• Home
  • Sanskrit
  • About
  • aca


    Wilson Sanskrit-English Dictionary

    p. 11.
    aca r. 1st cl. (u) or (ña-i) (acati) (aṃcati aṃcate)

    1 To go, to go to or towards.

    2 To worship.

    3 To speak indistinctly. See añca.

    Śabdasāgara Sanskrit-English Dictionary

    p. 10, col. 1.
    aca

    r. 1st. cl. (u) or (ñai) (acati) (añcati) (añcate)

    1. To go. to, go to or
    towards.

    2. To worship.

    3. To speak indistinctly. See añca.

    Vācaspatyam

    p. 82, col. 1.
    aca avispaṣṭakathane gatau ca ubhaya0 bhvādi0 saka0 seṭ ktvā
    veṭ . acati te . ācīt āciṣṭa . kta aktaḥ ktvā
    acitvāaktvā svāhāyajñamityaṅgulī acate iti
    kātyā0 . acatesaṅkocayati iti vedadīpaḥ .
    p. 82, col. 1.
    aca(ancu) gatau pūjāyāñca pa0 saka0 seṭ . tatra aca
    idit ñīdicca (ancu) avyaktaśabde ca . añcati āñcīt
    ancugatau acyāt pūjāyāmañcyāt . kta aktaḥ
    pūjāyāmubhayoḥ añcitaḥ acivarttamāne kta añcitaḥ .
    ancuktvā añcitvāaktvā aciañcitvā . ayamañcati
    pañcaśarānucara iti sā0 ṭī0 . pra + prakarṣe pūrvvadik-
    kālavṛttau ca prāñcati prāṅ(pūrvvakālaḥ) prācī (pūrvvā dik)
    parā + pratigatau, ābhimukhyābhāve, paścādbhāve, bahirbhāve ca
    parāñcati (parāgacchati) parāṅ (bāhyaḥ) . apa +
    apasaraṇe apāñcati . sam + sundaragamane, yathocita-
    gamane ca samañcati samyaṅ . anu + paścādgatau . anva-
    ñcati anvaṅ . ud + ūrddhvagamane, uttaradigvṛttau ca
    udañcati (udgacchati) udañcadromāñcamiti udaṅ deśaḥ
    udīcī (uttarā dik) . pari + samantādgatau . paryyañcati .
    prati + pratīpagatau, paścādgatau, paścādvarttitve ca pratyañcati
    (pratīpaṃ gacchati) . pratyaṅ, pratīcī (paścimā dik) . ātmani
    vyāptyarthakapratinā yogāt pratyakśabdaḥ tasya sarvaviṣaya-
    vyāpakatvāt pratyaktvam . ni + nyūnībhāve nyañcati nyaṅ
    nyagbhāvaḥ nyakkāraḥ . ava + adhogatau, dakṣiṇadigvṛttau
    ca . avāñcati avāṅ (adhomukhaḥ) avācī (dakṣiṇā dik)
    yathā ca uttaradakṣiṇayoḥ ūrddhādhobhāvastayā avākśabde
    vakṣyate .
    p. 82, col. 2.
    aca gatau pūjāyām idit ubha0 saka0 seṭ ktvā veṭ .
    añcati te āñcīt āñciṣṭa . ktvā aṅktvāañcitvā .
    upasargāt ancuvat . nyañcate pratyahaṃ moho yasmānnyañcanti
    cāraya iti kavira0 .

    Śabdakalpadruma

    vol. 1, p. 16.
    aca i pūjāyāṃ . iti kavikalpadrumaḥ .. i a-
    ñcate . añcu gatipūjanayoriti pūjārtho yaḥ sa
    evāyaṃ . idit pāṭhaḥ pūjāyāṃ nalopābhāvāt .
    udanubandhābhāvaśca kṣudhavasapajārthāñcetyādinā ktvā-
    pratyayasya niṣṭhāyāśca nityembidhānāt . iti durgā-
    dāsaḥ ..
    vol. 1, p. 16.
    aca i ña gatau . mliṣṭoktau . iti kavikalpa-
    drumaḥ .. i añcyate . ña añcati añcate . iti
    durgādāsaḥ ..
    vol. 1, p. 16.
    aca u ña gatau mliṣṭoktau . iti kavikalpa-
    drumaḥ .. acati acate . u acitvā (udito
    vā itīḍabhāvapakṣe) aktvā . mliṣṭoktiravyakta-
    śabdaḥ . iti durgādāsaḥ ..