acchidrāvadhāraṇaṃ
Śabdakalpadruma
☞
vol. 1,
p. 17.
acchidrāvadhāraṇaṃ , klī, (acchidrasya doṣarahita-
karmmaṇaḥ avadhāraṇaṃ niścayaḥ) doṣarahitakarmma-
niścayaḥ . tajjñāpakavākyaṃ . yathā, —
tataḥ karmmamātraprāptācchidrāvadhāraṇaṃ kuryyāt .
tathāca śātātapaparāśarau . —
“acchidramiti yadvākyaṃ vadanti kṣitidevatāḥ .
praṇamya śirasā grāhyamagniṣṭomaphalaiḥ samaṃ” ..
iti śrāddhatattvaṃ ..
api ca . vaśiṣṭhaḥ .
“tataḥ śāntiṃ prakurvvīta avadhāraṇavācanaṃ” .
avadhāraṇaṃ acchidrāvadhāraṇaṃ . iti tithyādi-
tattvaṃ .. tadvākyaṃ yathā, — adyāmuke māsi amuka-
pakṣe amukatithau matkṛtaitadamukakarmmācchidramastu ..