• Home
  • Sanskrit
  • About
  • aṭaniḥ

    See also aṭani.


    Apte Practical Sanskrit-English Dictionary

    p. 27, col. 2.
    aṭaniḥ nī f. [aṭati maurvīṃ; aṭ-ani vā ṅīp] The notched extremity of a bow; sumanaso namayannaṭanau dhanuḥ N. 4. 96; ninyatuḥ sthalaniveśitāṭanī līlayaiva dhanuṣī adhijyatāṃ R. 11. 14.

    Apte Enlarged Practical Sanskrit-English Dictionary

    vol. 1, p. 36.
    aṭaniḥ, aṭanī f. [aṭati maurvīm; aṭ-ani vā ṅīp] The notched extremity of a bow; sumanaso namayannaṭanau dhanuḥ N.4.96; ninyatuḥ sthalaniveśitāṭanī līlathaiva dhanuṣī adhijyatām R.11.14.

    Śabdakalpadruma

    vol. 1, p. 24.
    aṭaniḥ , strī, (aṭati tathā gacchati yatra aṭ +
    adhikaraṇe ani) dhanuragrabhāgaḥ . dhanukera hul
    iti bhāṣā . ityuṇādikoṣaḥ ..