acalā
Monier-Williams Sanskrit-English Dictionary (2nd ed.)
☞
p. 8, col. 3.
a-calā f. the earth
☞
p. 8, col. 3.
one of the ten degrees which are to be ascended by a Bodhisattva before becoming a Buddha.
Abhidhānaratnamālā of Halāyudha
☞
p. 20.
acalā;
bhūrbhūmirvasudhāvanirvasumatī dhātrī dharitrī dharā,
gaurgotrā jagatī rasā kṣitirilā kṣoṇī kṣamā kṣmācalā .
kuḥ pṛthvī pṛthivī sthirā ca dharaṇī viśvambharā medinī,
jyānantā vipulā samudravasanā sarvaṃsahorvī mahī .. 156 ..
kāśyapī bhūtadhātrī ca ratnagarbhā vasundharā .
dharādhārā ca vijñeyā tadviśeṣānnibodhata .. 157 ..
2.1.1.156
Śabdakalpadruma
☞
vol. 1,
p. 16.
acalā , strī, (na calā nañsamāsaḥ) pṛthivī . iti
medinī .. yathā rāmāyaṇe, —
“pṛthivīmapi kāmaṃ taṃ sasāgaravanācalāṃ” .
Index to the Names in the Mahābhārata
☞
p. 4, col. 1.
Acalā, a mātṛ: IX, 46θ, 2632 (Skanda).
Edgerton Buddhist Hybrid Sanskrit Dictionary
☞
p. 6, col. 2.
acalā, (1) n. of the 8th Bodhisattva bhūmi: Mvy 893;
Dharmas 64; Laṅk 15.5; 221.19; Dbh 5.10 etc.; Bbh
353.3; (2) n. of a rākṣasī: SP 400.6; Māy 243.26; (3) n.
of a female-lay-disciple: Gv 170.13; 172.1 ff.; Acalopāsi-
kāvimokṣa (so read for text vācanopās°), Śikṣ 36.4,
refers to Gv 170--179, dealing with Acalā's instruction to
Sudhana; Śikṣ 36.5--8, cited from Gv 171.21 26.