• Home
  • Sanskrit
  • About
  • aṇa


    Wilson Sanskrit-English Dictionary

    p. 15.
    aṇa r. 1st cl. (aṇati) To sound, (ṅa,) 4th cl. (aṇyate) To breathe, to live; with pra, to exist, to live. See ana.

    Śabdasāgara Sanskrit-English Dictionary

    p. 12, col. 2.
    aṇa

    r. 1st. cl. (aṇati) To sound. (ṅa,) 4th cl. (aṇyate) To breathe, to live;
    with pra, to exist, to live. See ana.

    Vācaspatyam

    p. 96, col. 1.
    aṇa śabde bhvādi0 para0 aka0 seṭ . aṇati . āṇīt .
    p. 96, col. 1.
    aṇa jīvane divā0 ātma0 aka0 seṭ . aṇyate āṇiṣṭa .

    Śabdakalpadruma

    vol. 1, p. 24.
    aṇa rave . iti kavikalpadrumaḥ .. aṇati . ravaḥ
    śabdaḥ . iti durgādāsaḥ ..
    vol. 1, p. 24.
    aṇa ya ṅa jīvane . prāṇane . iti kavikalpadrumaḥ ..
    ya ṅa aṇyate jano duḥkhena jīvatītyarthaḥ . iti
    durgādāsaḥ ..

    Kṛdantarūpamālā

    p. 15.
    (17) “aṇa śabdārthaḥ” (I-bhvādiḥ 444-aka. se-para.)

    ‘aṇeraṇati śabdārthe, prāṇate tvaṇyate śyani .’ (92) iti devaḥ .

    āṇakaḥ-ṇikā, āṇakaḥ-ṇikā, aṇiṇiṣakaḥ-ṣikā;

    aṇitā-trī, āṇayitā-trī, aṇiṇiṣitā, trī;

    aṇan A -ntī, āṇayan-ntī, aṇiṇiṣan-ntī;

    aṇiṣyan-tī-ntī, āṇayiṣyan-tī-ntī, aṇiṇiṣiṣyan-tī-ntī;

    āṇayamānaḥ, āṇayiṣyamāṇaḥ;

    āṇ 1 āṇau-āṇaḥ;

    aṇitam-taḥ-tavān, āṇitam-taḥ-tavān, aṇiṇiṣitam-taḥ-tavān;

    aṇaḥ, prāṇaḥ, ānaḥ dhvāṅkṣāṇī, 2 aṇiṇiṣuḥ, āṇiṇayiṣuḥ;

    aṇitavyam, āṇayitavyam, aṇiṇiṣitavyam;

    aṇanīyam, āṇanīyam, aṇiṇiṣaṇīyam;

    āṇyam, āṇyam, aṇiṇiṣyam;

    īṣadaṇaḥ-duraṇaḥ-svaṇaḥ;

    aṇyamānaḥ, āṇyamānaḥ, aṇiṇiṣyamāṇaḥ;

    āṇaḥ, āṇaḥ, aṇiṇiṣaḥ;

    aṇitum, āṇayitum, aṇiṇiṣitum; 1 āṇṭiḥ, āṇanā, aṇiṇiṣā, āṇiṇayiṣā;

    aṇanam, āṇanam, aṇiṇiṣaṇam;

    aṇitvā, āṇayitvā, aṇiṇiṣitvā;

    prāṇya, prāṇya, samaṇiṇiṣya;

    āṇam 2 aṇitvā 2 āṇam 2, āṇayitvā 2, aṇiṇiṣam 2; aṇiṇiṣitvā 2;

    [Footnote]A. ‘aṇaddiśaḥ keliraṇairmanojñayā vāṇyā

    bhaṇanto maṇibhūṣaṇotkaṇāḥ . vanāt

    kumārāḥ kvaṇitāgryaveṇavo vraṇadviṣā-

    ṇabhraṇitābhramāyayuḥ .. dhā. 1-58.

    [Footnote]1. ‘anunāsikasya kvijhaloḥ kṅiti’

    (6-4-15) iti dīrghaḥ .

    [Footnote]2. ‘kartaryupamāne’ (3-2-79) iti

    ṇiniḥ .

    [Footnote]1. ‘anunāsikasya—’ (6-4-15) iti dīrghaḥ . ṣṭutvam .

    p. 16.
    (18) “aṇa prāṇane” (IV. divādiḥ-1175 aka. se. ā.) A ‘aṇeraṇati śabdārthe prāṇate tvaṇyate śyani’ (ślo 92) iti devaḥ .

    ā 2 ṇakaḥ-ṇikā, āṇakaḥ-ṇikā, aṇiṇiṣakaḥ-ṣikā;

    aṇitā-trī, āṇayitā-trī, aṇiṇiṣitā-trī;

    āṇayan-ntī, āṇayiṣyan-ntī-tī;

    aṇya 3 mānaḥ, āṇayamānaḥ, aṇiṇiṣamāṇaḥ;

    aṇiṣyamāṇaḥ āṇayiṣyamāṇaḥ, aṇiṇiṣiṣyamāṇaḥ; 4 prāṇ-prāṇau-prāṇaḥ;

    aṇitaḥ-tam tavān, āṇitaḥ, aṇiṇiṣitam-taḥ-tavān;

    aṇaḥ, āṇaḥ, aṇiṇiṣuḥ, āṇiṇayiṣuḥ;

    aṇitavyam, āṇayitavyam, aṇiṇiṣitavyam;

    aṇanīyam, āṇanīyam, aṇiṇiṣaṇīyam;

    āṇyam, āṇyam, aṇiṇiṣyam;

    īṣadaṇaḥ, duraṇaḥ, svaṇaḥ; īṣadāṇaḥ, durāṇaḥ, svāṇaḥ;

    aṇyamāṇaḥ, āṇyamānaḥ, aṇiṇiṣyamāṇaḥ;

    āṇaḥ, āṇaḥ, aṇiṇiṣaḥ;

    aṇitum, āṇayitum, aṇiṇiṣitum;

    ā 1 ṇṭiḥ, āṇanā, aṇiṇiṣā, āṇiṇayiṣā;

    aṇanam A, āṇanam, aṇiṇiṣaṇam;

    aṇitvā, āṇayitvā, aṇiṇiṣitvā;

    prāṇya, prāṇya, prāṇiṇiṣya;

    āṇam 2, aṇitvā 2, āṇam 2, āṇayitvā 2, aṇiṇiṣam 2; aṇiṇiṣitvā 2;

    [Footnote]A. ‘ana’ iti nakārāntaḥ, tavargīyānteṣu pāṭhāt—iti śākaṭāyanaḥ

    [Footnote]2. ‘ata upadhāyāḥ’ (7-2-116) iti vṛddhiḥ .

    [Footnote]3. divāditvāt śyan .

    [Footnote]4. ‘anunāsikasya—’ (6-4-15) iti upadhāyāḥ dīrghaḥ .

    [Footnote]1. ‘anunāsikasya—’ (6-4-15) iti upadhādīrghaḥ . ṣṭutvam .

    [Footnote]A. ‘kaṃsānurodhyaṇanahṛnmatimadyugarcyaḥ śeṣaṃ vyasṛjyata paṭaughamaliśyamānam’ (dhā. . 2-62)