aṭaviḥ
See also
aṭavi.
Apte Practical Sanskrit-English Dictionary
☞
p. 27, col. 3.
aṭaviḥ vī f. [
aṭaṃti carame vayasi mṛgayāvihārādyarthe vā yatra; aṭ ani, vā ṅīp] A forest, wood;
āhiṃḍyate aṭhavyā aṭavīṃ Ś. 2.
Apte Enlarged Practical Sanskrit-English Dictionary
☞
vol. 1,
p. 36.
aṭaviḥ, aṭavī f. [aṭanti carame vayasi mṛgayāvihārādyarthe vā yatra; aṭ ani, vā ṅīp] A forest, wood; aṭavīto'ṭavīmāhīṇḍamāna; Ś.2. vighnadhvāntanivāraṇaikasaraṇirvighnāṭavīhavyavāṭ |
Śabdakalpadruma
☞
vol. 1,
p. 24.
aṭaviḥ , strī, (aṭati vārddhvakye gacchati yatra aṭ +
adhikaraṇe avi pañcāśati vanaṃ brajediti .) vanaṃ .
iti rāyamukuṭaḥ ..