aṇavyaṃ
Apte Practical Sanskrit-English Dictionary
☞
p. 28, col. 1.
aṇavyaṃ [aṇoḥ sūkṣmaśasyacīnādikasya bhavanaṃ kṣetraṃ; aṇu-yat] A field of aṇu, see below.
Śabdakalpadruma
☞
vol. 1,
p. 24.
aṇavyaṃ , klī, (aṇoḥ sukṣmaśasyasya cīnādikasya bhavana
mutpattisthānamiti yāvat aṇu + yat) āṇavīnaṃ
(aṇoḥ, sūkṣmaśasyasya cīnādikasya bhavanamutpati-
sthānamiti yāvat aṇ + ghañ tasya inaḥ ādi-
vṛddhiśca) . aṇadhānyotpādakakṣetraṃ . iti rāya-
mukuṭaḥ ..