeller Sanskrit Wörterbuch

    p. 4, col. 1.
    acetana unverständig, bewusstlos.

    Schmidt Nachträge zum Sanskrit-Wörterbuch

    p. 11, col. 1.
    acetana , Nom. abstr. °tva n., Kap. 3, 59.

    Vācaspatyam

    p. 84, col. 1.
    acetana tri0 cetanā jñānam na0 ba0 . cetanāśūnye . cita-
    lyu na0 ta0 . jñānaviśiṣṭabhinne . jñānañca dvividhaṃ viṣa-
    yākāramanovṛttirūpaṃ tatphalitacaitanyarūpañca tatra vṛttirūpaṃ
    jñānaṃ cittasyaiva dharmmaḥ kāmaḥ saṃkalpo vicikitsā śraddhā'-
    śraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetat sarvvaṃ mana eveti śrutau
    tasya cittadharmmatvāvagamāt . dvitīyaṃ tadujjvalitacaitanyamātma-
    dharmmaḥ . prakāśarūpacaitanyasya sarvadā sthitāvapi vṛttisaha-
    kāreṇaiva tadgatājñānanivāraṇe caitanyaṃ samujjvalati nānyathā
    ataeva buddhivṛtticidābhāsau dvāvetau vyāpnuto ghaṭam .
    tatrājñānaṃ dhiyā naśyedābhāsāttu ghaṭaḥ sphuret ityuktamiti
    vedāntinaḥ . sāṃkhyāstu viṣayoparaktā vṛttiścitau prati-
    vimbati tenaiva viṣayāvabhāsaḥ tasmiṃściddarpaṇe sphāre
    samastā vastudṛṣṭayaḥ . imāstāḥ pratibimbanti sarasīva taṭa-
    drumā iti manyante . naiyāyikāstu sāṃkhyavedāntimatasiddhaṃ
    yat vṛttirūpaṃ jñānaṃ tatsthānīyamātmanaścaitanyamurarīcakruḥ .
    tādṛśavṛttau tatsthānīyajñāne ca ātmamanaḥsaṃyogādayaḥ
    kāraṇāni . ābhyantarasukhādiviṣayagrahaṇe manaḥkaraṇam,
    indriyāṇi tu svasvagrāhyaviṣayagrahaṇe karaṇāni, indri-
    yārthasannikarṣotpannaṃ jñānaṃ pratyakṣamiti gautamasūtre prati-
    viṣayādhyavasāya iti sāṃkhyasūtre ca tathaiva svasvaviṣayeṣvi-
    ndriyāṇāṃ grāhakatā uktā . tacca tattacchabdāvasare darśayi-
    ṣyate . evañca ābhyantare sukhādau mana iva, bāhyeṣu śabdā-
    diṣu śrotrādīni asādhāraṇakāraṇāni . manastu bāhyeṣu
    sarvatra sādhāraṇakāraṇamiti bhedaḥ . evañca jñānakāraṇendri-
    yaśūnye evācetanaśabdasya pravṛttiḥ . ataevoktaṃ sendriyaṃ
    cetanaṃ dravyaṃ nirindriyamacetanamiti . evañca vṛkṣādīnā-
    mapi antaḥkaraṇādimattvamastyeva . anyathā sukhaduḥkhānubhavo
    na syāt . teṣāṃ hi svakarmmānusāriduḥkhabhogārthameva pāpenaiva
    sthāvaratvaprāptiḥ . ataeva mahāpātakajān ghorān
    narakān prāpya dāruṇān . karmakṣayāt prajāyante mahāpāta-
    kinastviha ityupakramya tṛṇagulmalatātvañca kramaśo
    gurutalpagaḥ iti yājñavalkyena cetanasyaiva pāpāvaśeṣa-
    bhogārthaṃ tṛṇādirūpeṇa janmoktam śarīrajaiḥ karmmadoṣairyāti-
    sthāvaratāṃ nara iti ca sāmānyataḥ śārīrikapāpāt
    vṛkṣādirūpasthāvarajanma tenaivoktamatasteṣāṃ duḥkhabhogarthameva
    vṛkṣādirūpatvaprāptau indriyābhāve kathaṅkāraṃ te duḥkhamanubha-
