• Home
  • Sanskrit
  • About
  • aṭaviḥ

    See also aṭavi.


    Apte Practical Sanskrit-English Dictionary

    p. 27, col. 3.
    aṭaviḥ vī f. [aṭaṃti carame vayasi mṛgayāvihārādyarthe vā yatra; aṭ ani, vā ṅīp] A forest, wood; āhiṃḍyate aṭhavyā aṭavīṃ Ś. 2.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 36.
    aṭaviḥ, aṭavī f. [aṭanti carame vayasi mṛgayāvihārādyarthe vā yatra; aṭ ani, vā ṅīp] A forest, wood; aṭavīto'ṭavīmāhīṇḍamāna; Ś.2. vighnadhvāntanivāraṇaikasaraṇirvighnāṭavīhavyavāṭ |

    Śabdakalpadruma

    vol. 1, p. 24.
    aṭaviḥ , strī, (aṭati vārddhvakye gacchati yatra aṭ +
    adhikaraṇe avi pañcāśati vanaṃ brajediti .) vanaṃ .
    iti rāyamukuṭaḥ ..