• Home
  • Sanskrit
  • About
  • acchāvāka

    See also acchāvākaḥ.


    Goldstücker Sanskrit-English Dictionary

    p. 23, col. 1.
    acchāvāka m. (-kaḥ) One of the sixteen Ṛtvijs or priests

    required for the performance of the great sacrifices with

    the juice of the Soma plant. He is one of the three priests

    who are subordinate to the hotṛ q. v. (see besides maitrāva-

    ruṇa and grāvastut) and one of the four priests who receive

    the third division of the Dakṣiṇā q. v. (See also neṣṭṛ,

    agnīdh and pratihartṛ.) E. vac with accha in its protracted

    form, kṛt aff. ghañ.

    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 9, col. 1.
    acchā-vāká m. ‘the inviter’, title of a particular priest or Ṛtvij, one of the sixteen required to perform the great sacrifices with the Soma juice.

    Böhtlingk and Roth Grosses Petersburger Wörterbuch

    vol. 1, p. 63.
    acchāvāka (2. accha + vāka von vac) m. der Einlader, Name eines Priesters, welcher einen Theil der Recitation bei den gewöhnlichen Opfern zu versehen hat. Die zu seinem Amte gehörigen Liederabschnitte beginnen zum Theil mit dem Worte acchā . ŚAT. BR. 3, 6, 2, 12. 13. 4, 2, 3, 14. 3, 1, 1. 4, 22. 5, 4, 5, 22. KĀTY. ŚR. 7, 1, 6. 8, 6, 21. 9, 12, 10. u. s. w. aindrāgnamacchāvākaḥ prātaḥ savane śaṃsati AIT. BR. 2, 36. 6, 4. 7, 1. acchāvāka vadasvetyukto 'cchā vo agnimavasa ( ṚV. 5, 25, 1-3) iti tṛcamanvāha ĀŚV. ŚR. 5, 7. praśāstā brāhmaṇācchaṃsyacchāvāka iti śastriṇo hotrakāḥ 5, 10. acchāvākacamasa n. KĀTY. ŚR. 9, 12, 13. acchāvākasāmán n. ŚAT. BR. 13, 3, 4, 6. Statt acchāvākśabdo 'sminnastīti acchāvākīyaṃ sūktam P. 5, 2, 59, Sch. SIDDH. K. 94,b, 11. ist wohl acchāvākaśabdo zu lesen.

    Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung

    vol. 1, p. 14, col. 2.
    acchāvāká m. der Einlader , N. eines best. Priesters , eines der drei Gehülfen des Hotar , Ind. St. 10,144. acchāvākacamasa KĀTY. ŚR. 9,12,13. °vigraha 14,16. 22,10,3. °vāda m. der Ort wo der A. ruft VAITĀN. 18. °śastra n. Titel eines Werkes , °sāmán n. TĀṆḌYA-BR. 18,11,10.

    Vācaspatyam

    p. 85, col. 2.
    acchāvāka pu0 acchaṃ nirmmalam accha ābhimukhyena vā vakti
    śaṃsati vacakarttari saṃjñāyāṃ ghañ (nipātasya ceti) dīrghaḥ .
    śaṃsanakarttari hotṛsahakāriṇi somayāgasambandhini ṛtvig-
    bhede . sa ca āśvalāyanena darśitaḥ . prāgapi somenaike,
    ityupakramya, tasyartvijaḥ, catvārastripuruṣāḥ, tasya tasyottare
    trayaḥ, hotā, maitrāvaruṇo'cchāvākogrāvastut, adhvaryuḥ, prati-
    prasthitā neṣṭonnetā, brahmā, brāhmaṇācchaṃsyāgnīdhraḥ potā,
    udgātā, prastotā pratiharttā subrahmaṇya iti, ete'hīnaikāhairyā-
    jayanti, eta evāhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśā
    dīkṣitvā samāpyāgnīṃstanmukhāḥ satrāṇyāsate iti . asyā-
    yamarthaḥ, darśapūrṇamāsābhyāmiṣṭvā paścādvā tadyajamānaḥ purastādvā
    somena yajeta tasya somayāgasya hotādhvaryyurbrahmodgāteti catvāraḥ
    ṛtvijo mukhyāḥ te ca pratyekaṃ tribhiḥ tribhiḥ puruṣairupetā
    atastasya tasya ekaikasyottare trayaḥ puruṣā bhavanti, ta ete
    hotrādināmakāḥ ṣoḍaśartvijo dvirātrādibhirahīnasaṃjñakai-
    ragniṣṭomādibhirekāhasaṃjñakairyājayanti . etaeva hotrādayaḥ
    ṣoḍaśartvijaḥ svayamapyāhitāgnayaḥ prathamayajñenāgnome-
    neṣṭvā gṛhapatisaṃjñakena saptadaśasaṃkhyāpūrakeṇa sahitā dvāda-
    śāhādisatrārthaṃ dīkṣitvā svasvasambandhino'gnīnekatra sthāpa-
    yitvā tatpradhānāḥ satrāṇyupatiṣṭheyuḥ iti bhāṣyam .
    yadacchāvākamanusantiṣṭhate iti tā0 brā0 . acchāvāka-
    śabdo'styatra cha . acchāvākīyam tacchabdayukte sūktabhede, tacca
    sūktam acchāvāka! vadasvetyukto'cchā vo agnimavasa iti
    tṛcamanvāhetyādinā darśitam . acchāvākasyeyam yat .
    acchāvākyā . acchāvākartvikpāṭhyāyāmṛci . eṣā
    hotrā yadacchāvākyā iti tā0 brā0 . acchā-
    vākyā acchāvākasambandhinī hotrāśaṃsanarūpā kriyeti
    tadbhāṣyam .

    Caland & Henry Termes techniques de l’Agniṣṭoma

    p. XXIII.

    The Purāṇa Index

    vol. 1, p. 26.
    Acchāvāka — the Agni at Bhuvasthānam.

    Vā. 29. 28.

    Renou Vocabulaire du rituel védique

    p. 6.