acaitanyaṃ
See also
acaitanya,
acaitanyam.
Apte Practical Sanskrit-English Dictionary
☞
p. 22, col. 2.
acaitanyaṃ [
na.
ta.]
1 Unconsciousness, insensibility; ignorance in spiritual matters.
2 The material world, matter.
Śabdakalpadruma
☞
vol. 1,
p. 16.
acaitanyaṃ , klī, (na caitanyaṃ cetanā nañtatpuruṣaḥ)
niścetanā . cetanābhāvaḥ . ajñānaṃ . yathā, —
“acaitanyamidaṃ viśvaṃ caitanyaṃ devameva yat .
na jānantyapi śāstrajñā bhramantyeva hi kevalaṃ” ..
iti caitanyacandrāmṛtaṃ .. tadvati tri ..