• Home
  • Sanskrit
  • About
  • acalā


    Monier-Williams Sanskrit-English Dictionary (2nd ed.)

    p. 8, col. 3.
    a-calā f. the earth
    p. 8, col. 3.
    one of the ten degrees which are to be ascended by a Bodhisattva before becoming a Buddha.

    Abhidhānaratnamālā of Halāyudha

    p. 20.
    acalā;
    bhūrbhūmirvasudhāvanirvasumatī dhātrī dharitrī dharā,
    gaurgotrā jagatī rasā kṣitirilā kṣoṇī kṣamā kṣmācalā .
    kuḥ pṛthvī pṛthivī sthirā ca dharaṇī viśvambharā medinī,
    jyānantā vipulā samudravasanā sarvaṃsahorvī mahī .. 156 ..
    kāśyapī bhūtadhātrī ca ratnagarbhā vasundharā .
    dharādhārā ca vijñeyā tadviśeṣānnibodhata .. 157 ..
    2.1.1.156

    Śabdakalpadruma

    vol. 1, p. 16.
    acalā , strī, (na calā nañsamāsaḥ) pṛthivī . iti
    medinī .. yathā rāmāyaṇe,
    pṛthivīmapi kāmaṃ taṃ sasāgaravanācalāṃ .

    Index to the Names in the Mahābhārata

    p. 4, col. 1.
    Acalā, a mātṛ: IX, 46θ, 2632 (Skanda).

    Edgerton Buddhist Hybrid Sanskrit Dictionary

    p. 6, col. 2.
    acalā, (1) n. of the 8th Bodhisattva bhūmi: Mvy 893;

    Dharmas 64; Laṅk 15.5; 221.19; Dbh 5.10 etc.; Bbh

    353.3; (2) n. of a rākṣasī: SP 400.6; Māy 243.26; (3) n.

    of a female-lay-disciple: Gv 170.13; 172.1 ff.; Acalopāsi-

    kāvimokṣa (so read for text vācanopās°), Śikṣ 36.4,

    refers to Gv 170--179, dealing with Acalā's instruction to

    Sudhana; Śikṣ 36.5--8, cited from Gv 171.21 26.