aca
Wilson Sanskrit-English Dictionary
☞
p. 11.
aca r. 1st cl. (
u) or (
ña-i) (
acati) (
aṃcati aṃcate)
1 To go, to go to or towards.
2 To worship.
3 To speak indistinctly. See añca.
Śabdasāgara Sanskrit-English Dictionary
☞
p. 10, col. 1.
aca r. 1st. cl. (u) or (ñai) (acati) (añcati) (añcate)
1. To go. to, go to or
towards.
2. To worship.
3. To speak indistinctly. See añca.
Vācaspatyam
☞
p. 82, col. 1.
aca avispaṣṭakathane gatau ca ubhaya0 bhvādi0 saka0 seṭ ktvā
veṭ . acati te . ācīt āciṣṭa . kta aktaḥ ktvā
acitvā—aktvā “svāhāyajñamityaṅgulī acate” iti
kātyā0 . “acatesaṅkocayati” iti vedadīpaḥ .
☞
p. 82, col. 1.
aca(ancu) gatau pūjāyāñca pa0 saka0 seṭ . tatra aca
idit ñīdicca (ancu) avyaktaśabde ca . añcati āñcīt
ancu—gatau acyāt pūjāyāmañcyāt . kta aktaḥ
pūjāyāmubhayoḥ añcitaḥ aci—varttamāne kta añcitaḥ .
ancu—ktvā añcitvā—aktvā aci—añcitvā . “ayamañcati
pañcaśarānucara” iti sā0 ṭī0 . pra + prakarṣe pūrvvadik-
kālavṛttau ca prāñcati prāṅ(pūrvvakālaḥ) prācī (pūrvvā dik)
parā + pratigatau, ābhimukhyābhāve, paścādbhāve, bahirbhāve ca
parāñcati (parāgacchati) parāṅ (bāhyaḥ) . apa +
apasaraṇe apāñcati . sam + sundaragamane, yathocita-
gamane ca samañcati samyaṅ . anu + paścādgatau . anva-
ñcati anvaṅ . ud + ūrddhvagamane, uttaradigvṛttau ca
udañcati (udgacchati) “udañcadromāñcamiti” udaṅ deśaḥ
udīcī (uttarā dik) . pari + samantādgatau . paryyañcati .
prati + pratīpagatau, paścādgatau, paścādvarttitve ca pratyañcati
(pratīpaṃ gacchati) . pratyaṅ, pratīcī (paścimā dik) . ātmani
vyāptyarthakapratinā yogāt pratyakśabdaḥ tasya sarvaviṣaya-
vyāpakatvāt pratyaktvam . ni + nyūnībhāve nyañcati nyaṅ
nyagbhāvaḥ nyakkāraḥ . ava + adhogatau, dakṣiṇadigvṛttau
ca . avāñcati avāṅ (adhomukhaḥ) avācī (dakṣiṇā dik)
yathā ca uttaradakṣiṇayoḥ ūrddhādhobhāvastayā avākśabde
vakṣyate .
☞
p. 82, col. 2.
aca gatau pūjāyām idit ubha0 saka0 seṭ ktvā veṭ .
añcati te āñcīt āñciṣṭa . ktvā aṅktvā—añcitvā .
upasargāt ancuvat . “nyañcate pratyahaṃ moho yasmānnyañcanti
cāraya” iti kavira0 .
Śabdakalpadruma
☞
vol. 1,
p. 16.
aca i pūjāyāṃ . iti kavikalpadrumaḥ .. i a-
ñcate . añcu gatipūjanayoriti pūjārtho yaḥ sa
evāyaṃ . idit pāṭhaḥ pūjāyāṃ nalopābhāvāt .
udanubandhābhāvaśca kṣudhavasapajārthāñcetyādinā ktvā-
pratyayasya niṣṭhāyāśca nityembidhānāt . iti durgā-
dāsaḥ ..
☞
vol. 1,
p. 16.
aca i ña gatau . mliṣṭoktau . iti kavikalpa-
drumaḥ .. i añcyate . ña añcati añcate . iti
durgādāsaḥ ..
☞
vol. 1,
p. 16.
aca u ña gatau mliṣṭoktau . iti kavikalpa-
drumaḥ .. acati acate . u acitvā (udito
vā itīḍabhāvapakṣe) aktvā . mliṣṭoktiravyakta-
śabdaḥ . iti durgādāsaḥ ..