acchinnaṃ
Śabdakalpadruma
☞
vol. 1,
p. 17.
acchinnaṃ , tri, (chida + karmmaṇi ktaḥ na chinnaṃ nañ-
samāsaḥ) chedarahitaṃ . akarttitaṃ . yathā gargaḥ, —
“śrutvā puttrasya vai janma kṛtvā vedoditāḥ kriyāḥ .
acchinnanālaṃ paśyettaṃ dattvā rukmaṃ phalānvitaṃ” ..
iti śuddhitattvaṃ ..
api ca . śaṅkhaḥ .
“aśraddadhānaḥ pāpātmā nāstiko'cchinnasaṃśayaḥ .
hetuniṣṭhaśca pañcaite na tīrthaphalabhāginaḥ” ..
acchinnasaṃśayaḥ phalopāyetikarttavyatāsu niścaya-
śūnyaḥ . iti prāyaścittatattvaṃ ..