• Home
  • Sanskrit
  • About
  • aṇavyaṃ


    Apte Practical Sanskrit-English Dictionary

    p. 28, col. 1.
    aṇavyaṃ [aṇoḥ sūkṣmaśasyacīnādikasya bhavanaṃ kṣetraṃ; aṇu-yat] A field of aṇu, see below.

    Śabdakalpadruma

    vol. 1, p. 24.
    aṇavyaṃ , klī, (aṇoḥ sukṣmaśasyasya cīnādikasya bhavana
    mutpattisthānamiti yāvat aṇu + yat) āṇavīnaṃ
    (aṇoḥ, sūkṣmaśasyasya cīnādikasya bhavanamutpati-
    sthānamiti yāvat aṇ + ghañ tasya inaḥ ādi-
    vṛddhiśca) . aṇadhānyotpādakakṣetraṃ . iti rāya-
    mukuṭaḥ ..