r. 1st. cl. (aṇati) To sound. (ṅa,) 4th cl. (aṇyate) To breathe, to live;
with pra, to exist, to live. See ana.
‘aṇeraṇati śabdārthe, prāṇate tvaṇyate śyani .’ (92) iti devaḥ .
āṇakaḥ-ṇikā, āṇakaḥ-ṇikā, aṇiṇiṣakaḥ-ṣikā;
aṇitā-trī, āṇayitā-trī, aṇiṇiṣitā, trī;
aṇan A -ntī, āṇayan-ntī, aṇiṇiṣan-ntī;
aṇiṣyan-tī-ntī, āṇayiṣyan-tī-ntī, aṇiṇiṣiṣyan-tī-ntī;
āṇayamānaḥ, āṇayiṣyamāṇaḥ;
āṇ 1 āṇau-āṇaḥ;
aṇitam-taḥ-tavān, āṇitam-taḥ-tavān, aṇiṇiṣitam-taḥ-tavān;
aṇaḥ, prāṇaḥ, ānaḥ dhvāṅkṣāṇī, 2 aṇiṇiṣuḥ, āṇiṇayiṣuḥ;
aṇitavyam, āṇayitavyam, aṇiṇiṣitavyam;
aṇanīyam, āṇanīyam, aṇiṇiṣaṇīyam;
āṇyam, āṇyam, aṇiṇiṣyam;
īṣadaṇaḥ-duraṇaḥ-svaṇaḥ;
aṇyamānaḥ, āṇyamānaḥ, aṇiṇiṣyamāṇaḥ;
āṇaḥ, āṇaḥ, aṇiṇiṣaḥ;
aṇitum, āṇayitum, aṇiṇiṣitum; 1 āṇṭiḥ, āṇanā, aṇiṇiṣā, āṇiṇayiṣā;
aṇanam, āṇanam, aṇiṇiṣaṇam;
aṇitvā, āṇayitvā, aṇiṇiṣitvā;
prāṇya, prāṇya, samaṇiṇiṣya;
āṇam 2 aṇitvā 2 āṇam 2, āṇayitvā 2, aṇiṇiṣam 2; aṇiṇiṣitvā 2;
[Footnote]A. ‘aṇaddiśaḥ keliraṇairmanojñayā vāṇyā
bhaṇanto maṇibhūṣaṇotkaṇāḥ . vanāt
kumārāḥ kvaṇitāgryaveṇavo vraṇadviṣā-
ṇabhraṇitābhramāyayuḥ .. dhā. kā 1-58.’
[Footnote]1. ‘anunāsikasya kvijhaloḥ kṅiti’
(6-4-15) iti dīrghaḥ .
[Footnote]2. ‘kartaryupamāne’ (3-2-79) iti
ṇiniḥ .
[Footnote]1. ‘anunāsikasya—’ (6-4-15) iti dīrghaḥ . ṣṭutvam .
ā 2 ṇakaḥ-ṇikā, āṇakaḥ-ṇikā, aṇiṇiṣakaḥ-ṣikā;
aṇitā-trī, āṇayitā-trī, aṇiṇiṣitā-trī;
āṇayan-ntī, āṇayiṣyan-ntī-tī;
aṇya 3 mānaḥ, āṇayamānaḥ, aṇiṇiṣamāṇaḥ;
aṇiṣyamāṇaḥ āṇayiṣyamāṇaḥ, aṇiṇiṣiṣyamāṇaḥ; 4 prāṇ-prāṇau-prāṇaḥ;
aṇitaḥ-tam tavān, āṇitaḥ, aṇiṇiṣitam-taḥ-tavān;
aṇaḥ, āṇaḥ, aṇiṇiṣuḥ, āṇiṇayiṣuḥ;
aṇitavyam, āṇayitavyam, aṇiṇiṣitavyam;
aṇanīyam, āṇanīyam, aṇiṇiṣaṇīyam;
āṇyam, āṇyam, aṇiṇiṣyam;
īṣadaṇaḥ, duraṇaḥ, svaṇaḥ; īṣadāṇaḥ, durāṇaḥ, svāṇaḥ;
aṇyamāṇaḥ, āṇyamānaḥ, aṇiṇiṣyamāṇaḥ;
āṇaḥ, āṇaḥ, aṇiṇiṣaḥ;
aṇitum, āṇayitum, aṇiṇiṣitum;
ā 1 ṇṭiḥ, āṇanā, aṇiṇiṣā, āṇiṇayiṣā;
aṇanam A, āṇanam, aṇiṇiṣaṇam;
aṇitvā, āṇayitvā, aṇiṇiṣitvā;
prāṇya, prāṇya, prāṇiṇiṣya;
āṇam 2, aṇitvā 2, āṇam 2, āṇayitvā 2, aṇiṇiṣam 2; aṇiṇiṣitvā 2;
[Footnote]A. ‘ana’ iti nakārāntaḥ, tavargīyānteṣu pāṭhāt—iti śākaṭāyanaḥ
[Footnote]2. ‘ata upadhāyāḥ’ (7-2-116) iti vṛddhiḥ .
[Footnote]3. divāditvāt śyan .
[Footnote]4. ‘anunāsikasya—’ (6-4-15) iti upadhāyāḥ dīrghaḥ .
[Footnote]1. ‘anunāsikasya—’ (6-4-15) iti upadhādīrghaḥ . ṣṭutvam .
[Footnote]A. ‘kaṃsānurodhyaṇanahṛnmatimadyugarcyaḥ śeṣaṃ vyasṛjyata paṭaughamaliśyamānam’ (dhā. kā. 2-62)