    veyurityavaśyaṃ teṣu indriyādimattvamastyeva . ataeva padmaṃ
    saro'ntaraṃ gacchati, śākhā cchinnāpi cetanasaṃyogāt punaḥ
    prarohatītyupalabhyate . ataeva ca śrutau atha jīvo yāṃ
    jahāti sā śuṣyatī tyuktam . tena teṣāṃ jīvasaṃbandho'styeva
    kintu viśiṣṭacetanāśūnyatvādeva teṣu acetanatvavyavahāra iti
    bhedaḥ . padārthādarśe dehaścaturvidho jñeyo jantorutpatti-
    bhedataḥ . udbhijja ūṣmajo'ṇḍotthaścaturthastu jarāyuja iti
    sthāvarāṇāṃ dehasambandha uktaḥ . cetanādhiṣṭhite bhogāyatana-
    nirmmāṇamanyathā pūtibhāvaprasaṅga iti sāṃṅkhye ca cetana-
    sambandhe eva bhogāyatanarūpadehotpattiruktā . teṣāñca bhogā-
    yatanadehavattve'pi sarvendriyasthānagolakāderabhāvāt na darśa-
    nādi kintu tvācapratyakṣaṃ ghrāṇajapratyakṣaṃ ca bhavatyeva ataeva
    agnyādikharatarakiraṇasparśe teṣāṃ śuṣkatā, oṣadhi-
    viśeṣajadhūmādisamparke ca tadghrāṇāt puṣpaphalotpattiḥ .
    ata eva teṣāṃ dvīndriyatvena vyavahāraḥ yathoktam pañce-
    ndriyā manuṣyādyāḥ sarpādyāścaturindriyāḥ . trīndriyāḥ
    kṛmikīṭādyā dvīndriyā vṛkṣajātaya iti . manaso
    vidyamānatve'pi hṛdayarūpaviśiṣṭasthānābhāvāt na spaṣṭa-
    mavabodhaḥ . suśrute hi hṛdayasthānamupavarṇya taddhṛdayaṃ
    viśiṣṭacetanāśrayamityuktam tena teṣāṃ viśiṣṭacetanāśraya-
    hṛdayasthānaśūnyatvāt viśiṣṭacetanāvattvaṃ nāsti sukha-
    duḥkhānubhavamātraṃ tu teṣāṃ jāyate eveti viśeṣaḥ
    tenaiva svasvakarmmaphalānurūpaduḥkhānubhavāt svasvakarmmaphalabhāk-
    tvam iti susthitam . cetanāśūnye padārthamātre tri0 .
    acetanaṃ cetanāvadiva liṅgamiti sā0 kā0 .
    tattadviśeṣajñānaśūnye ca . tantu duḥkhābhisantaptaṃ vila-
    pantamacetanamiti purā0 . atra duḥkhānutaptatvena
    tadanubhavasyokteḥ tathābhūte'pi cetane acetanatvoktiḥ
    vivekajñānaśūnyatvaparatvenaiva, evamanyatrāpi . ahaṅkāralaye
    suptau bhaveddeho'pyacetana ityuktistu dehasya caitanyaprakāśā-
    vacchedakatayā, jāgare svapne ca caitanyamupacaryya suṣuptau
    avacchedyāhaṅkārarūpamanaso layāt kathamavacchedakatvaṃ?
    syādityatī'cetanatvamityevaṃparā . anyathā śarīrasya na
    caitanyaṃ mṛteṣu vyabhicārataḥ ityukteḥ dehe sadā
    caitanyābhāvasya siddhatvāt suṣuptau tathātvakathananarthakaṃ syāt .
    suṣuptāvapi indriyāṇāṃ manasaśca viśiṣṭavyāpārarāhityena
    layatvopacāraḥ kintu ātmani tadāpi caitanyamastyeva .
    ānandabhuk cetomukhaḥ prājña iti śruteḥ sukhamahamasvāpsaṃ na
    kiñcidavediṣamiti suptotthitasya parāmarśācca ānandā-
    nubhavasya tatrāpi sattvāt sutarāṃ dehasya tadanubhavajñānāva-
    cchedakatvamastyeveti viśeṣaḥ . vistarastu suṣuptiśabde vakṣyate .