1 Going.
2 Roaming, wandering.
E. aṭa, and ac aff.
II. f. (-ṭā) The roaming or wandering, esp. of a reli-
gious mendicant. E. aṭ, kṛt aff. ac.
r. 1st cl. (aṭati) To move, to go or approach:
with pāra prefixed,
to go round about, to roam, to rove, to ramble, to wander about,
especially as a religious mendicant. 10th cl. (aṭayati) To slight.
mf. (-ṭaḥ-ṭā)
1. Going
2. Roaming. wandering
E. aṭa, and ac aff.
āṭakaḥ-ṭikā, āṭakaḥ-ṭikā, aṭiṭiṣakaḥ-ṣikā, 1 aṭāṭakaḥ-ṭikā;
aṭitā-trī, āṭayitā-trī; aṭiṭiṣitā-trī, aṭāṭitā-trī;
aṭan-paryaṭan-ntī, āṭayan-ntī; aṭiṭiṣan-ntī;
aṭiṣyan-tī-ntī, āṭayiṣyan-tī-ntī, aṭiṭiṣiṣyan-ntī-tī;
āṭayamānaḥ, āṭayiṣyamāṇaḥ, aṭāṭyamānaḥ A;
aṭ, aṭau-aṭaḥ;
aṭitam, āṭitam, aṭiṭiṣitam-taḥ-tavān; aṭāṭitam-taḥ tavān;
aṭaḥ, B 1 paryāṭī, 2 bhikṣāṭaḥ, C rātrimaṭaḥ 3 rātryaṭaḥ, aṭiṭiṣuḥ, āṭiṭayiṣuḥ, 4 kulaṭā, aṃṭāṭaḥ, aṭanaḥ V;
aṭitavyam, āṭayitavyam, aṭiṭiṣitavyam, aṭāṭitavyam;
aṭanīyam, āṭanīyam, aṭiṭiṣaṇīyam, aṭāṭanīyam;
āṭyam, āṭyam, aṭiṭiṣyam, aṭāṭyam;
īṣadaṭaḥ-duraṭaḥ-svaṭaḥ;
aṭyamānaḥ, āṭyamānaḥ, aṭiṭiṣyamāṇaḥ, aṭāṭyamānaḥ;
āṭaḥ, āṭaḥ, aṭiṭiṣaḥ, aṭāṭaḥ;
aṭitum, āṭayitum, aṭiṭiṣitum, aṭāṭitum;
aṭṭiḥ, aṭā, āṭanā, paryāṭanā, aṭāṭā 5, aṭiṭiṣā, āṭiṭayiṣā, aṭā 5 ṭyā;
paryaṭanam, āṭanam, aṭiṭiṣaṇam, aṭāṭanam;
aṭitvā, āṭayitvā, aṭiṭiṣitvā, aṭāṭitvā;
paryaṭya, samāṭya, samaṭiṭiṣya, samaṭāṭya;
āṭam 2, aṭitvā 2, āṭam 2, āṭayitvā 2, aṭiṭiṣam 2, aṭiṭiṣitvā 2, aṭāṭam 2; aṭāṭitvā 2;
aṭaviḥ R, aṭavī;
[Footnote]1. ‘sūcisūtri—’ (vā. 3-1-22) iti yaṅ . ‘aṭāṭakaḥ’ ityatra ‘yasya halaḥ’
(6-4-49) iti yakārasya lopaḥ ‘ato lopaḥ’ (6-4-48) ityakāralopaḥ .
[Footnote]A. ‘aṭāṭyamāno'raṇyāni sasītaḥ
sahalakṣmaṇaḥ’ bha-kā. 4-2
[Footnote]B. ‘amleṭakaiḥ cākaṭucāṭubhāṣitairaṭaiḥ
paṭatsaṃraṭitāñjanotkaraiḥ’ dhā. kā.
1-39. 5.
[Footnote]1. ‘supyajātau ṇinistācchīlye’ iti
(3-2-78) ṇiniḥ .
[Footnote]2. ‘karmaṇyaṇū’ (3-2-1) iti aṇ .
[Footnote]C. ‘nārāyaṇe rāśrimaṭāṅganānāmasātaye
tatra janiṣyamāṇe’ vāsudevavija-
yakāvye 3. 1.
[Footnote]3. ‘rātreḥ kṛti vibhāṣā’ (6-3-72)
iti mum vā .
[Footnote]4. śakandhvāditvāt (vā. 1-1-64) pararūpam .
[Footnote]V. nandyāderākṛtigaṇatvāllyuḥ .
[Footnote]5. ‘parisaryāparicaryāmṛgayāṭāṭyā-
nāmupasaṃkhyānam’ vā (3-3-101)
iti śe yakiṭyaśabdasya dvitvam,
pūrvabhāge yakāranivṛttirdīrghaśca nipā-
tyate . kevalaṃ gamanamātramarthaḥ .
[Footnote]5. ‘parisaryāparicaryāmṛgayāṭāṭyā-
nāmupasaṃkhyānam’ vā (3-3-101)
iti śe yakiṭyaśabdasya dvitvam,
pūrvabhāge yakāranivṛttirdīrghaśca nipā-
tyate . kevalaṃ gamanamātramarthaḥ .
[Footnote]R. auṇādikau śabdau .