Home
Sanskrit
About
acchāvāka
See also
acchāvākaḥ .
Sanskrit-English
Sanskrit-German
Sanskrit-Sanskrit
Specialized Dictionaries
Goldstücker Sanskrit-English Dictionary
☞
p. 23, col. 1 .
acchāvāka m. (
-kaḥ ) One of the sixteen Ṛtvijs or priests
required for the performance of the great sacrifices with
the juice of the Soma plant. He is one of the three priests
who are subordinate to the hotṛ q. v. (see besides maitrāva-
ruṇa and grāvastut ) and one of the four priests who receive
the third division of the Dakṣiṇā q. v. (See also neṣṭṛ,
agnīdh and pratihartṛ .) E. vac with accha in its protracted
form, kṛt aff. ghañ .
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 9, col. 1 .
acchā-vāká m. ‘the inviter’, title of a particular priest or Ṛtvij, one of the sixteen required to perform the great sacrifices with the Soma juice.
Böhtlingk and Roth Grosses Petersburger Wörterbuch
☞
vol. 1,
p. 63 .
acchāvāka (2.
accha + vāka von
vac ) m.
der Einlader , Name eines Priesters, welcher einen Theil der Recitation bei den gewöhnlichen Opfern zu versehen hat. Die zu seinem Amte gehörigen Liederabschnitte beginnen zum Theil mit dem Worte
acchā .
ŚAT. BR. 3, 6, 2, 12. 13. 4, 2, 3, 14. 3, 1, 1. 4, 22. 5, 4, 5, 22.
KĀTY. ŚR. 7, 1, 6. 8, 6, 21. 9, 12, 10. u. s. w.
aindrāgnamacchāvākaḥ prātaḥ savane śaṃsati AIT. BR. 2, 36. 6, 4. 7, 1.
acchāvāka vadasvetyukto 'cchā vo agnimavasa (
ṚV. 5, 25, 1-3)
iti tṛcamanvāha ĀŚV. ŚR. 5, 7.
praśāstā brāhmaṇācchaṃsyacchāvāka iti śastriṇo hotrakāḥ 5, 10.
acchāvākacamasa n.
KĀTY. ŚR. 9, 12, 13.
acchāvākasāmán n.
ŚAT. BR. 13, 3, 4, 6. Statt
acchāvākśabdo 'sminnastīti acchāvākīyaṃ sūktam P. 5, 2, 59,
Sch. SIDDH. K. 94,b, 11. ist wohl
acchāvākaśabdo zu lesen.
Böhtlingk Sanskrit-Wörterbuch in kürzerer Fassung
☞
vol. 1,
p. 14, col. 2 .
acchāvāká m.
der Einlader ,
N. eines best. Priesters , eines der drei Gehülfen des Hotar ,
Ind. St. 10,144.
acchāvākacamasa KĀTY. ŚR. 9,12,13.
°vigraha 14,16. 22,10,3.
°vāda m.
der Ort wo der A. ruft VAITĀN. 18.
°śastra n. Titel eines Werkes ,
°sāmán n.
TĀṆḌYA-BR. 18,11,10.
Vācaspatyam
☞
p. 85, col. 2 .
acchāvāka pu0 acchaṃ nirmmalam accha ābhimukhyena vā vakti śaṃsati vaca —karttari saṃjñāyāṃ ghañ (nipātasya ceti) dīrghaḥ . śaṃsanakarttari hotṛsahakāriṇi somayāgasambandhini ṛtvig- bhede . sa ca āśvalāyanena darśitaḥ . “prāgapi somenaike, ityupakramya, “tasyartvijaḥ, catvārastripuruṣāḥ, tasya tasyottare trayaḥ, hotā, maitrāvaruṇo'cchāvākogrāvastut, adhvaryuḥ, prati- prasthitā neṣṭonnetā, brahmā, brāhmaṇācchaṃsyāgnīdhraḥ potā, udgātā, prastotā pratiharttā subrahmaṇya iti, ete'hīnaikāhairyā- jayanti, eta evāhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśā dīkṣitvā samāpyāgnīṃstanmukhāḥ satrāṇyāsate ” iti . “asyā- yamarthaḥ, darśapūrṇamāsābhyāmiṣṭvā paścādvā tadyajamānaḥ purastādvā somena yajeta tasya somayāgasya hotādhvaryyurbrahmodgāteti catvāraḥ ṛtvijo mukhyāḥ te ca pratyekaṃ tribhiḥ tribhiḥ puruṣairupetā atastasya tasya ekaikasyottare trayaḥ puruṣā bhavanti, ta ete hotrādināmakāḥ ṣoḍaśartvijo dvirātrādibhirahīnasaṃjñakai- ragniṣṭomādibhirekāhasaṃjñakairyājayanti . etaeva hotrādayaḥ ṣoḍaśartvijaḥ svayamapyāhitāgnayaḥ prathamayajñenāgnome- neṣṭvā gṛhapatisaṃjñakena saptadaśasaṃkhyāpūrakeṇa sahitā dvāda- śāhādisatrārthaṃ dīkṣitvā svasvasambandhino'gnīnekatra sthāpa- yitvā tatpradhānāḥ satrāṇyupatiṣṭheyuḥ iti ” bhāṣyam . “yadacchāvākamanusantiṣṭhate iti ” tā0 brā0 . acchāvāka- śabdo'styatra cha . acchāvākīyam tacchabdayukte sūktabhede, tacca sūktam ” acchāvāka! vadasvetyukto'cchā vo agnimavasa iti tṛcamanvāhetyādinā ” darśitam . acchāvākasyeyam yat . acchāvākyā . acchāvākartvik —pāṭhyāyāmṛci . “eṣā hotrā yadacchāvākyā ” iti tā0 brā0 . “acchā- vākyā acchāvākasambandhinī hotrāśaṃsanarūpā kriyeti ” tadbhāṣyam .
Caland & Henry Termes techniques de l’Agniṣṭoma
☞
p. XXIII .
The Purāṇa Index
☞
vol. 1,
p. 26 .
Acchāvāka — the Agni at Bhuvasthānam.
Vā. 29. 28.
Renou Vocabulaire du rituel védique
☞
p. 6 .