• Home
  • Sanskrit
  • About
  • aṇimā


    Śabdakalpadruma

    vol. 1, p. 24.
    aṇimā [n] puṃ, (aṇu + bhāve imanica . aṇimā
    laghimā prāptiḥ prākāmyaṃ mahimā tathā īśitvañca
    vaśitva ñca tathā kāmāvasāyitā ini sāṃkhyatattva
    kaumudyām) aṇorbhāvaḥ . aṇutvaṃ . sūkṣmatā .
    iti vyākaraṇaṃ . aṣṭavidhaiśvaryyamadhye aiśvaryyaviśeṣaḥ .
    ityamaraḥ .. yatprabhāvāt devāḥ siddhāśca sūkṣmībhūya
    sarvvatra vicaranti kaiścidapi na lakṣyante . iti
    taṭṭīkā ..
    (aṇimā laghimā prāptiḥ prākāmyaṃ mahimā tathā .
    īśitvañca vaśitvañca tathā kāmāvasāyitā ..
    iti āgamaḥ .)

    The Purāṇa Index

    vol. 1, p. 36.
    Aṇimā (I) — an aiśvarya, one of the eight kinds;1 the first

    to be attained by the yogin;2 leading to siddhi.3 [Footnote] 1) Br. I. 2. 39; II. 29. 82; III. 3. 65; 36. 17; 67. 16; Vā. 2. 39. [Footnote] 2) Vā. 13. 3 and 10. [Footnote] 3) Vā. 57. 76; 92. 15.
    vol. 1, p. 36.
    Aṇimā (II) — Siddhi devī on the 9th parvan of Cakra-

    rājaratha; one of Uttama siddhis.

    Br. IV. 19. 4; 25. 59; 35. 104; 36. 5; 44. 108.